Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 326
________________ पोसए ] पोषः, आत्मानं वा तेन तेन पोषयतीति पोषः, तदर्थनो वा तं पोषयतीति पोषः मृगीपदमित्यर्थः । नि० चू० प्र० २५२ आ । अपानदेशः । औप० १६ । पोसए - उपस्था । ठाणा० ४५१ । 3 बोसणं- पोषणं - यवसादिदानतः पुष्टिकरणम् । प्रश्न० ३८ | पोसवत्थं - कामं पुष्णातीति पोषं कामोत्कोचकारि शोभनमित्यर्थः तच्च तद्वस्त्र पोषवस्त्रम् । सूत्र० १०५ । पोससुद्ध - पोषमास शुद्धः । ज्ञाता० १५२ । पोसह - पौषषं पर्वदिनानुष्ठेयं तप उपवासादिः । ज० प्र० १६७ । पोषधः - अष्टमादिपर्वदिनम् । औप ८२ । पौषधः - पर्वोपवासः । प्रश्न० ३२ । पोषधः - व्रताभिग्रहविशेषः । सूत्र० ४०८ । आव० ७६३ । पोषं दधातीति पोषधम् । व्य० प्र० २८ आ । पोषधः - पोषणं पोषः, स चेह धर्मस्य तं धत्त इति पोषघ: - प्राहारपोषघादिः । उत्त० २५१ । पोषं धर्मपुष्टि घत्त इति पौषषः अष्टम्यादितिथिषु व्रतविशेषः । उत्त० ३१५ । पौषधं अभिमतदेवता साधनार्थं कव्रतविशेषो अभिग्रहः । ज० प्र० १६७ । पौषधं पर्वम् | आव० ८३५ । पोषषं - अष्टम्यादिपर्वः । प्रज्ञा० ३६६ । पोषधशब्दोऽष्टम्यादिपर्वषु रूढः । उपा० ११ । पौषधं - पर्व दिनानुष्ठानम् । भग० १३६ । पोषधप्रतिमा - भावकस्य चतुर्थी प्रतिज्ञा । आव० ६४६ | पौषधः - पर्व दिनमष्टम्यादि । ठाणा १२६ । पौषध:अष्टम्यादिपर्वदिनं तत्रोपवसनं - आहारशरीरसत्कारादित्यागः । सम० १२० । पोषघं-पर्वादिनानुष्ठानमुपवा• सादि । ज्ञाता० ३४ । - पोसह पडिमा - पौषषकाले प्रतिमा, पञ्चमी श्रावकप्रतिमा । आव० ६४६ । पोसहिय- नौषधिक:- आसनपारितपोषघव्रतः । ज० प्र० २१३ । पौषधिक:- अष्टम्यादिषु पर्वेषु परं तपः कारयतः व्य० द्वि ३६६ अ । पोस हियतव - पौषधिक:- अष्टमीपाक्षिकादिपोषधे भवं पौष धिकं तच तत् तपश्च पौषधिकतपः । व्य० प्र० २८ आ । पोसहोववास - पौषधः पर्वदिनमष्टम्यादि तत्रोपवसनं, अभ कार्थ :- पौषधोपवासः । ठाणा० २३६ । पौषधोपवासः अष्टम्यादिषु पर्वदिनेषूवसनं बहारशरीरसत्काराब्रह्मव्या प्रकटत्व- आविर्भावः । विशे० १०६२ ( अल्प ० ६४ ) ( ७४५ ) अल्पपरिचित संद्धान्तिकशब्दकोषः, मा० ३ Jain Education International [ प्रकटत्व पारपरिवर्जनमित्यर्थः । ज्ञाता० १३४ । पोषधः रूढया पर्व:, पर्वाणि - अष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः पौषधे उपवासनं पौषघोपवासः नियमविशेषाभिधानं चेदं पौषधोपवासम् । आव० ८३५ । पौषधोपवासः - पर्वदिनोपवसनम् । भग० ३६८ । पोषघोपवासः - पर्व दिनोपवासः । भग० ३२३ । पौषधोपवास:अष्टम्यादिपदिनेषूपवसनम् । औप० १०१ । पौषधोपवास: । आव० ८३५ । पोसहोववासनिरय- पोषं पुष्टि कुशलधर्मणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनं अवस्थानमहोरात्रं यावदिति पोषधोपवास इति अथवा पोषघंपर्वदिनमष्टम्यादि तत्रोपवास: - अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषषोपवासे निरतः - आसक्तः पौषघोपवासनिरतः (यः) सः । भावकस्य चतुर्थी प्रतिमा । सम० १९ । पोह-गोमयं छगणशेहः । पिण्ड० ८३ । पोहत्तं पृथुस्वम् । भग० १३१ । पृथुत्वं विस्तारः । प्रज्ञा० २६३ । पोहत्तिए- पृथत्वसूत्रं - बहुवचनसूत्रम् । भग० २१८ । पोहब्वं त्रिस्थारो । नि० चू० प्र० १३९ अ । पोहदरा। नि० चू० प्र० १२६ अ । पौण्डक - पौण्डजं - यद्वमनितिन्दुकोद्भवं यथा कर्पाससूत्रम् । उत्त० ५७१ । पौण्डरीक - षष्ठं महाकुष्ठम् । प्रभ० १६१ । सप्तममहाकुष्ठी पञ्चमः । आचा० २३५ । पौद्गलिक व्य० द्वि० १७४ आ । पौरुषघ्नी - भिक्षाविशेषः । उत्त० २० । पौलाषाढ- चैत्यविशेषः । विशे० ( ? ) । पौलोमी - इन्द्राणी । नंदी० १५० । टिपणण-अर्पणम् । आव० १०३ । प्र - 'प्र' शब्दः- अनुवृत्तार्थे । ज० प्र० ४१५ । 'प्र' शब्दः आदिकर्मार्थः । ज०प्र० २५ । 'प्र' शब्द आदिकर्मार्थत्वे । ठाणा० १४३ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334