Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 318
________________ अल्पपरिचितसेवान्तिकसम्मकोषः, मा. ३ [प्रसमापन - - D उत्त० ६५३ । पूर्णम् । माव० ८२६ । पूरः-समूहः। पूर्ण-लोकपालः । ठाणा० २०५ । प्रभः ६२ पूर्णभद-यक्षभेदविशेषः । प्रज्ञा० ७.। पूरण-पूरणा-असुरकुमारगतिशक्तिप्ररूपणायां विध्यपाद-पूर्वगत-ष्टिवादे तृतीयभेदः । सम० ४।। मुले 'बेभेले'-नामकसन्निवेशे गाथावती। भग० १७१। पूर्वदेश-धान्यपूरकाभिधानसनिवेशः । बाग. २०२॥ पुरण:-अन्तकृशानां द्वितीयवर्गस्य सप्तममध्ययनम् । पूर्वधरता-लब्धिविशेषः । ठाणा. ३३२ । अन्त० ३। कर्णमलादिना भरणम् । आव० ७६४ । पूर्वपदव्याहत-गत्यागतिलक्षणभेदः । आव० २८१ । अन्तकृद्दशायां प्रथमवर्गस्य सप्तममध्ययनम् । अन्त० पूर्वपूर्व-चतुर्दशानां पूर्वाणामाद्यम् । दश० ८५ । ३ । भगवत्यामभिहितो बालतपस्वी । उपा० १५ । पूर्ववत् त्रिविधानुमाने प्रथममनुमानम् । भग० २२ । महाबलबालवयंसकः । ज्ञाता० १२१ ।। | पूर्वानुपूर्वी-आनुपुर्व्याः प्रथमो भेदः । ठाणा० ४ । पूरणतापस:-कूणिकजीवावस्थानान्तरम् । भग० ३२२ । पूर्वाषाढा-तोयमित्यवरनाम नक्षत्रम् । ज. प्र. ४६६ पूरयंतीपर्षद्-अघोतश्रुता । बृ० ५० (?) ।. लिका । नि० चू. प्र. ३५० अ । पूरावेरयं-पूर:-पूर्णता अवरेको-रिक्तताऽनयोः समाहारे पूर्व-आईखाद्यम् । वृ. द्वि० १७८ अ । नि० चू० प्र० .. पूरावेरकम् । उत्त० ३०५ । १४७ अ । पूरिअ-पूरितं-परिपूर्णब्याप्तम् । प्रभूतीकृतं स्वप्रमाण-पूवलगं- नि० चू०प्र० ११ आ। मानीतं स्वव्यक्ती समर्थीकृतं वा । नंदी० १८०। विगा-पूवलगादि । नि० चू० तृ० ४५ अ । पूरितगण्डपार्श्व-रूपवान् । ओघ० १८३ । पूविय-आपूपिकः । आव० ३५४ । पूरिम-पूरिम-मृन्मयमनेकछिद्रं, वंशशलाकादिपञ्जरं वा पूवियसाल-आपूपिकशाला । आव० ३६७ । यत्पुष्पः पूर्यत इति । ठाणा० २८६ । येन वंशशला- पूव-पूर्वशब्दः पूर्वानुपूर्वीवाचकः । व्य० प्र० ११६ । कामयपञ्जरकादि कूर्चादि वा पूर्यते । भग० ४७७ । येन पूर्वः-पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः । विशे. वंशशलाकादिमयपञ्जरी पूर्यते । जीवा० २५३ । यल्लघु. ७० ! पूर्वः-असंयमोऽनादिभवाभ्यासः । आचा० १९२ । च्छिद्रेषु पुष्पनिवेशेन पूर्यते । जीवा० २६७ । पूरणेन पूर्व-अतिक्रान्तम् । आचा० १६७ । निवृत्तं पुष्पपूरितवंशपञ्जरकरूपशेखरकवत् । प्रश्न० १६० । पूवपूरिस-पूर्वपुरुषः-अतीतनरः । ज्ञाता० ३ । पूरिम-यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते। ज० प्र० १.४। ०प्र० १०४। पूव्वसूराओ ।ाचा. ४२२ । पूरिमं-येन वंशशलाकामयपञ्जरकादिकूर्चादि वा पूर्यते । पूस-षष्ठं नक्षत्रम् । ठाणा० ७७ । पुष्पः-सामुद्रिकपुरुषज्ञाता० ५३ । पूरिम-भरिम-पित्तलादिमयप्रतिमावत् । विशेषः । आव० १६६ । पुष्य:-प्रभासजन्मनक्षत्रम् । अनु० १२ । आव० २५५ । पुष्यः-नक्षत्रविशेषः । ज्ञाता० १३३ । पूरिमा-गान्धारग्रामस्य तृतीया मूच्छंना । ठाणा० ३६३ । पूसनंदी-पुष्पनन्दी-वैश्रमणदत्तराजकुमारः । विपा०५२। गान्धारस्वरस्य तृतीया मूर्च्छना । जीवा० १९३। । पुष्पनन्दी-युवराजः । विपा० ८५ । पूरिमाणि-यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति । पूसफलं. । ओघ० १६० । पुष्पक (पुंस्फ)लम् । आचा० ४१४ । प्रज्ञा० ३७। पूरी-पूरिका-स्थूलशणगुणमयपदात्मिका । बृ० द्वि० २२० पूसफलिका-वनस्पतिविशेषः । भग० ८०३ । पसफली-वल्लीविशेषः । प्रज्ञा० ३२ । पूरेइ-पूरयति-व्याप्नोति । बारा० ८६ । पूरयति- पूसभूई-आर्यपुष्पभूति:-ध्यानसंवरयोगविषये शिम्बावर्द्धनपरिपूर्ण करोति । भग० १२४ । । गरे बहुश्रुत आचार्यः । आव० ०२२ । पूरेसंथुया-पूर्वसंस्तुता:-पितृम्यादयः । चाचा० ३५१ । । पूसमाणव-पुष्पमाणवः-मागधः । ज०प्र० १४२ । मागधः। (बल्प. ६३) ( ७३७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334