Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुर ]
नि० चू० तृ० ४४ अ । पुर-नगराकदेशभूतं प्राकाराव्रतम् । ठाणा० २९४ । नि०
आचाय भीआनन्दसागरसूरिसङ्कलितः -
चू० प्र० २६५ अ ।
पुरओ-पुरतः - अग्रतः । ज्ञाता० १६२ । पुरओकाउं- अग्रे विधाय पुरस्कृत्य वा प्रधानीकृत्य वा । पुरा - पूर्वभवः । ज्ञाता० २०५ । पुराका उं - पुरस्कृत्य - आश्रित्य
भग० १२३ ।
पुरकम्म- भिक्षायाः पुरतः प्रथममेव यत्कृतं कर्म कडुच्छुकादिप्रक्षालनादि तत् पुरःकर्म । ओघ० १७० । पुरः कर्म-अकाय म्रक्षिते प्रथमभेदः भक्तादेर्दानात् पूर्वं यत्साध्वयं कर्म हस्तमात्रा देर्जलप्रक्षालनादि क्रियते तरपुर:कर्म । पिण्ड० १४६ |
पुरस्कार- पुरस्कार:- सद्भूतगुणोत्कीर्त्तनम् । वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च । आव० ६५८ । पुरस्करःअभ्युत्थानासनादिसम्पादनम् । उत्त० ८३ । पुरस्कार:सर्वकार्येष्वग्रतः स्थापनम् । आचा० २१६ | पुरस्कार:राजादिकृताभ्युत्थानादिः भग० ३६ । पुरस्करणंपुरस्कार:- गुणवानयमिति गौरवाध्यारोपः । उत्त० ५८० पुरुस्कार :- अभिमानविशेषः । ज्ञाता० १४० । पुरवखड - पुरस्कृतः परोवर्त्ती । भग० २६ । पुरस्कृतः पुरोवर्त्तीि भविष्यतु । भग० २११ । पुरस्कृतः - अतीसमयः | सूर्य ० १६६ ।
I
पुरच्चरण- पुरश्चरणम् । उत्त० २६३ । पुरच्छिम - पूर्वदिक् । ठाणा० ६८ । पौरस्त्यः । भग० ६ । पूर्वस्याम् । ज० प्र० ७३ ।
पुरतोउदया पुरत उदया । सूर्य० ६५ ।
पुरत्थरुयग- पौरस्त्य रुचकम् । ज्ञाता० १२७ । पुरस्थि - प्रात: । सूत्र० ४२२ ।
पुरत्थम- पूर्वा दिकू । ज० प्र० ४७ । पुरस्थिम तुंगार - पूर्व तुङ्गारः । आव० ३८७ | 'पुरस्थिमवेयालीएपुरस्थिमसत्तासुय - पूर्व सत्त्वासुकः । आव० ३८६ । पुरमंतरं जि-पुरमन्तरखिका - सप्तमनिवोत्पत्तिस्थानम् ।
। ज्ञाता० । २१७ ।
विशे० ९३४ ।
[ पुरिमड्ड
पुरवरधम्म- पुरवरधर्मः प्रतिपुवरं भिन्नः क्वचित् क्वचि द्विशिष्टोऽपि पोरभाषाप्रदानादिलक्षणः सद्वितीया योषिद् गेहान्तरं गच्छतीत्यादिलक्षणो वा । दश० २२ । पुरसमाणवो - मागधः । शाता० १३३ ।
Jain Education International
कृत्य । उत्त० २८३ ।
पुराण- पच्छाकडो । नि० चू० प्र० १२० अ । पच्छाकडो । नि० चू० प्र० ३२५ अ । पश्चात्कृतः । बृ० द्वि० १२७ अ । प्रभूतवर्षघृतः । उत्त० २६४ । चिरन्तनम् । ठाणा० २६४ । पुराणे - पुरातनम् । ज्ञाता० ३ । बृ० प्र० २९३ अ । वृद्ध: - शास्त्रविशेषः । ठाणा० ४५२ । बहुकालीनम् । ठाणा० ३६४ । पुराण:- अग्रेतनः । प्रज्ञा० ५०३ । पुराण: । आव० ४०८ । पुरातनवस्तुविषयम् । ठाणा० ४५० । जूर्णम् । ओघ० १३८ । अनेकमवोपात्तत्वेन चिरन्तनम् । उत्त० ८ । पुराणकुम्मास - पुराण कुल्माषं - बहुदिवस सिद्धस्थित कुल्मा
पुरस्कृत्य - मुख्यतयाऽङ्गी
षम् । आचा० ३१५
पुराणगहणं - प्राग्गृहित - चोलपट्टादेः कर्पूरादिना ग्रहणम् । बृ० द्वि० २८५ आ ।
पुराणसंविग्ग - प्रासंविग्नः पश्चात्पार्श्वस्थः । बृ० नृ० १४२ अ । यस्तु संविग्नमुण्डितस्वात् पूर्वं संविग्नः पश्चादवसन्नीभूतः स पुराणसंविग्नः । बृ० प्र० २०७ अ । पुराणसड्ड- पुराणभाद्धः । आव ०७३६ । पुराणिय- पौराणिकम् । आव० ४३२ । पुरिमंतरं जि - पुरमन्तरज्जि त्रैराशिक निवोत्पत्तिस्थान
पुरवर - नगरैकदेशभूतम् । प्रश्न० ६२ । राजधानीरूपम् । पुरिमकंठभाउवगता
प्रभ० ६६ ।
नम् । आव० ३१२ ।
पुरिम - कर्दममयं कुण्डिकारूपं अनेकछिद्रं पुष्पस्थानम् । दश० ८७ | आदिमम् । आव० ५६३ । पूर्वा:- पूर्व क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनात्मका क्रियाविशेषः । उत्त० ५४१ । पुरिमम् । ओघ० १०८ । पूरिमम् । ओघ० १०८ । पूरिमं यत् पूरणतो भवन्ति कनकादिप्रतिमावत् । ज्ञाता० १७६ ।
। सूर्य० ६५ । पुरिमड्ड - परिमार्द्ध - प्रथम प्रहरद्वयकालावधिप्रत्याख्यानम् । ( ७२८ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334