Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुन्वतवसंजमा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पुवाउत्त
नम् । अनु० २१३ । पुठवतवसंजमा-सामादियं छेदोवद्वावणियां परिहारविसु- | पुत्वविदत्तं-पूजितम् । आव० ५५८ । वियं सुहुमसंपरागं च, एते पुवतवसंजमा । नि० पू० पुष्वविदेह-पूर्वस्यां दिशि विदेहः पूर्वविदेहः । ठाणा• द्वि०७।
६८ । नीलवर्षधरपर्वते कूटम् । ठाणा००२ । पूर्वविदेहो पुठववारयं-यस्मिन् नक्षत्रे पूर्वस्यां दिशि गच्छतः प्रायः | यो मेरोजम्बूद्वीपगतः प्रागविदेहः । ज० प्र० ३२० ।
शुभमुपजायते तनक्षत्रं पूर्वद्वारकम् । सूर्य० १०४ । पूर्वविदेहाधिपकूटम् । ज० प्र० ३७७ । पूर्वविदेहः । पुत्ववारिआ-अभिजिवादीनि ससदशनक्षत्राणि पूर्वद्वारि- पाव० ११७ । जम्बूद्वीपे पूर्वविदेहः । ज्ञाता. २४२ ।
काणि, पूर्वदिशि येषु गच्छतः शुभं भवति । सम० १३॥ पुत्वविदेहकूड-निषधवर्षधरपर्वते पूर्वविदेहपतिकूटम् । ज. पुव्वदारिता-पूर्वद्वारिकाणि पूर्वस्यां दिशि गम्यते येष्वि. | प्र० ३०८ । त्यर्थः । ठाणा० ४१४ ।
पुश्वविसारया-पूर्वविशारदाः-पूर्वेषु विपश्चितः । आव० पुस्वदेस-पूर्वदेशः । माव• २९५ । पुव्वधर-पूर्वाणि धारयतीति पूर्वधरः-दशचतुर्दशपूर्ववित् । पुत्ववेताली-पूर्ववताली पूर्वसमुद्रतीरम् । प्रशा० ३२७ । - आव० ४८ ।
पुत्ववेतालीया पूर्ववैतालिका । दश० ५५ । पुवपक्ख-पूर्वपक्षः । आव० ३१९ ।
पुव्वसंगइय-पूर्वसङ्गतिकः । ओघ० १५६ । पूर्वसङ्गतिकः । पुवपच्छिम-पूर्वपश्चिमम् । जीवा० २८६ ।
आव० २६१ । पुल्वपडिले हिए-गहितो । नि. चू० द्वि० १४७ आ। | पुथ्वसंगतिए-पूर्वसङ्गतिकः । ज्ञाता० ३४ ।। पुग्यपयवाहय-पूर्वपदव्याहतं-पूर्वपदं-देवत्वं व्यभिचरति। पुरवसंगतिय-पूर्वसङ्गतिकः-गृहस्थत्वे परिचितः । भग० विशे० ८८५ ।
| १६७ । पुव्वपरिच्चओ-पूर्वपरिचयः । आव० ३४३ । पुठवसंजोग-पूर्वसंयोगः मातापित्रादिभिः । बाचा० ४१ पुब्वमहाकडे-यान्येकखण्डानि अतूणितानि च तानि यथा. पूर्वसंयोगः पूर्वैर्मातृपित्रादिभिः संयोगः-- 4 'पूर्वसं. कृतानि पूर्व-प्रक्षालयति । ओघ० १३२ ।
योगः । उत्त० २६०। पुज्वरत-पूर्वरतं-गृहस्थावस्थायां स्त्रीसम्भोगानुभवनम् । पृथ्वसंठिती-पूर्वसंस्थितिः-भवितव्यता । आव० ८२४ । ठाणा. ४४५ ।
पुव्वसंथव-पूर्वसंस्तव:-मात्रादिकल्पनया परिचयकरणम् । पुल्वरत्त-पूर्वरात्र:-रात्र पूर्वो भागः । भग० १२७ । पिण्ड० १२१ रत्तीए पढमो जामो । दश० चू० १६४ आ। पुव्वसंथुया-पूर्व-वाचनादिकालदारतः संस्तुतः-परिचिता पुठवरत्तावरत्त-रात्रः पूर्वभागे पश्चाद्भागे वेति, पूर्वरात्रा- सम्यक्स्तुता वा पूर्वसंस्तुता । उत्त० ६५ । पररात्रकालसमयः । विपा० ८६ ।
पुव्वसंलत्त-पूर्वसंलप्तः । आव० ७२५ । पु-वरत्तावरत्तकाल-रात्रौ प्रथमचरमो प्रहरी । दश० पुरवसूर-पूर्वसूर्य:-पूर्वाह्नः । आव० १३५ । २८३ ।
पुत्वहोत्त-पूर्वाभिमुखः । आव २६० । पुश्वरत्तावरत्तकालसमय-प्रदोषसमयः-प्रातःसमयः । पुवा-जिगमिषितदिशं गच्छतोऽभिमुखा दिक् पूर्वा । ज. जीवा० १६३ ।
प्र० ५२७ । पूर्वा । आव० ६३० । पुज्वरयं-पूर्वरतं-पहस्यावस्थाभाविनी कामरतिः । प्रभ. पुवाइ-पूर्वाणि-प्रभूतानि वर्षाणि । आचा० २४५ । १४० ।
पुवाउत्त-पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्तः । पोष. पुष्पराय-पूर्वरात्र-रात्रः प्रथमो यामः । बाचा० २१०। २०३ । बागमनात् पूर्व तुल्यमारब्धो रन्धनायाः । मागपुग्धव-पूर्ववत्-पूर्वोपलव्धविशिष्टचिल्द्वारेण गमकपनुमा. मनात पूर्व पाकाय समीहितम् । आगमनात पूर्व रहस्य।
(०३३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334