Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुटुपविट्ठ ]
पुट्टपविट्ठ- श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टम् ।
भग० १३१ ।
पुट्ठलाभित- पृष्टस्यैव साधो ! दीयते ते ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः । ठाणा० २६८ । पुट्ठलाभिय- पृष्ठलाभिकः यः कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णाति यः सः । प्रश्न० १०६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
पुट्ठा पुट्ठ- दृष्टिवादे सूत्रे चतुर्दशमो भेदः । सम० १२८ ॥ पुट्ठेया- पुष्टि:-पृच्छा ततो जाता पृष्टिजा-प्रभजनितो व्यापार:, अथवा पृष्टं - प्रश्नः वस्तु व तदस्ति कारणत्वेन यस्यां सा पृष्टिका, अथवा स्पृष्टिः-स्पर्शनं ततो जाता सृष्टिजा, तथैव स्पृष्टिकाऽपीति । ठाणा० ४२ । जीवादीन् रागादिना पृच्छतः स्पर्शतो वा । ठाणा० ३१७ | स्पृष्टिजा स्पर्शन क्रिया, विशतिक्रियामध्ये सप्तमी । आव० ६१२ । स्पर्शकी - स्पर्शनक्रिया । आव० ६१३ । पुट्ठिल- अनुत्तरोपपातिकदशानां तृतीयवर्गस्य नवममध्ययनम् । अनुत्त० २ ।
पुट्टी - पुष्टि:- अतिशायी पोषः । जीवा० २६८ । पुष्टि:पुण्योपचयः, अहिंसायास्त्रयोविंशतितमं नाम । प्रश्न० ६६ । पुष्टि: । आव० ३५० ।
पुडा -पुटा-पुटिका । भग० ७१३ ।
पुडिया पुटिका । आव० ३६६ ।
पुटुवंसा - पृष्ठवंशा मध्यवलकाः । ज० प्र० २३ | पुटुवई - प्रोष्ठपदी । सू० १२७ । पुट्ट सेणियारिकम्मे - दृष्टिवादे परिकर्मे तृतीयो भेदः ।
सम० १२५ ।
पुट्ठा - स्पृष्टा छुप्तवती । ज० प्र० ६८ । स्फुटाः-स्फुटी- पुढवी - पृथिवी, पृथ्व्याः प्रथमभेदः । आचा० २९ । पृथिवीकृता शोधिता । ज्ञाता० ११६ । धूलि: । आचा० ५१ । इशान देवेन्द्रस्य प्रथमाऽग्रमहिषी । ठाणा० २०४ | भग० ५०५ । भगवत्यां त्रयोदशशत के प्रथम चतुर्थ उद्देशकी | भग० ५६६ । पृथिवीति-भामा सत्यभामावत् शुद्धपृथिवी च नदीतटभिस्यादिरूपा । प्रज्ञा० २७ । पृथिवी - केदाराद्युपरिवत्तिनी शुष्कको पट्टिका खटिका निमित्ता वा । बु० प्र० १६१ आ । पृथ्वी रत्नप्रभादिः । अनु० १७३ । पुढवीओ-पृथिव्य : भगवत्याः प्रथमशतके पचमोद्देशकः । भग० ६ ।
पुढवीकाय-पृथिवीकाय: - उदयभूधरशिरः । अस्तमयभूधरशिरो वा । सूर्य ० ४७ ॥ पुडवीवडेंसय- पृथिव्यवतंसकं - रोहोटकनगरे उद्यानम् F विपा० ८२ ।
पुढवी सिरी- पृथिवी श्री:- इन्द्रपुरनगरे गणिका । विपा०
६५ ।
पुड- पुटं - नासापुटम् । उपा० २१ । पुष्करम् । उपा० २१ । पुडमेयण - कुङ्कुमादीनां पुटा यत्र विक्रयार्थं भिद्यन्ते पुढेगत्तं पृथवकालदेशभेदेन कदाचित्कचिदित्यर्थः । ठाणा तत् पुटभेदनम् । बृ० प्र० १८१ आ । पुटभेदनंप्रधाननगरम् । उत्त० ४७५ ।
३८४ ।
पुढो पृथक् प्रत्यक्षज्ञानी परोक्षज्ञानी च । आचा ३६ ॥ पृथग्भेदेन । उत्त० १५१ । पृथग् - विभिन्नम् । आचा० ३५ । पृथग प्रत्येकम् | आचा० १२१ । पृथग्-विभिन्नम् । आचा० १४१ ।
Jain Education International
[ पुढोछंदा
१५१ ।
पुढवि - भगवत्यां द्वादशशतके रत्नप्रभा पृथिवीविषय: तृतीयोद्देशकः । भग० ५५२ । पृथिवी - लोष्टादिरहिता ।
दश० १५२ ।
पुढविकाइया- पृथिव्यैव कायो येषां ते पृथिवीकायिक, पृथिवीकायिका, पृथिव्यैव वा काया-शरीरं सो यस्य अस्ति ते पृथिवीकायिकाः । ठाणा० ५३ । पुढवि सत्य - पृथ्वी शस्त्रम् । आव० ५१४ । पुढविसिलावट्टय - पृथिवीशिलारूप: पट्टक:- आसनविशेषः पृथिवीशिलापट्टकः । भग० १२७ । पृथिवीशिलापट्टक:आसनविशेषः । ज० प्र० २५० ।
पुढ - पृथग्भूतः - व्यवस्थितः । सूत्र० ५५ । पुढवाए -पुटपाका:- कुष्ठिकानां कणिकावेष्टितानामग्निना पुढोछंदा - पृथग्-भिन्नः छन्द:- अभिप्रायः येषां ते पृथग्पचनानि, अथवा पुटपाका:- पाकविशेषनिष्पन्ना । ज्ञाता०
छन्दा: । आचा० २०५ ।
( ७२३ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334