________________
पुटुपविट्ठ ]
पुट्टपविट्ठ- श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टम् ।
भग० १३१ ।
पुट्ठलाभित- पृष्टस्यैव साधो ! दीयते ते ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः । ठाणा० २६८ । पुट्ठलाभिय- पृष्ठलाभिकः यः कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णाति यः सः । प्रश्न० १०६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
पुट्ठा पुट्ठ- दृष्टिवादे सूत्रे चतुर्दशमो भेदः । सम० १२८ ॥ पुट्ठेया- पुष्टि:-पृच्छा ततो जाता पृष्टिजा-प्रभजनितो व्यापार:, अथवा पृष्टं - प्रश्नः वस्तु व तदस्ति कारणत्वेन यस्यां सा पृष्टिका, अथवा स्पृष्टिः-स्पर्शनं ततो जाता सृष्टिजा, तथैव स्पृष्टिकाऽपीति । ठाणा० ४२ । जीवादीन् रागादिना पृच्छतः स्पर्शतो वा । ठाणा० ३१७ | स्पृष्टिजा स्पर्शन क्रिया, विशतिक्रियामध्ये सप्तमी । आव० ६१२ । स्पर्शकी - स्पर्शनक्रिया । आव० ६१३ । पुट्ठिल- अनुत्तरोपपातिकदशानां तृतीयवर्गस्य नवममध्ययनम् । अनुत्त० २ ।
पुट्टी - पुष्टि:- अतिशायी पोषः । जीवा० २६८ । पुष्टि:पुण्योपचयः, अहिंसायास्त्रयोविंशतितमं नाम । प्रश्न० ६६ । पुष्टि: । आव० ३५० ।
पुडा -पुटा-पुटिका । भग० ७१३ ।
पुडिया पुटिका । आव० ३६६ ।
पुटुवंसा - पृष्ठवंशा मध्यवलकाः । ज० प्र० २३ | पुटुवई - प्रोष्ठपदी । सू० १२७ । पुट्ट सेणियारिकम्मे - दृष्टिवादे परिकर्मे तृतीयो भेदः ।
सम० १२५ ।
पुट्ठा - स्पृष्टा छुप्तवती । ज० प्र० ६८ । स्फुटाः-स्फुटी- पुढवी - पृथिवी, पृथ्व्याः प्रथमभेदः । आचा० २९ । पृथिवीकृता शोधिता । ज्ञाता० ११६ । धूलि: । आचा० ५१ । इशान देवेन्द्रस्य प्रथमाऽग्रमहिषी । ठाणा० २०४ | भग० ५०५ । भगवत्यां त्रयोदशशत के प्रथम चतुर्थ उद्देशकी | भग० ५६६ । पृथिवीति-भामा सत्यभामावत् शुद्धपृथिवी च नदीतटभिस्यादिरूपा । प्रज्ञा० २७ । पृथिवी - केदाराद्युपरिवत्तिनी शुष्कको पट्टिका खटिका निमित्ता वा । बु० प्र० १६१ आ । पृथ्वी रत्नप्रभादिः । अनु० १७३ । पुढवीओ-पृथिव्य : भगवत्याः प्रथमशतके पचमोद्देशकः । भग० ६ ।
पुढवीकाय-पृथिवीकाय: - उदयभूधरशिरः । अस्तमयभूधरशिरो वा । सूर्य ० ४७ ॥ पुडवीवडेंसय- पृथिव्यवतंसकं - रोहोटकनगरे उद्यानम् F विपा० ८२ ।
पुढवी सिरी- पृथिवी श्री:- इन्द्रपुरनगरे गणिका । विपा०
६५ ।
पुड- पुटं - नासापुटम् । उपा० २१ । पुष्करम् । उपा० २१ । पुडमेयण - कुङ्कुमादीनां पुटा यत्र विक्रयार्थं भिद्यन्ते पुढेगत्तं पृथवकालदेशभेदेन कदाचित्कचिदित्यर्थः । ठाणा तत् पुटभेदनम् । बृ० प्र० १८१ आ । पुटभेदनंप्रधाननगरम् । उत्त० ४७५ ।
३८४ ।
पुढो पृथक् प्रत्यक्षज्ञानी परोक्षज्ञानी च । आचा ३६ ॥ पृथग्भेदेन । उत्त० १५१ । पृथग् - विभिन्नम् । आचा० ३५ । पृथग प्रत्येकम् | आचा० १२१ । पृथग्-विभिन्नम् । आचा० १४१ ।
Jain Education International
[ पुढोछंदा
१५१ ।
पुढवि - भगवत्यां द्वादशशतके रत्नप्रभा पृथिवीविषय: तृतीयोद्देशकः । भग० ५५२ । पृथिवी - लोष्टादिरहिता ।
दश० १५२ ।
पुढविकाइया- पृथिव्यैव कायो येषां ते पृथिवीकायिक, पृथिवीकायिका, पृथिव्यैव वा काया-शरीरं सो यस्य अस्ति ते पृथिवीकायिकाः । ठाणा० ५३ । पुढवि सत्य - पृथ्वी शस्त्रम् । आव० ५१४ । पुढविसिलावट्टय - पृथिवीशिलारूप: पट्टक:- आसनविशेषः पृथिवीशिलापट्टकः । भग० १२७ । पृथिवीशिलापट्टक:आसनविशेषः । ज० प्र० २५० ।
पुढ - पृथग्भूतः - व्यवस्थितः । सूत्र० ५५ । पुढवाए -पुटपाका:- कुष्ठिकानां कणिकावेष्टितानामग्निना पुढोछंदा - पृथग्-भिन्नः छन्द:- अभिप्रायः येषां ते पृथग्पचनानि, अथवा पुटपाका:- पाकविशेषनिष्पन्ना । ज्ञाता०
छन्दा: । आचा० २०५ ।
( ७२३ )
For Private & Personal Use Only
www.jainelibrary.org