________________
पुण्णभद्दकूड ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पुप्फ
यक्षेन्द्रः । जीवा० १७४ । चम्पायां चैत्यम् । ज्ञाता० | पुत्थी-पुस्ती-पोतस्य ज्येष्ठा सुता, ब्रह्मदत्तराज्ञी । उत्त० २५२ । जितशत्रुराजोः चंपानगयाँ चैत्यम् । ज्ञातो. ३७९ । १७३ । मणिपतिकानगयाँ गाथापतिः। निरय० ३६ । पुत्रभाण्ड:
आचा० १०६ । पुष्णभद्दकूड पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पूर्ण भद्रकूटम्। पुद्गलोद्वेशः-भगवत्यामुद्देशकः । आव० १०६ । ज० प्र० ३३८ । पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पुधोवणं-पुणो पुणो धोवणं पुधोवणं । नि० चू० द्वि० पूर्णभद्रकूटम् । ज० प्र० ७७ ।
११८ आ। पुण्णमासी-पूर्णो मासो यस्यां सा पौर्णमासी, पूर्णो मा:- पुन-प्रथमो द्विपकुमारेन्द्रः । ठाणा० ८४ । पूर्णः-द्वीपचन्द्रमा अस्यामिति वा पौर्णमासी । जोवा० ३०५।। कुमाराणामधिपतिः । प्रज्ञा० ६४ । पूर्ण-भृतं प्लुतम् । पुण्णरत्ता-परिपूर्णमधुरा । उपा० २८ ।
ज्ञाता० ७१ । पूर्ण-स्वरकलाभिः । ठाणा० ३६६ । पुण्णस्स-तीर्थकरगणधरा र्यादिना येन प्रकारेण पुण्यवान् ।
यन प्रकारेण पुण्यवान् । पुण्यं पुण्य हेतुत्वात् । सूत्र० ४०३ । सुरेश्वरचक्रवत्तिमाण्डलिकादिः । आचा० १४५ । पुन्नभद्द-चम्पायां जक्षायतनम् । भग० ४८४ । भग० पुण्णा-धर्मकथायाः पञ्चमवर्गस्य नवममध्ययनम् । ज्ञाता. ६१८ । शुद्धपाणके देवः । भग० ६८० । पूर्णभद्रः-- ३२५२ ।
चम्पायां चैत्यविशेषः । अन्त० १। पूर्णभद्रः-अन्तकृद्दशानो पुण्यं-शुभम् । आव० ५९२ ।
षष्ठवर्गस्य एकादशममध्ययनम् । अन्त० २३ । पूर्णभद्रंपुता-नातिमन्दा नातित्वरिता । बृ० प्र० २५६ अ । चम्पानगर्यामुद्यानम्, तत्रैव यक्षश्च । विपा० ६५ . पुताई-उद्भ्रामिका । बृ० तृ० २११ आ।
महापद्यस्य सेनाकर्मकरदेवः । ठाणा० ४५९ । द्वितीयो पुत्तंजीव-वृक्षविशेषः । भग० ८०३ ।
जक्षेन्द्रः। ठाणा० ८५ | पुण्यभद्रः वैभमणस्य पुत्रस्थानीयो पुत्तंजीवय-पुत्रजीवकः वृक्षविशेषः । प्रज्ञा० ३१ । देवः । भग २०० । चंपायां चैत्यः । ज्ञाता० १६३ ॥ पुत्त-पुनाति पितुराचारानुवत्तितयाऽऽस्मानमिति पुत्रः ।। चम्पाया चैत्यः । निरय० १९ । पूष्पिकायाः पञ्चमउत्त० ३८ । पुनाति पितरं पाति वा पितृमर्यादामिति | मध्ययनम् । निरय० २१ । चम्पानगरयां चैत्यम् । पुत्र-सूनुः । ठाणा० ५१६ । पुत्र:-पुत्रमांसोपमया निरय० ४ । चम्पायो चैत्यम् । अन्त०१ । पूर्णभद्रः भोक्तव्यम्. साधो क्तव्य उपमा। दश० १९ । वनम् ।। चम्पायां चैत्यविशेषः । अन्त० २५ । विपा० ३३ । बृ० प्र० २८ अ । परिधानवस्त्रम् । बृ० तृ० २५३ अ। पूर्णभद्रः-अन्तकृदृशानां षष्ठवर्गस्य एकादशममध्ययनम् । पुत्तगो-पुत्तलकः । बृ० तृ. १४८ अ ।
अन्त० १८ । पुत्तजम्म-पुत्रजन्म । आव. ३४४ ।
पुन्नरक्ख-पुण्यरक्ष: वैश्रमणस्य पुत्रस्थानीयो देवः । भग० पुत्तभंड-पुत्रभाण्डम् । आव० २०५ । आव. २७३। २००। पुत्तपिड-असदुभावस्थापनायां दृष्टान्तः । ओघ १२६ । पत्ररूव-पूर्णरूप: पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यपुत्तलिका-पुस्तकर्मविशेष: । ओघ० १२६ । लिङ्गसद्भावात् सुसाधुरिति । ठाणा० २७६ । पुत्ता-पूर्णभद्रजक्षस्य प्रथमा अग्रमहिषी । ठाणा० २०४। पुन्नसेण-पुण्यसेनः-अनुत्तोपपातिकदशानां द्वितीयवर्गस्य पुत्तागुपुत्तियं-पौत्रानुपुत्रिकां-पुत्रपौत्रादियोग्यम् । माता. त्रयोदशममध्ययनम् । अनुत्त० २ ।
पन्ना-जक्षेन्द्रस्याग्रमहिषी । भग० ५०४ । पुत्तिया-चतुरिन्द्रियजीवः । उत्त० ६६६ । चतुरिन्द्रिय. पुन्नाग-लताविशेषः । आचा० ३० । वृक्षविशेषः। भग. जन्तुविशेषः । जीवा० ३२ । ।
८०३ । पुनाग:-एकास्थिक वृक्षविशेषः । प्रज्ञा० ३१ । पुत्थ-पुस्तं-वस्त्रकृतम् । आव० ७६७ ।
पुष्फ-विशतिसागरोपमस्थितिकदेवविमानम् । सम०५८। पुत्थारा-तुन्नाकषिशेषः-शिल्पाचार्यः । प्रज्ञा. ५६ । ' पुष्पं-कुन्दकलिका । जीवा० १६३ । सूचनात सूत्रमिति
( ७२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org