________________
पुग्गलपरियट्टा]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[पुढतो
% 3D
उष्णोदनादि । दश० १५४ । पुद्गल:-आत्मा । प्रधानः ।। पूज्यशास्त्रः । उत्त० ६६ । पूज्याः शास्ता गुरुरस्येति सूत्र० २३७ । पुद्गलं-मांसम् । दश० १७६ । पूज्यशास्त्रकः । उत्त० ६६ । पूज्यश्चासौ शस्तश्चेतिपुग्गलपरियट्टा पुद्गल:-पुद्गलद्रव्यैः सह परिवर्ता:- पूज्यशस्तः । उत्त० ६६ ।
परमाणूनां मिलनानि पुद्गलपरिवर्ताः । भग० ५६७ । पुञ्छणा-पुञ्छनि-निबिडतराच्छादन हेतुश्लक्षणतरतृणविशे. पुच्छ-वालघौ । उत्त० ५५१ । मेहनम् । औप० ८७। षस्थानीया । राज० ६२ । पुच्छण-प्रोच्छनं-दारूदण्डकम् । बृ० द्वि० १०८ प्रा। पृट-काष्ठादिगन्धद्रव्यम् । जीवा० १६२ । पुच्छणा-पृच्छना-इङ्खिणिकादिलक्षणा । आव० १२९ । पुटकः
। दश० ११८ । पृच्छना-विस्मृतसूत्रार्थ प्रश्नः । प्रश्न० १२६ । गृहीतवाच- | पुटग-पुटकः खल्लकम् । बृ० द्वि० १०१ अ । नेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति, पूर्वाधीतस्य सूत्रादेः पुटभेद:
। प्राचा० ५९ । शङ्कितादौ प्रश्नः, प्रच्छना । ठाणा० ३४६ । प्रच्छना- पृट्ट-उदरम् । बृ० प्र० २३५ ना। गुरु प्रति प्रभलक्षणा । अनु० १६ । पृच्छना-सूत्रस्य | पुट्टपत्थर-नि० चू० प्र० ३१८ आ । अर्थस्य वा प्रच्छना । दश० ३२ ।।
पुट्टिल-चतुर्थो वासुदेवः । ठाणा० ४५७ । पुच्छणाए। ज्ञाता. ६१ । पुट्टिला
। ज्ञाता० २०४ । पुच्छणो-पृच्छी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थ | पुटुं-स्पृष्ट-बद्धस्पृष्टनिकाचितम् । सूत्र० ७१ । पृष्टंतदभियुक्तप्रेरणरूपा । भग० ५००। पृच्छनी-अविज्ञातस्य उपरितलम् । सूत्र. १२६ । आत्मप्रदेशस्पर्शवति । भग. सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्व २१ । गाढतरबन्धेन पोषितम् । भग० ६० । स्पृष्टंचोदना, असत्यामृषाभाषाभेदः । प्रज्ञा० २५६ । प्रच्छनी, अग्निसम्पर्कानन्तरं सकृत धनकुट्टितः सूचीकलापयत् । असत्यामृषाभाषाभेदः । दश० २१० ।
प्रज्ञा० ४०२ । अतीव स्पर्शेन स्पृष्टम् । प्रज्ञा० ४५६ । पुच्छा-अपुणरुत्तं जाव बिओ कड्ढिउं पुच्छति सा पुच्छा स्पृष्टं-आत्मप्रदेशस्पर्शविषयम् । जीवा० २० । कथिततिहिं सिलोरोहिं एगा पुच्छा, जत्थ पगतं समप्पति थोवं त्त्वादिना अकिञ्चित्करः । व्य० द्वि० ३०६ अ । स्पृष्टंबहुं वा सा एगा पुच्छा बत्तियं मायरिएण तरइ, | स्पर्शमात्रोपेतम् । जीवा० १३ । स्पष्टः-इन्द्रियसम्बद्धः । उच्चारित घेत्तुं सा एगा पुच्छा । नि० चू० तृ० ६७ था। ठाणा० २५३ । स्पृष्टम् । भग० १३१ । पृष्ठं-चक्रपुवदितै पच्छा, नामेण वा गोत्तेण वा दिसाए वा
परिधिरूपम्. यल्लोके पूंठी इति प्रसिद्धम् । ज० प्र० पुच्छा । नि० चू० प्र० १६६ अ । बाहारणतद्देशे २११ । स्पृष्टः- अभिद्रुत: । उत्त० ८६ । स्पृष्टः-व्याप्तः, तृतीय भेदः । ठाणा. २५३ । पृच्छा । आव० ३८२ । पृष्ट इव पुष्टः । उत्त० ११६ । स्पृष्टः बाधितः । उत्त. पृच्छा- जिज्ञासोः प्रश्नः । व्याख्याने एकादशमद्वारम् । १४० । स्पृष्टं-प्राप्तम् । ज०प्र०६७ । स्पष्टः-विदाउत्त० ७३ । पृच्छा-प्रभः । दश० ४६ ।
रितः । प्रोप० ८८। स्पृष्टः-स्पृष्टवान् । जीवा० २६१ । पृच्छियटुं-मांशयकार्थप्रकरणात् । भग० १२५ : सं ये स्पृष:-व्याप्तः । प्रज्ञा० ६०११ स्पृष्टः-यथाऽबद्धः । आव० सति परस्परतः । भग० ५४२ । संशये सति पुच्छिय? । ३२१ । स्पृष्टं-तनी रेणुवत् । भग० ५६६ । पुष्टःज्ञाता० १०६ ।
उपचितः । ज्ञाता. ११ । पृष्ठ:-पुष्टः । उत्त० १२० । पुच्छीअ-पृष्टवान् । प्राव. १५८ ।
प्रोञ्छितं-सुधृष्टम् । वृ० प्र० २७१ अ । स्पृश्यत इति "पुच्छे
। भग० ११४ । स्पृष्टस्तं स्पृष्ट तनौ रेणुबदालिङ्गितमात्रमेवेत्यर्थम् । विशे० पुच्छेज-पृच्छेत-अर्थयेत् । भोष० १३५ ।
१९६ । फुडं-जीवप्रदेशः स्पर्शनात स्पृष्टम् । भग० १८४ ॥ पुज-पूज्य:-पूजाह:-कल्याणभाग् । दश० २५२। | आत्मप्रदेश विषयम् । प्रज्ञा० ५०२ । पुखसत्य-पूज्य-सकलजनश्लाघादिना पूजाहं शास्त्रमस्येति- 'पुटुतो-पृष्ठतः । ज्ञाता० १६० ।
( ७२२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org