Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 323
________________ पोग्गलगती] आचार्यभोआनन्दसागरसूरिसङ्कलितः [पोत ३२८ । पुद्गलविषयो द्वादशशतके चतुर्थोद्देशकः । भग० ज० प्र० १२५ । जठरम् । उपा० २२ । उदरं । ५५२ । पुद्गलार्थाभिधायक: चतुर्दशशतके चतुर्थोद्देशकः। दश० चू० १२३ । भग० ६३० । पुद्गलः-पूरणगलनधर्मा । आव० २५७ । पोट्टदरा-कडपलादि पोट्टाणि चेव पोट्टदरा । नि० चू० पोग्लं-मासम् । पिण्ड० २२ । पुद्गलः-जीवः । दश० वि० १४७ आ। ५० । पुद्गलं-मांसम् । आव० ७४० । पुद्गल:-मूर्तः। पोट्टल-मरः । तन्दुः । भग० १५० । पुद्गलम् । बाव० ८५४ । पुद्गला:- पोट्टलग-पोट्टलकः । ओघ० १०० । पूरणगलनधर्माणः । ठाणा० ३४ । पुद्गला:-पूरणगलन-पोट्टलय-पोट्टलिकः । उत्त० २०६ । धर्माण:-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः । अनु० -वस्त्रकदेशेन निबद्धं वस्तुजातम् । भग० ७६ । ७४ । पुद्गल:-परमाणुः । भग० ६६ । पौद्गलं- | पोट्टलिया-पोट्टलिका । आव० ६९४ । मांसम् । विशे० १३९ । मांसम् । नि० चू० प्र० ३६ | पोट्टशाल-परिव्राजकविशेषः । ६० प्र० १२४ अ । 18 । पौदगलं पुद्गलसमूहो मेघः । ठाणा० १४२। पोट्रसरणी-अतिसारः । आव० ६६८, ८१३ । पोग्गलगतो-पुद्गलगतिः-विहायोगतेः पञ्चमो भेदः । प्रशा० पोट्टसाल-पोदृशालः । उत्त० १६८ । पोट्टशाल:-लोह। ३२७ । पट्टबद्धपोट्टः-जम्बूवृक्षशाखायोगात् लोके 'पोट्टशाल' इति पोग्गलपरिअट्ट-पुद्गलपरावतः-अनन्त उत्सपिण्यवसप्पि- नाम जातम् । विशे० ९८२ । . णोमानः । अनु० ६६ । पोट्टसूलं-पोट्टशूलं-उदरशूलम् । ओघ० २१७ । पोग्गलपरियट-पुद्गलाना-रूपिद्रव्याणामाहारकवजिताना पोट्रिया-पोट्टिक: महोदरः जलोदरी । आव० ६७८ । । औदारिकादिप्रकारेण ग्रहणतः एकजीवापेक्षया परिवर्तनं- पोट्रिल-अनगारविशेषः । ठाणा० ४५६ । राजपुत्रः । सामस्स्येन स्पर्शः पुद्गलपरिवर्तः, स च यवता कालेन सम० १०६ । जम्बूभरते आगामिन्यामुत्सपिण्यां नवमभवति स कालोऽपि पुद्गलपरिवर्तः । ठाणा० १५८ ।। तीर्थकृतः । सम० १५३ । प्रोष्ठिल:-प्रियमित्रक्रिधर्माअन्तसमयात्मकः । भग० ८८८ । चार्यः । श्राव. १७७ ।। पोग्गलपरियट्टा-पुद्गलद्रव्यैः सह परिवर्ताः-परमाणूणां पोटिला-कलादमूषिकारश्रेष्ठिसुता । विपा० ८८ । पुष्पमीलनानि पुद्गलपरिवृत्ताः । भग० ५६८ । कारबेष्ठिदुहिता । आव० ३७३ । भद्राकालकयोः पोग्गलरस-पुद्गलस्सः । आव० ८५७ । पुत्री । ज्ञाता० १८४ । पोग्गलादिण्णं-पुद्गलं-मांसं तेन सर्वमाकीर्ण-व्याप्तम् | पोट्टिल्ल-आगामिन्यामुत्सपिण्यां चतुर्थतीर्थकृत्पूर्व भवनाम। पुद्गलाकीर्णम् । आव० ७४० । सम० १५४ । पोग्गलिय-पौद्गलिक:-शाल्यौदनः पिण्ड ० १०० । दश० | पोट्रवया-प्रोष्ठपदा उत्तरभद्रपदा । सूर्य० ११४ । १७५ । पोदवात-पोष्ठवए-पोष्ठपदः भाद्रपदः । सूर्य० १०७ । पोग्गलहस-भगवत्या पुद्गलोहेशकः। विशे०६४७। पोडह-वक्षविशेषः । भग०८०३ । पोच्चड-पूर्णम् । नि० चू.द्वि. ४३ अ । विलोनम् । पोडला-तणविशेषः । प्रज्ञा० ३३ । ज्ञाता० १७७ । अतिनिबिडम् । प्रश्न १४ । असारम् | पोढ-प्रौढः-समर्थः । बृ० प्र० ६१ म। ज्ञाता० ६४ । प्रोढा-प्रौढा-समर्था । वृ० प्र०६१ आ। पोच्चडग-श्लथत्त्वम् । नि० चू० प्र० २८६ बा। पोणओ- ।नि० चू० प्र० १२१ । पोट्ट-उदरम् । ओघ० १४८ । उदरम् । आव० ३१८, पोत-पोतं-लघुबालोचितवस्त्रखण्डम् । पिण्ड० ६६ । ३५३, ४३४, ८१६ । पृष्टः । उत्त० १६८ । जठरः । अपक्व जायओ पक्खिसावो। दश०१२६ बा। पोतकोउ. मा. गा० ४८८ । उदरम् । दश० ११ । उदरम् । बालक इति वस्त्रम् । ठाणा० ४६५ । पोतज:-पोतमिव (७४२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334