Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुरेक्खड ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पुलाय
कमिका । आव० ५७६ ।
पुलग-पुलकः-लवः । सूर्य० ४। पुलक:-बिन्दुः । सूर्य पुरेक्खड-पुरस्कृत:-अनागतकालमावी । प्रज्ञा० ५६३ । ४ । पुलक:-प्राहविशेषः । जीवा० ३६ । पुलको-लवः । पुराकृतं-पूर्वभवकृतम् । प्रश्न. २२ ।
राज. ५७ । पुलको-द्रव्यत्वे सति बिन्दुः। राज० ५७ । पुरेवाय-मनाक सत्रहवाताः । भग० २१२ ।
पूलकः रत्नविशेषः । ज्ञाता० ३४ । पुलक:-लवः । पुरेवाया-पुरोवाता:-मनाक सस्नेहवाताः । ज्ञाता० १७१। निरय० २। पुलक:-लवः । ज्ञाता० ६ । पुलक:-लवः । पुरेसंखडी-पुरःसङ्खडी पूर्वाल्लसंखडी। बृ० द्वि० १३५ ।। विपा० ३४ । पुवदिव्वे पुरे संखडी । नि० चू० प्र० ३१० अ।। | पुलनिप्पुलाय-पुलाकनिष्पुलाकः-संयमासारतापादकदोषपुरेसंथया-पुरः संस्तुताः भ्रातृव्यादयः । आचा० ३३६। रहितः मुनिः । दश० २६८ । पुरःसस्तुता:-यदन्तिके प्रवजितस्तत्संबधिनः । आचा० पुलय-पुलक:- लवः । भग० १२ । पुलक:-लवः, सारो ३५३ ।
वा वर्णातिशयः । ओप० ८३ । पुनककाण्डं-रत्नप्रभापुरोसंखडो-पूर्वाह्न या क्रियते-पुर:सङ्खडी । पूर्वाहया खरकाण्डे पुलकानां सप्तम, विशिष्टो भूभामः । जीवा. संखडी । बृ० तृ० १७६ आ ।
८६ । पुलकः । प्रज्ञा० २७ । पुलक:-सारः वर्णातिशयः, पुरोहड-गृहपुरत: । आव० १६४ । अग्रद्वार: । ओघ० बिन्दुः । भग० १२ । पुलक:-लवः । ज० प्र. १५॥ १९८ । गिहस्स वा पासे अंगणं । नि० चू. द्वि० पुलक:-मणिभेदः । उत्त० ६८९ । १२७ अ । गृहपश्चाद्भागः । ७० प्र० ३१० आ । पुलया-ग्राहविशेषः । प्रज्ञा० ४४ । दुःशीलजनपरिवृतम्, वृ० द्वि० ६ अ । बृ० प्र० ५६अ। पुला-पुलकिका लघुतरस्फोटिका । ठाणा० ५२१ । पुरोहिअरयण-पुरोहितरत्नं शान्तिकर्मकृत् । ज० प्र० पुलाकत्वं-ऋद्धिविशेषः । ठाणा० ३३२ । .२६३ ।
पुलाकादि-साधुभेदविशेषः । भग. ४ । पुरोहित-सपुरजणवयस्स रणो जो होमजावादिएहि पुलाकिमिया-पुलाकृमिः अपानवायुप्रदेशोत्पन्ना कृमिः । असिवादी पसमेति । नि० चू० प्र० २०९ अ । पुरोहितः- - जी० ३१ । पुलाकिमिया नाम अपानवायुप्रदेशोत्पन्न कृमिः । शांतिकर्मकारी । ठाणा० ३६६ ।
प्रज्ञा० ४१ । पुरोहिरयण-पुरोहितः शान्तिकर्मकारी । ठाणा० ३६८। पुलाकोद्देशकादि
। विशे० ६४५ । पुरोहिय-पुरोहितः कार्य प्रति प्रवत्र्तयिता। सूत्र० २८३ । पुलाग-असारः। उत्त० २५६ । पुलाक:-निग्रंन्थे प्रथमपुरोहितः-शान्तिकर्मकारी । प्रज्ञा० १०६ । पुरोहितः । भेदः । व्य• द्वि० ४०२ अ । असारं-निष्पावादीनि शान्तिकर्मकारी । जीवा० ३६३ । पुरोहितः शान्तिकर्ता। धान्यानि विकटपलांदुलसुणादीनि दुर्गन्धानि क्षीरचिचिणिउत्त० ३९७ । पुरोहितः शान्तिकर्मकारी। प्रभ० ६६ । काद्राक्षरसादीनि वा । बृ० तृ. २११ अ । पुलाकम्पुरोधा-पुरोहितः शान्तिकारी । ठाणा० ४६२ । असारं वल्लचनकादि । उत्त० २६५ । पुलाकं-यवनिष्पापुरोहितः-शान्तिकर्मकारी । प्रभ० ७६ ।
वादि । आचा० ३१५ । पुलंपुलं-पुलम्पुलं-अनवरतम् । औप० ४६ । अनवरतम्। पुलागलधि-लदिवेसेसो । नि० चू० प्र० २७६ ब । प्रभ० ५० ।
पुलात-पुनाक:-बासेवापुलाकः । ठाणा० ३३७ । पुलाक:पुलंपुलप्पभूया-पुलम्पुलप्रभूता-अनवरतोद्भूता । औप० तंदुलकणशून्या पलंजि तद्वद् यः तप:श्रुतहेतुकाया: सङ्घा.
दिप्रयोजने चक्रवदेिरपि चूर्णन समर्थाः लब्धेस्सजीवनेन पुलक-पृथ्वीकायभेदः । जीवा० २३ । ग्राहविशेषः ।। मानाद्यतिचारसेवनेन वा संयमसाररहितः स पुलाकः । सम० १३५ ।
ठाणा० ३३६ । पुलकित-
। नंदी० १५० । 'पुलाय-पुलाक:-निस्सारो धान्यकणः पुलाकवरपुलाक:
(७३१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334