Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुरिसवरमंघहत्थी]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[पुरेकम्मिया
% 3D
हस्तिनो गन्धेनैव सर्वगजा भज्यन्तो तथा भगवतस्तद्देश- चतुर्थाध्ययनम् । अनुत्त० १। अन्तकद्दशायां चतुर्य-' विहरणेन ईतिपरचक्रदुभिक्षजनडमरकादीनि दुरितानि वर्गस्य चतुर्थमध्ययनम् । अन्त० १४ । शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिनः। पुरिसादाणिय-पुरुषश्चासौ पुरुषाकारवर्तितया आदानी. सम० ३ ।
यश्च आदेयवाक्यतया पुरुषादानीयः । उत्त० २७० । पुरुषपुरिसवरगंधहत्थी-पुरुषोवरगन्धहस्तीव परचक्रदुभिक्ष. ऽऽदानीयो ज्ञानादिगुणतया । उत्त० २७० । पुरुषा• मारिप्रभृतिषुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्ती । दानीयः-पुरुषाणां मध्ये आदानीयः-उपादेयः पुरुषश्चासाजीव० २५५ । पुरुष एव वरगन्धहस्ती पुरुषवरगन्ध वादानीयश्चेति वा । ठाणा० ३६६। हस्ती महावीरः । भग० ७ ।।
पुरिसादाणीय-पुरुषरादीयते पुरुषादानीयः । निरय ०२२ । पुरिसवरपुंडरीय-पुरुष एव वरं पुण्डरीकं प्रधान धवल पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयः । भग० सहस्रपत्रं पुरुषवरपुण्डरीकं महावीरः । पुरुषाणां-तत्सेवक- २४८ । जीवानां वरपुण्डरीकमिव-वरच्छत्रमिव । भग० पुरिसुत्तम-पुरुषोत्तमः-चतुर्थो वासुदेवः । आव० १५६ । ७ । वरं च तत्पुण्डरीक च वरपुण्डरीक-धवलं सहस्र- पुरुषाणामुत्तमः पुरुषोत्तमः । जोवा० २५५ । पुरुषाणां पत्रं पुरुष एव वरपुण्डरीक पुरुषवरपुण्डरीकम् । सम० मध्ये तेन तेन रूपाद्यतिशयेन ऊर्ध्ववत्तित्वादुत्तमः पुरुषो. ३ । पुरुषो वरपुण्डरीकमिव संसारजलासङ्गादिना धर्म- तमः महावीरः । भग० ७ । कलापेनेति पुरुषवरपुण्डरीकः । जीवा० २५५ । पुरिसोत्तम-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गपुरिसविचओ-पुरुषविचयः पुरुषा विचीयन्ते-मृग्यन्ते । तत्वाद् ऊर्ध्वत्तित्वादुत्तमः पुरुषोत्तमः । सम० ३। विज्ञानद्वारेणान्वेष्यन्ते येन सः । उत्त० ३१७ (?)। पुरिसोवयार-पुरुषोपचार:-कामशास्त्रप्रसिद्धः । विपा०
जय-पुरुषविजयः केषाञ्चिदल्पसत्त्वानां तेन ज्ञानलवेनातिधिप्रयुक्तेनानानुबन्धिना विजयात् । सूत्र. पुरीष-पची । ओघ० १५२ । विट् । नंदी० १५२ । ३१८ ।
ज्ञाता० ४६ । पुरिसविजा-उत्तराध्ययनेषु षष्ठमध्ययनम् । सम० ६४ । पुरुष-शकुः पुरुषशरीरं वा । नंदी० १०५। पुरिसवेद-पवणविकोवितपत्तिधणंत रजलिय तिब्वएलालद- पुरुषच्छाया-चक्षुः स्पर्शः । जं० प्र० ४४२ । वग्गिसमागोवत्तलक्खणो पुरिसवेदो। नि० चू० द्वि० ३१ / पुरुषविज्ञान-किमयं प्रतिवादो पुरुषः साङ्ख्यः सौगतोऽज्यो
वा प्रतिभादिमानितरो वेति परिभावनम् । उत्त० ३६। पुरिसवेय-पुरुषस्य वेदः पुरुषवेदः । पुरुषस्य स्त्रियं प्रत्य- पुरुषविलयः
। आव० ७७० । भिलाष इत्यर्थः, तद्विपाकवेद्यकर्मापि पुरुषवेदः। प्रज्ञा० पुरुषवृक्षभा-किंपुरुषभेदविशेषः । प्रज्ञा० ७० । ४६६ । पुंसः स्त्रियामभिलाषः पुंवेदः । जीवा० १८ । पुरुषा-किंपुरुषभेदविशेषः । प्रज्ञा० ७० । पुरिसवेसिणी-पुरुषद्वेषिणी देवदत्ता गणिका । दश०१०८।।
पुरुषाद्वैत
। ठाणा० ४२५ । पुरिससिंह-पुरुषसिंहः-सिंह इव सिंहः पुरुषश्चासौ सिंह- पुरुषोत्तमा-किंपुरुष भेदविशेषः । प्रज्ञा० ७० । श्चेति पुरषसिंहः । सम० ३ । पुरुषाणां मध्ये शौर्या- पुरेकडं-पुरा-पूर्व तत्कालापेक्षया कृतं-विहितम् । उत्त० धिक्येन सिंह इव सिंहः पुरुषसिंहः महावीरः । भग० ७ । ३३५ । पुरुषसिंहः-तीर्थकरादिः । प्राव. १७६ । पुरुषसिंहः- पुरेकम्म-पुरः भोक्ष्याम इति पुरःकर्म । दश० २०३ । पञ्चमो वासुदेवः । आव० १५६ । पुरुषः सिंह इव | पुरेकम्मकय-पुर:-अग्रतः कृतं-प्रक्षालनादिकं कर्म-क्रिया कर्म गजान प्रति पुरुषसिंहः । जीवा० २५५ ।
यस्य । आचा० ३४१ । पुरिससेण-पुरुषसेनः-अनुत्तरोपपातिकदशावां प्रथमवर्गस्य 'पुरेकम्मिया-पुरः कर्म यस्यामादौ सा प्राभृतिका पुर:
(७३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334