Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पूण्णभद्द]
आचायश्रीआनन्दसागरसूरिसङ्कलितः
[पूर
D
पूण्णभद्द-चंपायां चैत्यम् । ज्ञाता. १५६ ।
समभ्यर्चनम् । ज० २७ । पूतणा-पूतना-कृष्णपितृवैरिणी विकुवितगन्त्रीरूपा विद्या- | पूर्वणा-पूतना-दुष्टव्यन्तरी । पिण्ड० १२६ । पूतनाघरयोषित् । प्रभ० ७५ ।
डाकिनी गडरिका वा । सत्र. १००। पूजना-कामपूतनी
।व्यप्र. २१७ । विभूषा । सूत्र. १०० । पृतवा । निचू.द्वि. ९५ पतफलिवण-पूगीफलवचनम् । जीवा० १४५ ।
आ। पूतरक-उदकाश्रितजीवः । बाचा० ४६ ।
पूणिअ
। ओध. १३७ । पूतरग-बूतरक:-अप्काये जीवविशेषः । आव० ६३१ । पूणिज्ज पूजनीयं पुष्पैः । औप० ५ । पूजनीयं-वस्त्रा. पूता-पूजा स्तवादिरूपा । ठाणा० ३५८ ।
दिभिः । सूर्य० २६७ । पूतासक्कार-पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो-वस्त्र. पूणिज्जाओ
। भग० ५०५। भ्यर्चनं, पूजायां वा आदरः पूजासत्कारः । ठाणा० ३५८ । पूयफल-वृक्षविशेषः । भग० ८०३ । पूजासत्कारं-पुष्पार्चनवस्त्राद्यर्चनम् । ठाणा. ३८६ । | पूयफली-वलयविशेषः । प्रज्ञा० ३३ । एत-वावण्ण-विट्ठ कुाहत । नि० चू० प्र० १२८ अ। पूयरअ-पूतरकः । बाव० ६२५ । पूतिः-कुथितः । उत्त० २८४ ।
पूयलग-पूपम् । आव० ८१४ । ब्य० प्र० १०७ अ। पूतिकेश
उपा०६ । पूर्यालय-पूपलिका । आव० ६२१ । पूतिगन्धय-अशुचिः । सम० १३६ ।
पूलियाखाओ-पूपलिकाखादक:-अव्यक्तवाक्वृद्धः । बृ पूतित-अविसोधिकोटिदोसजुएणं सम्मिस्सं पूतितं भण्णति। द्वि० ५६ । नि० चू० प्र० १२८ अ ।
पूया-पूजनं पूजा-द्रविणवस्त्रानपानसत्कारप्रणामसेवाविशे. पूतिय सिद्धथपिंडगो । दश० चू० ८६ । पूतिक-जीर्ण- षरूपा । आचा. २६ । पूता-पवित्रा पूजा वा भावतो तया कुथितप्रायम् । ज्ञाता. १६०। शुद्धमपि कर्माद्या | देवतार्चनम्, अहिंसायाः सप्तपञ्चाशत्तमं नाम । प्रभ. वयवैरपवित्रीकृतं पूतिकम् । ठाणा० ४६० । १९ । पूजा-प्रशस्तमनोवाक्कायचेष्टा । आव० ५११ । पूत्कृत:
। विशे० २७४ ।। पुष्पादिपूजनम् । ठाणा० ५१५। पूजा-उचितप्रतिपत्तिपूपलिय-पूपलिका । बृ० प्र० ७५ मा ।
रूपा । उत्त० ३४४ । असणपाणखातिमसातिमवस्थपूपा-अपूप:-भक्ष्यपिष्टपदार्थः । पिण्ड १५४ ।
कम्बलाती जस्स वा & पाउग्गं तेण से पडिलाभर्ण पूपिकापण-आपणः । नंदी० १५० ।
पूया । नि० चू० प्र० १३ । पूजनाह:-उपाध्यायः पपूरपुण्णा -
। नि० चू० प्र० १३६ आ ।। गुरुर्ग, गुरोः सम्बन्धिपितृव्यादिः। वृ० द्वि० २८१ अ । 'पूय- यद् आधाकर्मावयवसंपृक्तं शुद्धमप्याहारजातं पूति पूजनाहः-उपाध्यायः गुरुः पितृव्यादि । बृ० द्वि० १६ भवति तद् । सूत्र० १८० । रुतं । नि० चू० द्वि०६१ / | बा। सादरस्निग्धमधुरभोजनादिरूपा । बृ• तृ० १२४ म। अ । पूति:-अशुचिविशेषः । प्रज्ञा० ८० । पूतिक- पूज्या:-स्वामिकलाचार्यादयः । वृ० द्वि० २०० आ । कुशितम् । भग० ४७० । पूयम् । आचा० ३५२ ।। पूजा-पुष्पादिभिः । ठाणा० १३७ । पूयम् । ज्ञाता० ४६ ।
पूयासंसप्पतोग-पूजा-पुष्पादिपूजनं मे स्यादिति पूजापूयइ-आपूपिकः । नंदी० १६५ ।
शंसाप्रयोगः । ठाणा० ५१३ । पूयण-पूजनं वस्त्रादिलामरूपम् । सूत्र७४ । पूजनं- पूयाहिज्ज-पूजाहार्यः। ठाणा० ३४२ । पूजाहार्यः-पूजित. गन्धमाल्यादिभिः समभ्यर्चनम् । जं० प्र० ३९८ । पूजनं- पूजकः । पिण्ड० १३१ । गन्धमाल्यादिभिरभ्यर्चनम् । आव० ७८७ । वत्यादि- पूरंती-पूरयंती । ६० प्र० ५६ मा । दाणं । दश० चू० १६३ । पूजन-गन्धमाल्यादिभिः पूर-पूर:-पूर्णता । उत्त० ३०५ । पूर:-क्षीरप्रवाहः ।
( ७३६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334