________________
पुढोजण ]
पुढोजण- पृथग्जन:- प्राकृतपुरुषः अनार्यकल्पः । सूत्र० ८१ । पुण - पुनः । प्रश्न० १५५ । पुनः- एवकारार्थः । आचा०१० । पुन:- द्वितीयवादापेक्षः । व्य० प्र० १५७ अ । पुनःशब्द:केवलार्थः । व्य० द्वि० ११ अ । पुणउत्ति - ( देसी, भासते वुच्चति । नि० चू० प्र० १२१
अ ।
पुट्ठा-साधुवादानङ्गीकरणेन यत्पुग्यार्थं कृतम् । दश०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
१७३ ।
पुणनंद - श्रेयांस जिन प्रथमभिश्चादाता । आव० १४७ । पुणम्भव - पुनर्भवः - संसारः । प्रज्ञा० १०८ । पुणभवलया - पुनर्भवः । मर० ।
पुणभद्द - चंपायां चत्यम् । उपा० १ । पुणरावती - पुनरावृत्तिः - परावृत्तिः सुस्थता । आव० ८६३ । पुनरावृत्तिः । दश० ६४ । पुणरावि - पुनरपि भूयोऽपि । उत्त० ३३६ । पुणरुत्त-शब्दार्थयोः पुनर्वचनं पुनरुक्तम्, सूत्रदोषविशेषः । आव० ३७४ । पुनरुवतं शब्दतोऽर्थतश्च पुनर्वचनम् अनु० २६१ । अर्थादापन्नस्य स्वशब्दस्य पुनर्वचनम् । बाव० ३७५ ।
पुणव्वसु- पुनर्वसुः - नारायणवासुदेवपूर्व भवः । आव ० १६३ । नक्षत्रम् । ठाणा० ७७ 1 शीतलनाथप्रथमभिक्षादाता | सम० १५१ । अष्टमबलदेव पूर्वभवनाम | सम० १५३ ।
Jain Education International
[ पुण्णभद्द
पुण्ण- प्रणति - शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं - शुभकम्म | ठाणा० १७ । पुण्यं पुण्यहेतुभूतं शुभानुष्ठानम् । उत्त० ३८८ । पुण्यः षष्ठो दक्षिणनिकायेन्द्रः । भग० १५७ । पूर्णः । जीवा० १७० । पुष्यार्थं यत्र बहु रन्धयित्वा भ्रमणानानां दीयते, अथवा पूर्णं यदुगृहस्थ बहुभिस्तत् । ओघ० १५६ । पूर्ण: - सम्भृतः । जीवा० २६५ | पूर्णः - क्षोदोदे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३५५ | महर्षिकः । बृ तृ० १७० अ । भृतो जलस्य भग० ८३ । पूर्ण उदात्तादिघोषर्यंत् परिपूर्णम् । विशे० ४०६ | पुण्या - पवित्रा । ज्ञाता० १३६ । पुण्यं श्रुत• चारित्रफलभूतं शुभकर्म । भग० ९० । यत्स्वय कलाभिः पूर्ण गीयते तत्पूर्णम् । जीवा० १९४ । यत् स्वरकलाभिः पूर्ण गीयते तत् पूर्णम् । ज० प्र० ४० । स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णम् । अनु० १३२ । पुण्यकूट - वैताढ्यकूटः । ज० प्र० ३४१ । पुण्णकलस - पूर्णकलशः - अनार्यंग्रामः । आव २०७ ॥ पुण्णघोस - जम्ब्वंश्वत आगामिन्यां उत्सर्पिण्यां तीर्थंकरः ।
सम० १५४ ।
पुण्णणंद- श्रेयांसनाथप्रथमभिक्षादाता । सम० १५१ । पुण्णपत्त - पूर्णपात्रं - अक्षतभूतपात्रम् । उत्त० ३८१ । पुण्णप्पभ - पूर्णप्रभः- क्षोदोदे समुद्रे पश्चिमार्द्धाधिपतिर्देवः । जीवा० ३५५ । पुण्णप्पमाण- पूर्ण प्रमाण:- स्वप्रमाणं यावज्जलेन पूर्णः । जीवा० १२२ । पूर्ण प्रमाण:- पूर्ण वा जलेनात्मनो प्रमाणं यस्य, मानं वा यस्य पूर्णमात्मनः । भग० ८३ ।
पुणण्वसू - पुनर्वसुः । सूर्य ० १३० । शीतल जिनप्रथमभिक्षादाता | आव० १४७ ।
पुणोपुणो-करेति एवं प्रसङ्गः । नि० चू० प्र० २३३ पुण्णभद्द - पूर्णभद्रः - चम्पायां यक्षविशेषः । आव० २२५ । आ । पौनःपुन्येन यावृत्या | आचा० २०१ । पुण्डरीक:- औत्पत्तिक्यां स्त्रीलम्पटः । नंदी० ११४ । ज्याघ्रः । उत्त० १३५ । सूत्रकृताङ्गद्वितीयश्रुतस्कन्धे प्रथममध्ययनम् । ठाणा० ३८७ । पुण्डरीकदलं- श्वेतपद्मम् । जीवा० १९१ । 'पुण्ड्र - तिलकः । सम० १३६ । तिलकः । जीवा० १७५ । पुण्ड्र प्रभा- वापीनाम । जं० प्र० ३७१ । 'पुण्ड्रवर्धनक:
पुण्यभद्र:- दक्षिणनिकाये तृतीयो व्यन्तरेन्द्रः । भग० १५८ । पुण्यभद्रं - रविविषयप्रश्ननिर्णये चम्पानगर्यां चैत्यम् । भग० २०६ । पूर्णभद्रः । अन्तः १९ । पूर्णभद्रं - चम्पायां चैत्यविशेषः । उत० ३२१ । सोधर्मकल्पवासिदेवः । निरय० ३६ । सोधर्मकल्पे विमानविशेषः । निदय० ३६ | चंपानगर्यो उत्तरपूर्वाय चैत्यः । ज्ञाता ० ३ । घात किखण्डभरतचम्पार्या वैश्यम् । ज्ञाता० २२२ । चंपायां चैत्यम् । उपा० १६ । नि० चू० प्र० २३ अ । पूर्ण भद्र:- चम्पानगर्यां चैत्यविशेषः । प्रभ० १ । पूर्ण मद्रः( ७२४ )
पुण्ड्रा - वापीनाम । ज० प्र० ३७१ ।
| व्य० द्वि० २०४ भा ।
For Private & Personal Use Only
www.jainelibrary.org