Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ पेस्लिमो] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः ____ [पेहि पेल्लिओ-प्रेरितः । बाव. १७३ । पेसारंभ-प्रेषारम्भः । आव०६४७ । पेल्लिजिहिह-प्रेरयेत् । आव० ६४ । पेसिता-प्रेष्याः । नि.चू० प्र० २७७ । पेल्लितं-लुष्टितम् । आव० ८२२ । पेसिया-पेशिका-खण्डम् । अनुत्त० ५ । पेल्लितो-आक्रान्तः । नि. चू० प्र० १३७ अ । | पेसी-दीहागारा । नि० चू० द्वि० १२४ आ । अर्बुदपेल्लिय-पेल्लियः-शिशुः । आव० ६७० । पातितम् । व्य. जाता। तन्दु । प्रलम्बानामूई वयिताः फालयः । बृ० प्र० प्र. १८४ अ। १७९ आ । मांसपेसिका आम्रपेशिका वा । ७० प्र० पेल्लियमुह-प्रेरितमुख:-चम्पितमुखावयवोष्ठनासिकः। पिण्ड०, ३.६ आ । १२३ । पेसुन-पंशुन्यं-पिशुनकर्म प्रच्छन्नं सदसदोषाविनम् । पेल्लु-पूणिकया वलितं रुतम् । ६० द्वि० ११६ । । ठाणा० २६ । पेल्लेइ-प्रेरयति-उल्लंघयति । आव० ६१७ । -पंशुन्यं-परोक्षे सतोऽसतो वा दोषस्योद्घाटनम् । पेल्लेज्जा -प्रेरयेव-अतिकामयेत् । ओष. १४६ । प्रज्ञा० ४३८ । प्रच्छन्न-असहोषाविष्करणम् । भग०००। पेल्लेयव-प्रेरणीयः । ओष. १५ । चतुर्दशमं पापस्थानकम् । ज्ञाता० ७५ । पैशुन्यं-कर्णपेस-प्रेष्यः भृत्यादिः । वाचा. ११ । प्रेष्य:-बलादि- अपत्वं, परगुणासहनतया तद्दोषोघट्टनम् । सूत्र० २६३ । नियोज्यः । आव० ६३५ । प्रेष्यः-आरम्भेषु व्यापार- पेसेल्लिया-प्रेष्यिका । आव० ३६७ । णीयः । सम०२०। सिन्धुविषय एव, सूक्मचर्माः पशवः पेस्स-प्रेयः-आदेश्यः । प्रभ० ४१ । प्रेष्य:-प्रेषणयोग्यः । तच्चर्मनिष्पनम् । बाचा. ३९४ । प्रेष्य:-प्रेषणयोग्यो जीवा० २८. प्रेष्यत्वं यस्य स प्रेस्यः। प्रमा० १०६। भृत्यदेश्यः । सूत्र. ३३१ । प्रेष्यः-प्रेषणाही जनो प्रेष्यः-ये तथाविधप्रयोजने नगरान्तरादी प्रेष्यते । दूतादिः । ज० प्र० १२२ । प्रेष्यः-शूद्रः। सूत्र. ४०३ । | ज्ञाता० ८८ । दासमादी । नि० चू० द्वि० ६६ अ । प्रेष्यः-प्रयोजनेषु प्रेषणीयः । प्रभ० ९१ । प्रेष्यवजंक:- | पेस्सजण-प्रेष्यजन:-प्रयोजनेषु प्रेषणीयो लोकः । प्रभ. भावकस्य नवमी प्रतिज्ञा । बाव. ६४६ । ३८ । पेसण-प्रेषणम् । आव० ३०३ । प्रेषणः-व्यापारः । पेहइ-पश्यति । उत्त० ४५२ । ६० द्वि० ४ अ । प्रेष्यः । उपा० १० । पेहति-पश्यति । प्रशा० ३०५ । प्रतिलेखयति प्रस्थापेसणकारिआ-. ज्ञाता. ३९ । पयति वा । आव० ७१६ । पेसपरिण्णाय-अष्टमी उपासकप्रतिमा। सम० १६। पेहमाणे-प्रेक्षममाणः । आव० १२४ । पेसल-पेशल-सुश्लिष्टं, प्राणिनामहिंसादिप्रवृत्त्या प्रीति- पेहा-प्रेक्ष्यतेऽनयेति प्रेक्षा दृष्टिः । दश० ६३ । आव० कारणम् । सूत्र. १४ । पेशलं आस्वादमनोशत्वात् । ७९८ । प्रेक्ष्य-आलोच्य प्रेक्षया वा । उत्त० ५८ । जीवा० ३३१ । पेशलं-शोभनम् । आचा० २५८ ।। प्रेक्षा-प्रत्युपेक्षणा । वृ० दि० ६० । प्रेक्ष्य । 'पेशलं-अतिमनोज्ञम् । उत्त. २९८ । पेशल:-मिष्टवाक्यो नि० चू० द्वि. २२ मा । नि० चू० प्र० २७४ अ । विनयादिगुणसमन्वितः । सूत्र० २३४ । पेसल:-मनोशः। वित्ता । दश० चू० ३८ अ । जोवाः ३५१ । सूक्ष्मचर्मपक्षोः चमंसूक्ष्मपक्षनिष्पन्नम् । पहाए-प्रेक्ष्य । भग० ७५४ । प्रेक्षितं-दृष्टम् । आचा० आचा० ३६४ । ३६५ । पेसला-पेशला-मनोज्ञा । प्रज्ञा० ३६४ । | पेहावत्थं-प्रेक्षावस्त्रं प्रेक्षाऽऽलोकनं तत्पुरःसरं यद्वस्त्रादि पेसवणप्पओग-प्रेष्यप्रयोगः-बलादिनियोज्यस्य प्रयोगः । याच्येत तत् । बृ० प्र० ६७ । आव. ८३४ । पेहाहि-पेक्षस्व-निरूपय लभस्वेति । सूत्र० ११६ । पेसा । नि० चू० प्र० २५५ अ । पहि-कथय । सूत्र० १४४ (७४०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334