Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रकम्पित ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[प्रतिज्ञप्त
प्रकम्पित-विधूतः, अपनीतः । आव० ५०७ ।
नामनिक्षेपः । ज० प्र०९। प्रकर-धान्यस्य मर्दनम् । ओघ० ७५ ।
प्रज्ञप्तिविद्या-विद्याविशेषः । विशे० ६१० । प्रकरण-संङ्खडी । ओघ० ४७ । जिनवचनमुपादातुं प्रज्ञा-स्वबुद्धिः । सुय० ३६८ । बुद्धिः । ठाणा० ५१६ । प्रकारः । आव० ६८ । प्रकृतं, प्राघूर्णभोजनादिकम् । प्रकर्षेण ज्ञायते उत्सर्गापवादः तत् । बृ० प्र० १३० अ । पिण्ड० १४८ । आचा० ३२८ ।
प्रज्ञापना-प्रज्ञापनोपानं तस्यैव प्रथमं पदं च । जीवा० प्रकर्ष-भावसारम् । दश० ११६ । प्रकर्षगति-पारम्पर्यम् । आचा. १७४ ।
प्रज्ञाप्तं-प्रज्ञया भव्यजन्तुभिराप्तं-प्राप्तम् । अनु० २। प्रकामशायी-अतिनिद्रः । दश० २३५ ।
प्रज्ञाप्तभूमिः-
। व्य० द्वि० ४४६ अ। प्रकारकात्स्न्यम्-कतिचित्पर्यायान्वितम् । उत्त०५५५ (१) प्रणाला-जिबिका । ज० प्र० २६१ । प्रकाश:-श्वेतता । सुर्य० ६ । ओजः । सुर्य० ७ । प्रणालिका-ढिः । जीवा० ८ । प्रकाशक्षेत्र-उदयास्तान्तरं तापक्षेत्रम् । ज०प्र० ४१५। प्रणिधानं-प्रयोगः । आव० ८३४ । प्रणिधानम् । भग० प्रकाशवीप-प्रकाशाय दीपः प्रकाशदीपः। बाचा. २४७।। ५० (?) । प्रकीर्णक-चामरम् । प्रभ० ७० । पौरखनपदस्थानीयः। | प्रणिहितेन्द्रिय-पिहितेन्द्रियः । प्रभ० १६० । तत्त्वा . ४-४ ।
प्रतनुकषायं
बाव. १२६ । प्रकीर्णकया-सा बोत्सर्गकथा, व्यास्तिनयकथा वा, प्रतर- .
। दश० १५७ । कवायाः चतुर्थों भेदः । सम० २४ ।
प्रतरपरिमण्डलं-विशतिपरमाण्वात्मकं विधतिप्रदेशावप्रकृतिः-प्रजा । आचा० ११, २०१।।
गाढं च, तच्च-प्राच्यादिषु चतसृषु दिशु प्रत्येकं चस्वा. प्रकृष्ट-प्रधानः । सूय० ६ । सर्वसूक्ष्मः-निरंशः । अनु० श्चत्वारोऽणवः स्थाप्यन्ते विदिनु र प्रत्येकमेककोऽणुः '६७ ।
स्थाप्यन्ते । प्रज्ञा० १२ । प्रेक्षते-गणयति बालोचयति च । बा० (?) ५२६ ।। प्रतरभेद-अभ्रपटलस्येव । ठाणा० ४७५ । अभ्रपटलानाप्रेक्षापूर्वकारिता
बाप. ८५० ।। मिव यो भेदः । भग० २२४ । प्रक्षेपक-साधुनामेवार्थाय या वनस्थापना स । वृ.प्र. प्रतारयति-छलति । नंदी० १५७ ।
प्रति-अनुरूपं-समानम् । नंदी० ४३ । प्रगाढा-प्रकर्षवती । ठाणा० ४६१ ।
प्रतिकारविधिः-उपायविधिः । नंदी. १६२ । प्रगुणं-सरलम् । उत्त० १२६ ।
प्रतिकृति-प्रतिमा । बाचा० ८० । सदृशः । सूर्य. प्रगृहीततर-पूर्वस्थानाद् भक्तपरिङ्गितमरणरूपाप्रकर्षण | २६४ । ग्रहोऽत्र पादपोपगमने, प्रग्रहिततरमेतदित्यर्थः । आचा० प्रतिक्रमण-मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः प्रत्याख्यानं २९४ ।
कायोत्सर्गकरणं च । तत्त्वा० ९-१२ । प्रगृहीता-षष्ठी पिण्डषणा । आचा० ३५७ । प्रतिमारग-प्रतिचारकः । आव. २०६ । प्रग्रह:-रश्मिः । उत्त० ५०७ ।
प्रतिच्छन्दभूतः-सदृशः । नंदी० १४७ । प्रचय-कायः । ठाणा० २१७ ।
प्रतिच्छन्ना-भूते नवमभेद: । प्रज्ञा० ७० । प्रचूरा-प्रशस्ता अतिशायिनी वा । ठागा० ३३२ । प्रतिजिह्वा-शरीरावयवः । प्रज्ञा० ४७३ । प्रजन-प्रसवः । नंदी० १६१ । चिह्नम् । वृ० द्वि० २४ | प्रातजिह्निक -आत्मोपघातकः । सम० ६७ । अ।
प्रतिज्ञप्त-वैयावृत्यकरणायापर रुक्तः - अभिहितः । प्रज्ञप्ति-स्वसमयप्ररूपणा । व्य० प्र० २८६ । विद्यादेवी आचा० (१)।
( ७४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334