Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पेहिता]
अल्पपरिचितसेवान्तिकशब्दकोषः, मा०३
[पोग्गल
पेहिता-प्रेक्ष्य । भाव० ७८४ ।
पोंडरीयदल-पुण्डरीकदल-सिताम्बुजपत्रम् । प्रज्ञा० ३६१॥ पेहिय-प्रेक्य । सूत्र० ५५ । प्रेक्षितं-अर्धकटाक्षनिरी- पोंडरीयय-जलरुहविशेषः । प्रज्ञा० ३३ । क्षितादि । उत्त० ४२८ ।
पोंडरीया-लोमपक्षीविशेषः । प्रज्ञा० ४६ । पेहुजण-पृथग्जनो लोकः । वृ० प्र० ६ अ । पोंडा-कप्पासो । नि. चू० प्र० १९१ बा । पेहुण-पिच्छम् । बृ० द्वि० ६१ अ । मयूराङ्गगिरः । पोअए-पोत:-बोहित्थः । आव० १२८ । प्रकर्षण उतनं बृ० तृ० ३३ आ। मयूराङ्गमयी पिच्छिका । (?) । मयू- प्रोतः मुक्ताफलादीनां प्रोतनम् । आव० १२६ । राङ्गम् । प्रश्न. १६३ । प्रश्न० ८ । मयूरपिच्छम् । पोअण-पोतनं-त्रिपृष्ठपुरम् । आव० १६२ । पोतनंप्रश्न० १५२ । जीवा० १९१ । ज० प्र० ३५। मयू- | पुरुषोत्तमवासुदेवनिदानभूमिः । आव० १६३ टी० । राङ्गम् । प्रभ० १६३ । मयूरपिच्छम् । राज. ३३ । प्रोतन-प्रवेशनम् । आव० ४७४ । नि० चू० प्र० ६० आ।
पोअणपुरं-पोतनपुरं नगरम् । आव० १७४, १७६ । पेहुणकलाव-मयूरङ्गकलापः । ज्ञाता० ६५ । पोअया-पोतं-वस्त्रं-तद्वजरायुर्वजितत्वाज्जाताः, पोतादिङ पेहुणमिजिया-पेहुणमिञ्जिका-मयूरपिच्छमध्यवत्तिनी• वा बोहित्याज्जाताः पोतजाः । ठाणा० ११४ । मिञा । जीवा० १६१ । पेहुणं-मधूरपिच्छं तन्मध्य- | पोआई-पोताकी-शकुनिका, पोताकीविद्या । आव० ३१८॥ वत्तिनी मिजा पेडणमिजा । प्रज्ञा० ३६१। पोइय-पोतितं-निमग्नम् । ओघ• ६४ । पेहुणहत्थ- नि० चू० प्र० ६० था। पोइयलय
बोष. १८०. पेहे-पश्यति । ओष. १२७ । निरूपयति । बोध० १३३ । पोइया-पोतिता:-त्रासिताः । वृ० प्र० ३१७ अ । पेहेति-पडिलेहित्ति । नि० पू०प्र० २०८ ब । पोक्कण-पोक्कणः-चिलातदेशनिवासी म्लेच्छविशेषः । पोंड-पौण्ड-फलम् । प्रश्न. २ । पुण्डरीक-पपम् । प्रभ० १४ । आव. ९६ । पौण्ड-अविकसितावस्थं कमलम् । विशे० पोक्काउ-
।नि० चू० प्र० १९२ ।
पोक्खरं-पुष्करम् । आव० २६६ । पोंडमया-खोम्मा । नि० पू० प्र० २५४ था। पोक्खरकण्णिा -पुष्करकणिका-पद्यमध्यभागः । सम० बोंडयं-पोण्डगं-वनीफलादुत्पन्नं कार्पासिकम् । विपा० १३७ ।
१२ । पुण्डजम् । उत्त० ३४२ । कप्पासो । नि० चू० पोक्खरगय-पुष्करं-मृदङ्गमङ्गयादिभेदभिन्नं तद्विषयको प्र० १२१ अ।
विज्ञानं पुष्करगतम् । ज० प्र० १३७ । अष्टमिकला। पोंडरिगिणी-अजनपर्वते पुष्करणी। ठाणा० २३० ।। ज्ञाता० ३८।। ठाणा..
| पोक्खरणी-पुष्करणी-वर्तुला पुष्करवती। ज्ञाता० ६३, पोंडरिय-पुण्डरीक-श्वेताम्बुजम् । राज.५।
६७। पुष्करिणी पूकरवती चतुकोणा था। प्रभ०८। पोंडरी-सप्तदशसागरोपमस्थितिकं देवविमानम् । सम० पोक्खरथिमाय-पुष्करास्थिभागः कमलबीजविभागः ।
ज० प्र० २८४ । पोंडरीगिणी-जम्बूमहाविदेहे पुक्खलावतीविजये राजधानी। पोक्खल-पद्मकेसरम् । आचा० ३४९ । जलरहविशेषः । ज्ञाता. १९१ ।
प्रज्ञा. ३३ । पोंडरीय-पुण्डरीक-श्वेतपनम् । ज० प्र० २६ । पुण्ड- | पोक्खलत्यिभूय-जलाहविशेषः । प्रज्ञा० ३३ । लोकं ज्ञातायां एकोनविंशतितमं ज्ञातम् । सम० ३६ । | पोक्खलावती-जम्बूमहाविदेहे विजयः । ज्ञाता० १९१ । पौण्डरीक-सिताम्बुजम् । जीवा० १७७ । पुण्डरीक:- पोक्खली-श्रावस्त्यां भमणोपासकः । भग० ५५२ । लोमपक्षिविशेषः । जीवा. ४१ ।
पोग्गल-पुद्गलपरिणाभनामाष्टमशतके प्रथमोद्देशकः। भग० (७४१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334