Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 310
________________ पुरिमताल] अल्पपरिचितसेवान्तिकशब्दकोषः, मा०३ [पुरिसवरगंधहत्यि - - बाव० ८५२ । पुरि शयनात पुरुषः-जीवः । सूत्र० ४०२ । पुरीषः ।। पुरिमताल-महाबलराजधानी । विपा० ५५ । विनीता. ज्ञाता० ४९ । नगयाँ उद्यानस्थान-पुरिमतालम् । आव० १४७ । पुरिसकार-पुरुषकार:-पौरुषाभिमानः । सूर्य० २८६ । २१० । चित्रजन्मस्थानम् । उत्त० ३८२ । उदितोदय- पुरुषकार:-साधिताभिमतप्रयोजनम् । सूर्य० २६६ ।। राज्ञः पुरः । नंदी० १६६ । उदितोदयस्य राजधानी। पुरुषकार:-अभिमानविशेषः । ठाणा. २३ । नंदी० १६६ । नगरम् । भग० ६५३ । पुरिमताल: पुरिसक्कार-पुरुषकारः पौरुषाभिमानः पुरुषक्रिया वा । नगरविशेषः । जं. प्र. १५० । पुरिमतालं-पुरविशेषं भग• ५७ । पुरुषकार:-पुरुषाभिमानः । भग० ३२३ ।। ऋषभदेवस्य केवलोत्पत्तिस्थानम् । आव० १३९ ।। पुरुषकार:-कर्मशन प्रति स्ववीर्योत्कर्षलक्षणः । दश. पुरिमपुर-द्रव्यव्युत्सर्ग गान्धारविषये नग्गतिराजधानी । ११ । पुरुषकार:-अभिमानविशेषः । प्रज्ञा० ४६३ ।। आव० ७२० । पुरुषकारः अभिमानविशेषः। ठाणा० ११६। पुरुषाकार:पुरिमयाल-पुरिमतालं-पारिणामिक्यां नगरविशेषः । पौरुषाभिमानः पुरुषकारः पुरुषक्रिया। ज० प्र० १३० । आव० ४३० । पुरिसक्कारपरक्कम-पुरुषाभिमानेन साधितस्वप्रयोजनः । पुरिमा-भरत रावतेषु चतुर्विशतेरादिमाः । ठाणा० २९६ । भग० ३११ । उसभसामिणो सिस्सा । नि० चू० प्र० ३५३ ।। पुरिसगार-पुरुषकार:-अभिमानविशेषः । ज्ञाता० ७१ । पुरिमार्द्ध-पूर्वाह्नलक्षणं प्रत्याख्यानविशेषः । ठाणा पुरिसच्छाया-पुरुषच्छाया-प्रथमतः सूर्यस्योदयमानस्य २९८ । दृष्टिपथासता । सूर्य० ५८ । पुरिय-पुरिकानगरो । आव० २६५ । पुरिसजाता-पुरुषजातानि पुरुषप्रकाराः । ठाणा० ११३ । पुरियाइ आव० ५३६ । पुरिसजाया-पुरुषजातानि पुरुषप्रकाराः। ठाणा० १३१ । पुरिल्ल-पुरोवर्ती अभिधारित पाचार्यः । बृ० तृ. १३२ पुरिसजुग-पुरुषयुगं-पुरुषकालम् । ठाणा० ४३१ । पुरुषअ । पाश्चात्येऽनन्तानुबन्ध्यादिके कर्मणि क्षपयितुमारब्धे | युगं-पुरिसजुगाई पुरुषा:-शिष्यप्रशिष्यादिक्रमव्यवस्थिता सावशेष एव । विशे० ५०५ । पुरातनम् । व्य० प्र० युगानीव-कालविशेषा इव क्रमसाधात्पुरुषयुगानि । ३१ अ । पौरस्त्यः । आव० ३४५ । सम०६८। पुरिवट्टा-पुरिवर्ता आर्यसार्धपञ्चविंशतिजनपदे जनपदः । पुरिसजुगा-पुरुषा-गुरुशिष्यऋमिणः पितापुत्रक्रमवन्तो वा प्रज्ञा० ५५ । युगानि इव पुरुषयुगानि । ठाणा० १७८ । पुरिसंतकाड-पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा पुरिसनपुंसगी- । नि० चू० द्वि० २५ आ। पुरुषान्तरकृतम् । आचा० ३२५ । पुरिसनिवडण-पुरुषनिपतनं महायुद्धादिकार्यभूतम् । भग० पुरिस-पुरुष:-जन्तुः मनुष्यो वा । आचा० २४ । पुरुषः १६७ । सामायिकलाभे दृष्टान्तः । आव० ७५ । पुरि शयनात पुरिसपुंडरीय-पुरुषपुण्डरीक:-षष्ठो वासुदेवः । आव० पुरुषः । दश. ५५ । पुरुष-पारिणामिकादिरूपम् । दश० ११५ । पुरुष:-शकुः पुरुषशरीरं वा । नंदी २०५ । पुरिसपुर-पुरुषपुर-नग्गतिराबधानी । उत० ३०४ । पुरि-शरोरे शयनाद् वा पुरुषो-जीवः, पूर्णः सुखदुःखाना- पुरिसयार-पुरुषकार:-अभिमानविशेषः, पुरुषकर्तव्यम् । मिति पुरुषः । विशे० ३७६ । पूर्ण:-सुखदुःखयोः पुरि- ठाणा० ३०४ । शयनाद्वा, पुरुषो-जन्तुः । आचा. १६८ । पूर्णः-सुख- पुरिसलक्खण-त्रयोविंशतमकला । ज्ञाता० ३८ । दुःखानामिति पुरुषः पुरि शयनाद्वा । आव० ४६ । पुरुषः पुरिसवरगंधहत्थि-वरश्वासो गन्धहस्ती च वरगन्धहस्ती पुरुषं ननित्यादिवक्तव्यतार्थः चतुस्त्रिशत्तमं । भग० ४२५।' पुरुष एव वरगन्धहस्तो पुरुषवरगन्धहस्ती, यथा गन्ध(बल्प०६२) ( ७२९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334