Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पूसमिस ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ पेज्जवत्तिता
भग० ४८२ । पुष्पमाणवः- नग्नाचार्यः । ज्ञाता० ५८ । पेच्चाभाविय-प्रेत्य-जन्मान्तरे भवति शुद्धफलतया परि पुष्पमानवः - मागधः । श्रोप० ७३ । गमतीत्येवंशीलं प्रेत्यभाविकम् । प्रश्न० ११० । पूस मित्त- पुष्यमित्र:- ध्यानसंवपयोगविषये आचार्य पुष्य. पेच्चेह - आक्रमथ । भग० ३८१ । भूतिशिष्यो बहुश्रुतः । आव० ७२२ । पुष्यमित्र:- कौशिक- पेच्छंता-प्रेक्ष्यमाणा - दृश्यमाना । ज्ञाता० १३३ । जीव:, स्थूणायां ब्राह्मणः । जाव० १७१ । पुष्यमित्र:- पेच्छण प्रेक्षणं प्रेक्षणकम् । ज्ञाता० ९३ । तगरायामाचार्य शिष्यः । व्य० प्र० २५६ आ । नि० पेच्छणघर- प्रेक्षणक गृहं यत्रागत्य प्रेक्षणकानि विदधति चू० प्र० ३३२ ब । निरीक्षन्ते च तत् । जीवा० २०० । पूसमीत्त - पुष्यमित्रं सद्व्यवहारकाचार्यः । व्य०प्र० २५६ । पेच्छणयं - प्रेक्षणकम् । आव० ८१४ । पूसियार - तेतली पुरनगरे पुष्यकारः श्रेष्ठी । आव० ३७३ । पेच्छमाणी- प्रेक्षमाणा पश्यन्ती । ज्ञाता० ३८ । पृथक्कृत-रूपादिभ्यो व्यावृत्तम् । विशे० १६१ । पेच्छयण - पेक्षणकम् । आव० ३६० । पृथक्त्ववितर्कसविचार - शुक्लध्यान प्रथमभेदः । आव० पेच्छा - 'प्रेक्षा' इति पदेकदेशे पदसमुदायोपचारात् प्रेक्षा६०३ । गृहं - नाट्यगृहम् । ज० प्र० १२१ । प्रेक्षा- प्रेक्षणकं, कौतुक दर्शनोत्सुकजनमेलकः । ज० प्र० १२३ | पेच्छा हिसं ठिअ - प्रेक्षागृहसंस्थितः । जीवा० २७६ । पेच्छाघर प्रेक्षागृहं वास्तुविद्याप्रसिद्धम् । सूर्य० ६६ । पेच्छा घर मंडव - प्रेक्षा- प्रेक्षणकं तदर्थं गृहरूपो मण्डपः प्रेक्षागृह मण्डपः । ठाणre २३० । प्रेक्षागृह मण्डपः । जीवा० २२८ । प्रेक्षागृह मण्डप :- रङ्गमण्डपः । ज० प्र० ३२३ | प्रेक्षागृह मण्डप :- प्रेक्षाः प्रेक्षणकं तदर्थं गृहरूपो मण्डपः । ठाणा० २३२ ।
पृथक्त्वानुयोगः- अनुयोगद्वितीयभेदः, यत्र क्वचित् सूत्रे चरणकरणमिव क्वचित् पुनर्धर्मकथं वेत्यादि । दश० ४ । पृथक्प्रहेणार्थ। सूत्र० ३०० । पृथग्भूत- उन्मुक्तः प्राबल्यमुक्तः । आव ० ५०८ | पृथग्विमात्रा:- पृथग् विविधा मात्रा येषूपसर्गेषु ते पृथग्विमात्रा:- हास्यादित्रयान्यतरारब्धाः । आचा० २५५ । पृथुत्व| विशे० ४९२ | नंदी ६१ । पृष्ठ- शरीराङ्गम् । आचा० ३८ । पृष्ठमांसकत्व - परोक्षस्या वर्णवादित्वम्, दशममसमाधिस्था
पेच्छाघर संठिता-पेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य संस्थितं संस्थानं यस्याः सा । सूर्य० ६६ । पेज्जजमाण - शब्दायमानम् । राज० ३६ । पेज्ज - प्रियस्य भावः कर्म प्रेम-अनभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रम् । ठाणा० २६ । प्रेम:- अनभिव्यक्तमाया लोभस्वभावमभिष्वङ्गमात्रम् । भग० ८० । प्रेयं उण्णं सत् शीतम् । आव० ८५८ | प्रेम | औप० ७६ । प्रेय: प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं प्रेर्यम् । औप० ६५ । प्रियस्य भावः कर्म वा प्रेमः । ठाणा० २६ । प्रेन:-पुत्रादिवषयः स्नेहः । भग० ५७३ । दशमं पापस्थानकम् । ज्ञाता० ७५ । पेज्जणि स्सिया - प्रेमनिःसृता यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदतो भाषा । प्रज्ञा० २५६ ।
पेज्ज निस्सिआ - प्रेमनिसृता मृषाभाषाभेदः । दश० २०६ । पेज्जवत्तिता-प्रेम: - रागो वृत्तिः- वर्त्तनं रूपं प्रत्ययो वा( ७३८ )
नम् । प्रश्न० १४४ ।
पृष्टवंश - पृष्ठकरण्डकः । जीवा० १५४ । पॅखोलमाण- प्रेङ्खोलमानः- चञ्चलम् । ज्ञाता० ३५ । पेङ्खोलमानं - दोलायमानम् । ज्ञाता० ३५ । पॅडिओ - मरहट्ठविसए फलाण कयलकप्पमाणाम्रो पेंडिओ । नि० चू० तृ० ३६ आ ।
पेआल - पेयालं प्रमाणं सारः । आव० ४२३ । पेए- पेचक:- पुच्छमूल: । ठाणा० २०६ । पेक्खणं - प्रेक्षणं- रूढिवशात्साका रपश्यत्तायां चिन्त्यमानायां प्रदीर्घ कालं अनाकार पश्यत्तायां चिन्त्यमानायां प्रकृष्टं परिस्फुटरूपमीक्षणम् । प्रज्ञा० ५३० ।
पेच्च प्रेत्य-जन्मान्तरे । आचा० १६ । पेच्चभव - प्रेत्यभव:- जन्मान्तरम् । भग० ११५ । पेच्चा - ज्योतिष्केन्द्रसूर्यस्य बाह्या पर्षतु । जीवा० १७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334