Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुष्फलेस]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पुरंदरा
पुप्फलेस-विंशतिसागरोपमस्थितिकदेवविमानम् । सम. पुप्फावत्त-विंशतिसागरोपमस्थितिकदेवविमानम् । सम०
३८ । पुप्फवई-पुष्पवती-पुष्पकेतो राज्ञी। बृ० प्र० २१८ आ। | पुप्फासव-पुष्पासवः । प्रज्ञा० ३६४ । पुनासवः-पुष्पपुष्पकेतोः देवी । बृ० प्र० २१८ आ। पुष्पवतो- रससारः । जीवा० ३५१ । पारिणामिक्यां पुष्पभद्रनगरे पुष्पसेन राज्ञो । आव० ४२६ । पुप्फाहार-पुष्पाहारकः । निरय० २५ । पुप्फवण्ण-विंशतिसागरोपमस्थितिकदेवविमानम् । सम पुल्फिआ-पुष्पिता-यासु ग्रन्थपरतिषु गृहवासमुत्कलन३८ ।
परितागेन प्राणिनः संयमभावपुष्पिता: सुखिता उषिता पुप्फवती-धर्मकथायाः पञ्चमवर्गस्य चतुर्विंशतितममध्यय- भूयः संयमभावपरित्यागतो दुःखावाप्ति मुकुलनेन नम् । ज्ञाता० २५३ । किम्पुरिसेन्द्रस्य चतुर्थी अग्र- मुकुलिताः पुनस्तस्परित्यागेन पुष्पिताः प्रतिपद्यन्ते ता: महिसी । ठाणा० २०४ । मल्लिनाथस्य प्रथमा शिष्या। पुष्षिताः । नंदी० २०७ । सम० १५२ । पुष्पवती-गङ्गातटे पुष्पभद्रनगरे पुष्पकेतु. पुल्फिया-निरयावल्युपाङ्गस्य तृतीयो वर्ग: । निरय०३,२१॥ राज्ञी । आव० ६८८ । किम्पुरुषस्य चतुर्थाऽयमहिषो । पुप्फुत्तर-पुष्पोत्तरं-विमानविशेषः। उत्त० २६६ । विमान. भग० ५०४ । पुष्पवतिक-तुङ्गिकानगर्या चत्यम् । भग० | विशेषः । आचा० ४२१ । पुष्पोत्तर:-शर्कराभेदः ।
ज० प्र० ११८ । पुप्फवद्दलं-पुष्पवद्दलं यः क्षितिविभूषा । आव० २३० । पुप्फुत्तरडिसग-विंशतिसागरोपस्थितिकदेवविमानम् । पुप्फबद्दलयं-पुष्पवईलम् । आव. १२२ ।
सम• ३८ । पुष्फपासा-पुष्पवर्षा-कुसुमवर्षणम् । भग• १६९ । पुप्फुत्तरा-पुष्पोत्तरा-आस्वादविशेषः। प्रज्ञा० ३६४ । पुप्फवुट्ठी-पुष्पवृष्टिः । भग० १६९ ।
पुप्फुत्तरि-पुष्पोत्तरावतंसकः-विमानविशेषः । आव० पुप्फसाल-पुष्पशाल:-मगधविषये गूबरग्रामे गाथापतिः।। १७७ ।
आव० ३५५ । पुष्पशाल:-श्रोत्रेन्द्रियोदाहरणे सुस्वरो पुप्फोत्तरा-पुष्पोत्तरा । जीवा० २७८ । गान्धर्वक: । आव० ३९८ ।
पुप्फोवयार-पुष्पोपचार:-पुष्पप्रकरः । सम० ६१ । पुप्फसालसुय-पुष्पशालसुतः-पुष्पशालगाथापतिपुत्रः । पुप्फोवयारसंठित-पुष्पोपचारसंस्थितः-शतभिषानक्षत्रसंआव० ३५५ ।
स्थितः । सूर्य० १३. । पुप्फसिंग-विंशतिसागरोपमस्थितिकदेवविमानम् । सम० | पुलि-पुतत टि-पुनप्रदेशम् । भग० ६७६, ६८४ ।
पुयावइत्ता-प्लावयित्वा अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूर्त पुप्फसिद्ध-विंशतिसागरोपमस्थितिकदेवविमानम् । सम० वा दूषणब्यपोहेन कृत्वा या सा पूतयित्वा । ठाणा०
२७६ । लुङ्गतो' इति प्लावयित्वा-अन्यत्र नीस्वा पुप्फहुमं-पुष्पसूक्ष्म-वटोदुम्बराणां पुष्पाणि । दश मार्यरक्षितवद् या प्रव्रज्या दीयते सा । ठाणा० १२६ । २३० । पुष्पसूक्ष्मं वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि | पुरंदर-पूश्च शरीरमप्युच्यते तद्विकृष्टतपोऽनुष्ठानतो, दारयसुक्ष्माणि । ठाणा० ४३० । वडउंबरादोणि संति पुष्पाणि तीव दायितीति पुरन्दरः । उत्त० ३५१ । असुरादिसुहुमाणि । दश० चू० १२१ ।
पुगणां दारणात पुरन्दर:-इन्द्रः। भग० १७४ । पुरन्दर:पुप्फसेण-पुष्पसेनः-पारिणामिकीबुद्धिदृष्टान्ते पुष्पभद्रनगरे | लोकोक्त्या च पूर्भरणात पुरन्दरः । उत्त० ३५० । राजा । आव० ४२६ ।
पुरंदरजसा-कुम्भकारकटे देवी । व्य० द्वि० ४३२ अ । पुप्फावकिण्णं-पुष्पाणीव इतस्ततोऽवकोणं विप्रकोणं , पुरन्दरयसा-जितशत्रुराजकन्या । उत्त० ११४ । पुष्पावकीर्णम् । जीवा० ३९८ ।
परंदरा-चंगाणामणगरी तत्थ खंदगो राया तस्स भगिणी। (७२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334