________________
पुंडरायणाय ]
पुंडरीयणाय - पुण्डरीकशातम्, ज्ञातायां प्रथमश्रुतस्कंधे एकोनविंशतितममध्ययनम् । ज्ञाता० ६ । पुंसयति रुक्षयति । बृ० प्र० ७१ मा । पुस्कली पुष्प - कूष्माण्ड काकुसुमम् । जं० प्र० ३४ ॥ पु-पूः शरीरम् । आव० २७७ ।
पुक्कंत - पूरकुर्वनु- पूरकारं कुर्वाणः । प्रश्न० ४६ । पुक्करिमाणे। ज्ञाता० २४० । पुक्खर - पुष्करं - चर्मपुटम् । राज० ३१ । पुष्करं चर्मपुटकम् ज० प्र० ३१ । पुष्करं चर्मपुटकम् | जीवा० १८९ । पुवख र कण्णिया - पुष्कर कणिका - पद्ममध्यभागः । ठाणा० १४५ | पुष्करकर्णिका - पद्मबीजकोशः । जीवा० १७८ । पुष्करकणिका - पद्मबीजकोश:- कमलमध्यभागः ॥ ज० प्र० १६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
क्खरणी - पुष्करिणी - तडागरूपा । सूत्र० २८६ । चतुरखा वापी पुस्करणी । ठाणा० ८६ । पुष्करिणीवृत्ता पुष्करवती वा । औप० ८ । पुष्करिणी-वृत्ताकारा वापी, पुष्कराणी विद्यते यस्यां सा वा । जीवा० १६७ । चाउरस्सा पुक्खरणी । नि० चू० द्वि० ७० मा । पुवखरबर- पुष्करवरः- पुष्करवरोपलक्षितो द्वीपः । जीवा० ३३३ । पुष्कराणि - पद्मानि तैर्वर:- प्रधानः पुष्करवरः द्वितीयो द्वीप: । आव० ७८८ । पुष्करवरः - कालोदधिसमुद्रानन्तरो द्वीपः । प्रज्ञा० ३०७ । पुक्खर वर दीव - पुष्करवरद्वीप:- पद्मवरोपलक्षितो द्वीपः । अनु० ६० ।
Jain Education International
[ पुग्गल
जीवा० १८८ । वापी वृत्ता । ज० प्र० ३० । पुष्करिणी - वृत्ताकारा । प्रज्ञा० २६७ । वृत्ताकारा | ज० प्र० ४१ । वृत्ताकारा वापी - पुष्करिणी, यदि वा पुष्कराणि - पद्मानि विद्यन्ते यासु ता पुष्करिण्यः । प्रज्ञा० ७२ । पुष्करिणी वृत्तः पुष्करवान् वा जलाशयविशेषः । भग० २३८ । पुक्खरोद - पुष्करोदः - समुद्रविशेषः । ज्ञाता० १२८ पुष्करोद:- पुष्करवरद्वीपपरितोऽपि शुद्धोदक रसास्वादः समुद्रविशेषः । अनु० १० ।
पुक्खल - पद्मकेसरम् | आचा० ३४८ । पुष्कलं - प्राचुर्यम् । सूत्र० २८६ । पुष्कलं - सम्पूर्णम् । आय ० ७८८ । पुष्कलं सर्वं अशुभानुभावरूपं भरतभूरोक्यदाहादिकम् । ज० प्र० १७३ ।
पुक्ख लविजय - पुष्कलावर्तः सप्तमो विजयः । ज० प्र० ३४६ ।
पुक्खल विभंग- पद्मकन्दम् । माचा० ३४८ | पुक्खलसं वट्टओ-पुष्करसंवर्त्तकः - जम्बूद्वीप प्रमाणो महामेघः । आ० १० (?) ।
पुक्खल संवट्टग - पुष्कल संवर्त्तकः - महामेषः । भग० २३२ । पुक्खल संवत - एकया वृष्टा वर्षसहस्रं वासयितुं समर्थो मेघः । ठाणा० २७० ।
पुक्खल संवट्टध- पुष्कलं - सर्व अशुभानुभावरूपं भरतभूरीदाहादिकं प्रशस्तस्वोदकेन संवर्तयति-नाशयतीति पुष्कलसंवर्तकः । ज० प्र० १७३ । पुक्खला - महाविदेहे विजयः । ठाणा० ८० । पुक्खलावद्दविजओ- पुष्कलावतीविजय: । आव ० ११६,
११७ ।
पुक्खलावई - जम्बूपूर्वविदेहे विजयः । ज्ञाता० २४२ ॥ महाविदेहे विजय: । ठाणा० ८० ।
पुक्खला वईकूड - पुष्करावतीकूटं एकशे लवक्षस्कारकूटनाम ।
पुवखरवर समुद्द- पुष्कर व रसमुद्रः - पुष्करवर द्वीपानन्तरं
समुद्रः । प्रज्ञा० ३०७ ।
पुक्खर संवहग - पुडकल संवर्त्तकः - उदकरसो प्रथमो महामेघः। पुष्कलं प्रचुरपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति-नाशयति । अनु० १६० । पुक्खरसारिया - लिपिविशेषः । प्रज्ञा० ५६ ।
क्खरिणी - पुष्करिणी वृत्ता वाप्येव जलाशया पुष्करवती वा । अनु० १५९ । पुष्करणी - पुष्करवती वर्तुला । प्रश्न० १६० । पुष्करिणी वर्तुलः । औप० ९३ । पुष्करिणी - पुष्कराण्यस्यां विद्यन्त इति । जीवा० १२३ । पुष्करिणी-वृत्ता वापी, पुष्कराणि विद्यन्ते यस्यां सा वा । पुग्गल - पुद्गलं लेष्ट्वादिकम् । जीवा० ३७५ । पुदुगलं - ( अल्प ० ६१ ) ( ७२१ )
नाम । ज० प्र० ३४७ ।
ज० प्र० ३४७ ।
पुक्खलावतोविजओ-पुष्कलावती विजयः - जम्बू महाविदेहे विजयः । उत्तः ३२६ ।
पुक्खलावत्तकूड - पुष्करावर्तकूट - एकशैलवक्षस्कारकूट
For Private & Personal Use Only
www.jainelibrary.org