Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुढोजण ]
पुढोजण- पृथग्जन:- प्राकृतपुरुषः अनार्यकल्पः । सूत्र० ८१ । पुण - पुनः । प्रश्न० १५५ । पुनः- एवकारार्थः । आचा०१० । पुन:- द्वितीयवादापेक्षः । व्य० प्र० १५७ अ । पुनःशब्द:केवलार्थः । व्य० द्वि० ११ अ । पुणउत्ति - ( देसी, भासते वुच्चति । नि० चू० प्र० १२१
अ ।
पुट्ठा-साधुवादानङ्गीकरणेन यत्पुग्यार्थं कृतम् । दश०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
१७३ ।
पुणनंद - श्रेयांस जिन प्रथमभिश्चादाता । आव० १४७ । पुणम्भव - पुनर्भवः - संसारः । प्रज्ञा० १०८ । पुणभवलया - पुनर्भवः । मर० ।
पुणभद्द - चंपायां चत्यम् । उपा० १ । पुणरावती - पुनरावृत्तिः - परावृत्तिः सुस्थता । आव० ८६३ । पुनरावृत्तिः । दश० ६४ । पुणरावि - पुनरपि भूयोऽपि । उत्त० ३३६ । पुणरुत्त-शब्दार्थयोः पुनर्वचनं पुनरुक्तम्, सूत्रदोषविशेषः । आव० ३७४ । पुनरुवतं शब्दतोऽर्थतश्च पुनर्वचनम् अनु० २६१ । अर्थादापन्नस्य स्वशब्दस्य पुनर्वचनम् । बाव० ३७५ ।
पुणव्वसु- पुनर्वसुः - नारायणवासुदेवपूर्व भवः । आव ० १६३ । नक्षत्रम् । ठाणा० ७७ 1 शीतलनाथप्रथमभिक्षादाता | सम० १५१ । अष्टमबलदेव पूर्वभवनाम | सम० १५३ ।
Jain Education International
[ पुण्णभद्द
पुण्ण- प्रणति - शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं - शुभकम्म | ठाणा० १७ । पुण्यं पुण्यहेतुभूतं शुभानुष्ठानम् । उत्त० ३८८ । पुण्यः षष्ठो दक्षिणनिकायेन्द्रः । भग० १५७ । पूर्णः । जीवा० १७० । पुष्यार्थं यत्र बहु रन्धयित्वा भ्रमणानानां दीयते, अथवा पूर्णं यदुगृहस्थ बहुभिस्तत् । ओघ० १५६ । पूर्ण: - सम्भृतः । जीवा० २६५ | पूर्णः - क्षोदोदे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३५५ | महर्षिकः । बृ तृ० १७० अ । भृतो जलस्य भग० ८३ । पूर्ण उदात्तादिघोषर्यंत् परिपूर्णम् । विशे० ४०६ | पुण्या - पवित्रा । ज्ञाता० १३६ । पुण्यं श्रुत• चारित्रफलभूतं शुभकर्म । भग० ९० । यत्स्वय कलाभिः पूर्ण गीयते तत्पूर्णम् । जीवा० १९४ । यत् स्वरकलाभिः पूर्ण गीयते तत् पूर्णम् । ज० प्र० ४० । स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णम् । अनु० १३२ । पुण्यकूट - वैताढ्यकूटः । ज० प्र० ३४१ । पुण्णकलस - पूर्णकलशः - अनार्यंग्रामः । आव २०७ ॥ पुण्णघोस - जम्ब्वंश्वत आगामिन्यां उत्सर्पिण्यां तीर्थंकरः ।
सम० १५४ ।
पुण्णणंद- श्रेयांसनाथप्रथमभिक्षादाता । सम० १५१ । पुण्णपत्त - पूर्णपात्रं - अक्षतभूतपात्रम् । उत्त० ३८१ । पुण्णप्पभ - पूर्णप्रभः- क्षोदोदे समुद्रे पश्चिमार्द्धाधिपतिर्देवः । जीवा० ३५५ । पुण्णप्पमाण- पूर्ण प्रमाण:- स्वप्रमाणं यावज्जलेन पूर्णः । जीवा० १२२ । पूर्ण प्रमाण:- पूर्ण वा जलेनात्मनो प्रमाणं यस्य, मानं वा यस्य पूर्णमात्मनः । भग० ८३ ।
पुणण्वसू - पुनर्वसुः । सूर्य ० १३० । शीतल जिनप्रथमभिक्षादाता | आव० १४७ ।
पुणोपुणो-करेति एवं प्रसङ्गः । नि० चू० प्र० २३३ पुण्णभद्द - पूर्णभद्रः - चम्पायां यक्षविशेषः । आव० २२५ । आ । पौनःपुन्येन यावृत्या | आचा० २०१ । पुण्डरीक:- औत्पत्तिक्यां स्त्रीलम्पटः । नंदी० ११४ । ज्याघ्रः । उत्त० १३५ । सूत्रकृताङ्गद्वितीयश्रुतस्कन्धे प्रथममध्ययनम् । ठाणा० ३८७ । पुण्डरीकदलं- श्वेतपद्मम् । जीवा० १९१ । 'पुण्ड्र - तिलकः । सम० १३६ । तिलकः । जीवा० १७५ । पुण्ड्र प्रभा- वापीनाम । जं० प्र० ३७१ । 'पुण्ड्रवर्धनक:
पुण्यभद्र:- दक्षिणनिकाये तृतीयो व्यन्तरेन्द्रः । भग० १५८ । पुण्यभद्रं - रविविषयप्रश्ननिर्णये चम्पानगर्यां चैत्यम् । भग० २०६ । पूर्णभद्रः । अन्तः १९ । पूर्णभद्रं - चम्पायां चैत्यविशेषः । उत० ३२१ । सोधर्मकल्पवासिदेवः । निरय० ३६ । सोधर्मकल्पे विमानविशेषः । निदय० ३६ | चंपानगर्यो उत्तरपूर्वाय चैत्यः । ज्ञाता ० ३ । घात किखण्डभरतचम्पार्या वैश्यम् । ज्ञाता० २२२ । चंपायां चैत्यम् । उपा० १६ । नि० चू० प्र० २३ अ । पूर्ण भद्र:- चम्पानगर्यां चैत्यविशेषः । प्रभ० १ । पूर्ण मद्रः( ७२४ )
पुण्ड्रा - वापीनाम । ज० प्र० ३७१ ।
| व्य० द्वि० २०४ भा ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334