Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 324
________________ पोतजा] अल्पपरिचितसशान्तिकशब्दकोषः, भा० ३ [ पोरपरिग्गह वस्त्रमिव पोतादिव वा बोहिस्थादिव जातः हस्त्यादिः । | पोत्थयं-पोतं-वस्त्रम् । अनु० ३४ । पुस्तकः-पत्रकसङ्घातप्रश्न. ६० । वनम् । ६० प्र० १४१ (?) निष्पन्नः । अनु० ३४ ।। पोतजा-पोतजाः हस्तिवग्गुलीप्रभृतयः । ठाणा० ३८५। | पोत्थयपणगं-गंडी-कच्छपी-मुष्टिः-सम्पुटफलः सृपाटिका पोतनपुर-शुद्धाहारगवेषणादृष्टान्ते नगरम् । पिण्ड० ७५। रूपं पुस्तकपञ्चकम् । ठाणा० २३३ । पोतनपुर:-परतीथिकवादस्थानम् । व्य० प्र० १८८ आ। पोत्थयरयणं-पुस्तकरत्नम् । जीवा० १३७ । पोतिए- नि० चू० प्र० ३२७ आ। पोत्रक-वृषणः । उमा० २२ । पोतितं-देशीवचनस्वास्त्रासितम् । वृ० प्र० २३१ आ। पोदकी-श्वापदविशेषः । उत्त० ४१७ । पोत्त-पोत्तं-वस्त्रम् । आव० ३६६ । वस्त्रम् । आव० पोमे । नि० चू० प्र.१९० अ। ८२४ । वस्त्रम् । आव० ६० । वस्त्रम् । ओघ० ७२ । | पोम्हं-अदसं । नि० चू० प्र० २४५ आ । पोत्तग-ताड्यादिपत्रसङ्घात निष्पन्नम् । आचा० ३६३। पोय-पोतः शिशुः । आचा० २४८ । पोत:-ब्रह्मदत्तराज्यो। पोत्ति-चिलिमिनीम् । ओघ०६२ । वस्त्रम् । उत्त०८। पुरतीपिङ्गलयोः पिता । उत्त० ३७६ । मुखवस्त्रिका । ओघ० १३२ । पीयघाय-पोतघात:-शवघातकः । प्रभ० १३ । पोत्तिय-पोतमेव पोतक-काप्पासिकम् । ठाणा० ३३८ । पोयय-पोतजः-हस्स्यादिः । औप० ३७ । पोतजःकासिक-वस्त्रम् । बृ० द्वि० २०१ अ । वल्गुल्यादिः । भग० ३०३ ।। पोत्तिया-वस्त्रधारिणः तापसविशेष: । निरय० २५ । पोयया-पोता एव जायन्त इति पोतजाः हस्तिवस्गुलीन पोत्ती-वस्त्रम् । आव० ३०७ । जलोकाप्रभृतयः । दश० १४१ । पोत्तीया-वस्त्रिका । आव० ६३ । पोयवहणं-पोतवाहनं-नौ । उत्त० २२० । पोत्तुल्लए-वस्त्रमयपुत्रिका । ज्ञाता० २३५ । पोयसत्थो-पोतसार्थ:-बोहित्यसमुदायः शावकसमूहो वा। पोत्थं-पोतं-वस्त्रम् । पुस्तक-सम्पुटकरूपं, ताडपत्रादि ।। प्रश्न. ३९ । अनु० १३ । प्रोत्थं वस्त्रं प्रकृष्टोत्थानरूपम् । उत्त० ४७५। पोयहंस-पोतहंस:-लोमपक्षिविशेषः । जीवा० ४१ । प्रोत्था-प्रकृष्टोत्थानरूपा । उत्त० ४७५ । लेप्पगं । नि० | पोया-महती काहला । भग० २१६ । चू० तृ. २ आ। पुस्त-लेप्यम् । विशे० ६१५ । पोयाइ-पोताफ्यः शकुनिकाः । विशे० ९८२ । पुस्ते धीउल्लिकादि पुत्तलिकादि । ओघ० १२६ । पुस्तं- पोयागी-पोताकी-शकुनिका । उत्त० १६६ । वस्त्रम् । ज्ञाता० १७६ । पुस्तं-वस्त्रम् । प्रश्न० १६० । पोयाल-मृगादिपोतलकः । बोघ० १५८ । साण्डवृषभः। पोत्थकम्म-पोस्थ-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लव- ध्य० प्र० १८४ ।। निष्पन्नं धोउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं पोर-अङ्गुष्ठपर्वः । ओघ० २१४, २१८ । नि० चू० प्र० तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म-तन्मध्ये वतिका. लिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र पोरकव्वं-पुरःकाव्यं-पुरतः पुरतः काव्यं-शीघ्रकवित्वम् । कर्म-तच्छेदनिष्पन्नं रूपकम् । अनु० १३ । पुस्तकर्म- ज० प्र० १३७ । लेप्यकर्म । आचा० ४१४ । पोरग-हस्तिविशेषः । प्रज्ञा. ३३ । पोत्थकार-पोस्तकारः । अनु० १४६ । पोरजाय-पर्वतजातम् । आचा० ३४६ । पोत्थगपणगं- ।नि० चू० प्र० १८१ अ । पोरपरिग्गह-पोरं-अङ्गुष्ठपर्व तस्मिन्नगुष्ठपर्वणि लग्नया पोत्थपणय-पुस्तकपञ्चकं-गण्डी १ कच्छपी २ मुष्टि ३, प्रदेशिन्या यद्भवति छिद्र तद्यथा पूर्यते तेन दण्डनकेन संपुटफलक ४ सृपाटिका ५ पुस्तकलक्षणम् । आव० | बाह्यनिषद्यादयरहितेन तथा कर्तव्यं । अङ्गुष्ठपर्वप्रदे६५२ । शिनीकुण्डलिकापूषणम् । ओघ० २१४ । ( ७४३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334