Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 325
________________ पोरबीय ] आचार्य मोआनन्दसागरसूरिसकुलितः [ पोस पोरबीय-पर्वगबीज-इक्वादि । बाचा० ३४६ । पर्वबीज:- राक्षसा इति । उत्त० ३९४ । इक्ष्वादयः । ठाणा. १८७ । पर्वबीज:-इक्षुवंशवेत्रादि। पोरेकच्च-चतुर्दशकला । ज्ञाता०३८ । आचा० ५७ । पर्वबीजं इक्ष्वादि । दश० १३६ ।। |पोरेवच्चं-पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्पोरवच्चं-पुरपतेः कर्म पौरपत्य-सर्वेषामात्मीयानामग्रेस- सर्वेषामग्रेसरत्वम् । प्रज्ञा० ८६ । पुरोवत्तित्वं-अग्ररत्वम् । जीवा० १६२ । गामित्वम् । सम० ८६ । पुरोवत्तित्वं-अग्रगामित्वम् । पोराण-तिस्थयरभासितो जस्सत्थो गंथो य गणधरनिबद्धो भग० १५४ । पुरस्य पति: पुरपतिस्तस्य कर्म पौरपत्यंतं पाययबद्ध । नि० चू० द्वि० ३६ । पुराण-प्रागु- पुरपतेः कर्म, सर्वेषामग्रेसरस्वम् । जीवा० २१७ । पात्तम् । दश० १७ । पुराणम् । भग० १६३ । पुरा. पोलंडे-पोलंडेत्ति-प्रकर्षेण द्विस्त्रिोल्लघयति । ज्ञाता० तनम् । सम० ३८ । पुराणः-जरठः, कक्खडीभूत इति । विपा० ३८ । अतीतकालभावि । ज्ञाता० २०५। तीर्थ- पोलास-पोलासं-श्वेतविकायामुद्यानविशेषः। आव० ३१५ । करगणधरलक्षणः पूर्वपुरुषः । बृ० तृ० १०३ अ। पोलासं-चैत्यविशेषः । आव २१६ । श्वेताम्ब्यामुद्यानपोराणगा-पुराणतरा अज्ज, जस्स पपोत्तादिभावो । नि० विशेषः । उत्त० १६० । चू० द्वि० २९ आ । पोलासपुर-अतिमुक्तकुमार श्रमणवास्तव्यनगरम् । अन्त० पोराणय-पुरातनम् । मर० । ६ । विजयराजधानी । अन्त० २३ । जितशत्रो राजपोराणिय-पुराणामेव पौराणिकीम् । उत्त० ३०६ । धानी । उपा० ३६ । पुराणामेव पौराणिकी-चिरन्तनीम् । उत्त० ३६७ । पोलिन्दी-लिपिविशेषः, भाषायें अष्टादशमः । प्रज्ञा पोरायाम-अगुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या | ५६ । यावन्मानं शुषिरं भवति तदापूरकम् । ओघ० २१४ । | पोलियं-पोलिका । उत्त० १४७ । पर्यायाम अङ्गुष्ठपर्वप्रदेशिन्यपान्तरालायायम् । वृ० द्वि० पोल्ल-अन्तःशुषिरः । उत्त० ४७८ । ऊसिरं जीवाश्रय२३९ । स्थानमित्यर्थः । नि० चू० द्वि० ६० आ । पोरिसि-पुरुषप्रमाणा पौरुषी आत्मप्रमाणा वीथो । पोल्लक-पोइल्लक-कटनिवर्तकमयोमयं चित्रसंस्थानम् । आचा० ३०२ । रुतपुणिकानिर्वत्र्तकं शलाकाशल्यकाङ्गरुहादिर्वा । आव० पोरिसिअद्धा-पौरुषीकालः । ओघ०६७ । ४५६ । पोरिसिमंडल-पुरुषः-शकुः पुरुषशरीरं वा तस्मानिष्पमा पोल्लर-शुषिरा । उत्त० ४७८ । पौरुषी, पौरुषी यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषी-पोल्लरुक्ख-शुषिरवृक्षः : ज्ञाता० ६३ । मण्डलम् । नंदी० २०५ । पोल्लिया-पोलिका । भाव० ३५४ । पोरिसी-पौरुषो । आव० ८५२ । पोवलिय-पोलिका । आव० ३४३ । पोरिसोच्छाया-पुरुषे भवा पौरुषो तां पौरुषी छाया यद्यपवासिना पौरुषोच्छाया । सूर्य० ६२ । ध्यपगतस्नानानुलेवनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्यपोरुष-पुरुषाणां समूहः पौरुषम् । उत्त० २६५ । । योगेन कुशसंस्तारकफलकादीनामन्यतमं संस्तारमास्तीर्यपोरुसं-पारुषेयं पदात्यादिपुरुषसमूहः । उत्त० २६५ । स्थानं वीरासननिषद्यानामन्यतममास्थाय धर्मजागरिका। पौरुषेयं-पदातिसमूहः । उत्त० १९८ । तत्त्वा० ७-१६ । पोरसा-पुरुषाणां चरमावस्थां प्रासाः, अत्यन्तवृद्धा एव | पोस-अपानम् । प्रभ० ८३ । पोस:-अपानवेशः । जीवा० पौरुषाः । सूत्र. १५८ । २७७ । पोस:-अपानदेशः। ज.प्र. ११७ । अधिष्ठापोरसादा-पौरुषादा:-प्रस्तावात्पुरुषसम्बन्धिमांसभक्षका ' नम्। ओघ० १८४ । तेन सेव्यमानेन पुष्यत इति ( ७४४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334