________________
पुष्फकंत]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[पुप्फयविमाण
कृत्वा सप्रशिखा पुषभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, | ११८ आ । तदाकारोऽवधि]वेयकविमानवासि देवानाम् । विशे० पुप्फचूलिया-पुष्पितायाः अधिकृतार्थविशेषप्रतिपादिका ३५३ । पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी। पुष्पचूडाः । नंदी० २०८ । निरयावल्युपाङ्गस्य चतुर्थों आव० ४१ । पुष्यः-नक्षत्रविशेषः । सूर्य० १३० । वर्ग: । निरय० ३ । पुष्पं-अच्छोदकम् । नि० चू० प्र० १५० अ । पुष्पं- पुष्फच्छजिया-छाद्यते-उपरि स्थग्यते इति छाद्या छाधव विकसितं अग्रथितम् । अनु० २४ । पुष्पं-वर्णगन्धोपेतम् । छाधिका-पुष्प ता छाधिका पुष्पच्छाद्यिका । जं० प्र० आचा० ३५२ ।
३६. । पुरकत-विशतिसागरोपमस्थितिकदेवविमानम् । सम० पुप्फछलिया-पुष्पच्छजिका द्वारशाखा । आव० ११४ ।
य-विंशतिसागरोपमस्थिकदेविमानम् । सम. पुप्फ रु-पुष्पक:-देवविमानः । औप० ५२ ।
३८ । पुष्फकरंडए-पुष्पकरंडकं-हस्तिशीर्षनगरे उद्यानम् । पुष्फतंबोल-पुष्पताम्बूलम् । आव० ८३१ । विपा० ८६ ।
पुप्फथामं-पुष्पस्थानम् । दश० ८७ । पुष्फकरंडगहत्थगय-पुष्पकरंडकहस्तगतः । आव ० ३७०। कदंत-हस्ति राजा । ठाणा० ३०३ । पुष्पदन्तः-क्षीरपुप्फकरंडय-पुष्पकरहकं राजगृह उद्यानम् । आव० वरद्वीपेऽपरार्धाधिपतिर्देवः । जीवा० ३५३ ।
पृष्फदत्त-पुष्पदत्त:-अणगारविशेषः । विपा.१५ । पुप्फकुंथुत-पुष्पकुन्थुः पुष्पकोटः । आव० ८३१ ।। पुप्फपडलग-पुष्पपटलक-पुष्पाधारभाजनविशेषः । . पु-का-पुष्पकेतुः-सप्ताशीतितममहाग्रहः । ठाणा० ७६ । प्र० ३६० । ज० प्र० ५३५ । जम्ब्वरवते आगामिन्यामुत्सपिण्यां पुप्फरडलय-पुष्पपटलकम् । जीवा० २३४ । सप्तमतीर्थकरः । सम० १५४ । पुष्पकेतुः-पुष्पभद्रनगरा- पुप्फपभ-विंशतिसागरोपमस्थितिकदेवविमानम् । सम धिपतिः । आव० ६८८ । पुष्यकेतुः-पुष्पपुरे राजा । बृ० प्र० २१८ आ।
पुप्फपुंजोक्यार-पुष्पुखोपचार:-बलिप्रकारः । जं० प्रः पुप्फग-बुध्नम् । अोघ० ११७ । पुप्फचंगेरिया- पुष्पचङ्गेरिका । जं० प्र० ३९० । पुप्फपुडिया-पुष्पपुटिका । आव० ६७६ । पुष्फवंगेरो-पुष्पचङ्गेरी । जीवा० २१४, २३४ । पुष्प- पुप्फपुर-पुष्पकेतो राजधानी । बृ० प्र० २१८ आ। चङ्गेरी । जं० प्र० ४१० ।
पुप्फपूयय-पुष्पशेखरम् । ज्ञाता० २०५ । पुष्फचूल-पुष्पचूल:-वैनयिक्यां पुष्पसेनराजपुत्रः । आव० पुप्फबेटिया-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । ४२६ । पुष्पचूलः-पुष्पभद्रनगराधिपतिः पुष्पकतोः पुत्रः। पुप्फभई-पुष्पभद्रं-गङ्गातटे नगरम् । आव० ६८८ । आव० ६८८ । पुष्पचूलः-अङ्गेषु चम्पास्वामी, यो ब्रह्म- पुष्पभद्र पारिणामिकीदृष्टान्ते नगरम् । आव० ४२६ । पत्न्याश्चुलिन्या भ्राता । उत्त० ३७७ ।।
पुप्फमाणव-पुष्पमाणवः-लक्षणविशेषः । जीव० १८६ । पुप्फतूला-पाश्र्वनाथस्य प्रथमा शिष्या । सम० १५२ । पुप्फमाला-पुष्पमाला अधोलोकवास्तव्या सप्तमा दिक्कुपुष्पचूला-वनयिक्यां पुष्पसेन राजपुत्री । आव० ४२९ । मारी । जं० प्र० ३८३ । पुष्पमाला-अधोलोकवास्तव्या आपिकालामद्वारे आर्या । आव० ५३७ । पुष्पभद्रनगरे | दिवकुमारी । आव० १२१ । पुष्पकेतोः पुत्री। आव०.६८८ । निरयावलिकायाः पुप्फय-पुष्पक:-ईशानेन्द्रस्य विमानकारी देवः । ज० प्र० 'चतुर्थवर्गे साध्वीविशेषः । निय० ३८ । पार्श्वनाथस्य | ४०५ । शिष्या । ज्ञाता० २५३ । पुष्पकेतोः दारिया । बृ० प्र० पुप्फयविमाण-पुष्पकविमानम् । बाव. १४४ ।
(७२६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org