Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुहत्तमत्थ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ पूज्य
दश० चू० १६ आ। पृथक्त्वं-द्विप्रभृतिरानवभ्यः ।। व्यन्ति । दश० १८७ । जीवा० ४० । पृथक्त्वं-बहुः । जीवा० ११६ । पृथक्त्वं- पूअणवत्तिया-पूजनप्रत्ययं-अभ्यर्चननिमित्तम् । आव. द्विप्रभृतिरानवभ्यः । प्रज्ञा० २६६ ।
७८६ । पुहत्तमत्थ-अर्थपृथक्त्वं-श्रुतज्ञानसंज्ञा । विशे० ४६२। पूअफलि-पूगफली-क्रमुकतरुः । ज० ० ६८ । पुहविविजयलंभ-पृथ्वीविजयलाभमिति । ज० प्र० २१३।। 1-पूजा-वस्त्रमाल्यादिजन्या । आव० ४०६ । पुहवी-पृथिवी-शातवाहनस्याग्रमहिषी । व्य० द्वि० १६८ पूइंतराणि-पूत्यन्तराणि-देहस्य मध्ये पूतिविशेषानु । अ । सुपार्श्वनाथमाता। सम० १५१ । तृतीयवासुदेव. आचा० १३७ । माता । सम० १५२ । पृथिवी-पाश्चात्यरूचकवास्तव्या पूइअ-पूजितं-सेवितं आचरितम् । दश० १८६ । पूर्ततृतीया दिवकुमारी महत्तरिका । जं० प्र० ३६१ । पृथ्वी- निबुंसीकृतम् । जं० प्र० २४४ । पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२ । पृथ्वी- पूइआलुगं
। आचा० ३४८ । सुपार्श्वमाता । आव० १६० । पृथ्वी-स्वयम्भूवासुदेव- पूइएइ
। भग० ४५५ (१)। जननी । आव० १६२ । पृथिवी-इन्द्राग्निवायूभूतीनां पूइकड-पूतिकृतं-आषाकर्मादिसिक्थेनाप्युपसृष्टम् । सूत्र० माता । आव० २५५ । पुहत्तं-पृथक्त्वं-बहुत्वम् । भग० २३१ । पृथक्त्वं-द्विप्रभृति- पूइकम्म-पूतिकर्म-सम्भाव्यमानाधाकर्मावयवसंमिश्रलक्ष.
रानवभ्यः । आव. ३६३ । पृथक्त्वं-एकद्रव्याश्रिताना- णम् । दश० १७४ । मुत्पादादिपर्यायाणां भेदः पृथुत्वं वा विस्तीर्णभावः । पूइपिन्नाग-पूतिपिन्नागं-कुथितखलम् । आचा० ३४८ । ठाणा० १६१ । पृथक्त्वं-द्विप्रभृतिरानवभ्यः । भग० पूतिपिण्याकं सर्षपखलम् । दश० १८५ । २६ । पृथक्त्वं-द्विप्रभृतिरानवभ्यः । भग० ३१ । पृथक्त्वं- पूइम-पूज्य: । दश० २७५ । द्विप्रभृति रानवभ्यः । आव० ३१ । पृथक्त्वं-बहुस्वं पूइय-वृक्षविशेषः । भग० ८०३ । पूतिः-एकास्थिकवृक्षसामस्त्यापेक्षया । उत्त० ६८६ । पृथक्त्वं-समयपरि- विशेषः । प्रज्ञा० ३१ । पूजितः पूष्पादिना । भग० भाषया द्विप्रभृत्यानवभ्यः । विशे० ३२१ । पृथक्त्वं- ५८२। पूजितः सुगन्धिपुष्पप्रकरप्रक्षेपादिना । द्रव्यस्तवेन। अनेकत्वं यमलशङ्खादिशब्दवत् । ठाणा० ४७१ । नंदी० १६२ । पुहुत्तवियक्के सविआरी-पृथक्त्वेन-एकद्रव्याश्रितानामुत्पा- पूइयपूता-पूजितेन पूजा पूजितपूजा । आव० २३५ । दादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्ब- पूइया
नि० चू० प्र० २४४ प । नो नानानयानुसरणलक्षणे यत्र तत् पृथक्त्ववितर्क, तथा पई-पूति-कुथितं स्वस्वभावचलितम् । जीवा० २८२ । विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां पूती:-परिपाकत: कुथितगन्ध पक्वरक्तं वा पूतिः । उत्त० चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्स- ४५ । विचारि । औप० ४४ ।
पूईकम्म-पूतिकर्म-पूतीकरणम् । पिण्ड • ६२ । पूंठी-चक्रपरिधिरूपं पृष्ठम् । ज० प्र० २११ । पूर-समूच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५० । पू:-शरीरम् । विशे० ८६४ ।
पूगफलं-तंबोलपत्तसहिया खायइ, तंबोलदव्वं । नि० चू० पूअ-पूजा-वस्त्रपात्रादिभिः सपर्याम् । उत्त० ४१६ । वयं- द्वि० ६० अ । आव० ८१६ । कणिकादिमयम् । दश० १७६ ।।
पूजयंत-पूजयतः । विशे० ११४० । पूअण-पूजनं-विशिष्टवस्त्रादिभिः प्रतिलाभनम् । उत्त० पूजयामु-पूजयामः-सत्कारयामः । सूत्र० ८७ ।
पूजिय-पूजितं श्लाषितम् । वृ० द्वि० २८७ प । पूअणट्ठा-पूजार्थ-स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भवि- पूज्ज-पूजयितुमर्हः पूज्य: आचार्यादिः । उत्त० ६५ ।
( ७३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334