Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 306
________________ पुण्णभद्दकूड ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पुप्फ यक्षेन्द्रः । जीवा० १७४ । चम्पायां चैत्यम् । ज्ञाता० | पुत्थी-पुस्ती-पोतस्य ज्येष्ठा सुता, ब्रह्मदत्तराज्ञी । उत्त० २५२ । जितशत्रुराजोः चंपानगयाँ चैत्यम् । ज्ञातो. ३७९ । १७३ । मणिपतिकानगयाँ गाथापतिः। निरय० ३६ । पुत्रभाण्ड: आचा० १०६ । पुष्णभद्दकूड पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पूर्ण भद्रकूटम्। पुद्गलोद्वेशः-भगवत्यामुद्देशकः । आव० १०६ । ज० प्र० ३३८ । पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पुधोवणं-पुणो पुणो धोवणं पुधोवणं । नि० चू० द्वि० पूर्णभद्रकूटम् । ज० प्र० ७७ । ११८ आ। पुण्णमासी-पूर्णो मासो यस्यां सा पौर्णमासी, पूर्णो मा:- पुन-प्रथमो द्विपकुमारेन्द्रः । ठाणा० ८४ । पूर्णः-द्वीपचन्द्रमा अस्यामिति वा पौर्णमासी । जोवा० ३०५।। कुमाराणामधिपतिः । प्रज्ञा० ६४ । पूर्ण-भृतं प्लुतम् । पुण्णरत्ता-परिपूर्णमधुरा । उपा० २८ । ज्ञाता० ७१ । पूर्ण-स्वरकलाभिः । ठाणा० ३६६ । पुण्णस्स-तीर्थकरगणधरा र्यादिना येन प्रकारेण पुण्यवान् । यन प्रकारेण पुण्यवान् । पुण्यं पुण्य हेतुत्वात् । सूत्र० ४०३ । सुरेश्वरचक्रवत्तिमाण्डलिकादिः । आचा० १४५ । पुन्नभद्द-चम्पायां जक्षायतनम् । भग० ४८४ । भग० पुण्णा-धर्मकथायाः पञ्चमवर्गस्य नवममध्ययनम् । ज्ञाता. ६१८ । शुद्धपाणके देवः । भग० ६८० । पूर्णभद्रः-- ३२५२ । चम्पायां चैत्यविशेषः । अन्त० १। पूर्णभद्रः-अन्तकृद्दशानो पुण्यं-शुभम् । आव० ५९२ । षष्ठवर्गस्य एकादशममध्ययनम् । अन्त० २३ । पूर्णभद्रंपुता-नातिमन्दा नातित्वरिता । बृ० प्र० २५६ अ । चम्पानगर्यामुद्यानम्, तत्रैव यक्षश्च । विपा० ६५ . पुताई-उद्भ्रामिका । बृ० तृ० २११ आ। महापद्यस्य सेनाकर्मकरदेवः । ठाणा० ४५९ । द्वितीयो पुत्तंजीव-वृक्षविशेषः । भग० ८०३ । जक्षेन्द्रः। ठाणा० ८५ | पुण्यभद्रः वैभमणस्य पुत्रस्थानीयो पुत्तंजीवय-पुत्रजीवकः वृक्षविशेषः । प्रज्ञा० ३१ । देवः । भग २०० । चंपायां चैत्यः । ज्ञाता० १६३ ॥ पुत्त-पुनाति पितुराचारानुवत्तितयाऽऽस्मानमिति पुत्रः ।। चम्पाया चैत्यः । निरय० १९ । पूष्पिकायाः पञ्चमउत्त० ३८ । पुनाति पितरं पाति वा पितृमर्यादामिति | मध्ययनम् । निरय० २१ । चम्पानगरयां चैत्यम् । पुत्र-सूनुः । ठाणा० ५१६ । पुत्र:-पुत्रमांसोपमया निरय० ४ । चम्पायो चैत्यम् । अन्त०१ । पूर्णभद्रः भोक्तव्यम्. साधो क्तव्य उपमा। दश० १९ । वनम् ।। चम्पायां चैत्यविशेषः । अन्त० २५ । विपा० ३३ । बृ० प्र० २८ अ । परिधानवस्त्रम् । बृ० तृ० २५३ अ। पूर्णभद्रः-अन्तकृदृशानां षष्ठवर्गस्य एकादशममध्ययनम् । पुत्तगो-पुत्तलकः । बृ० तृ. १४८ अ । अन्त० १८ । पुत्तजम्म-पुत्रजन्म । आव. ३४४ । पुन्नरक्ख-पुण्यरक्ष: वैश्रमणस्य पुत्रस्थानीयो देवः । भग० पुत्तभंड-पुत्रभाण्डम् । आव० २०५ । आव. २७३। २००। पुत्तपिड-असदुभावस्थापनायां दृष्टान्तः । ओघ १२६ । पत्ररूव-पूर्णरूप: पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यपुत्तलिका-पुस्तकर्मविशेष: । ओघ० १२६ । लिङ्गसद्भावात् सुसाधुरिति । ठाणा० २७६ । पुत्ता-पूर्णभद्रजक्षस्य प्रथमा अग्रमहिषी । ठाणा० २०४। पुन्नसेण-पुण्यसेनः-अनुत्तोपपातिकदशानां द्वितीयवर्गस्य पुत्तागुपुत्तियं-पौत्रानुपुत्रिकां-पुत्रपौत्रादियोग्यम् । माता. त्रयोदशममध्ययनम् । अनुत्त० २ । पन्ना-जक्षेन्द्रस्याग्रमहिषी । भग० ५०४ । पुत्तिया-चतुरिन्द्रियजीवः । उत्त० ६६६ । चतुरिन्द्रिय. पुन्नाग-लताविशेषः । आचा० ३० । वृक्षविशेषः। भग. जन्तुविशेषः । जीवा० ३२ । । ८०३ । पुनाग:-एकास्थिक वृक्षविशेषः । प्रज्ञा० ३१ । पुत्थ-पुस्तं-वस्त्रकृतम् । आव० ७६७ । पुष्फ-विशतिसागरोपमस्थितिकदेवविमानम् । सम०५८। पुत्थारा-तुन्नाकषिशेषः-शिल्पाचार्यः । प्रज्ञा. ५६ । ' पुष्पं-कुन्दकलिका । जीवा० १६३ । सूचनात सूत्रमिति ( ७२५) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334