Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 320
________________ पेज्जा ) अल्पपरिचितसवान्तिकशब्दकोषः, मा०३ [पेल्लवा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा। ठाणा० | पेयाल-रहस्यम् । संस्ता० । प्रमाणं-सारः । नंदी०१५६ । ६८ । पेम्मराग इत्यर्थः, प्रेमप्रत्ययिकी विशतिक्रिया- प्रमाणम् । नंदी० ५० । सार:-प्रधानः । उपा० ६ । मध्ये अष्टादशी । आव० ६१२ । पेयाल:-सम्यग्विपश्चतसूत्रार्य इति तात्पर्यायः । व्य० प्र० पेज्जा-पेया । आव० ८१४ । ३३७ आ। परिमाणम् । व्य. प्र. २३०, २६२ । पेज्जामोल्लं-पेया(पोषण मूल्यम् । आव० ४३३ ।। पेयालिय-विचारितः । विशे० ६३८ । पेज्जायअ-पेयायायी । आव. ८१४ । पेरंत-पर्यन्तः । ६० प्र० १४२ आ। पर्यन्तम् । आव. पेटुक-वेणूकार्यविशेषः । सूत्र० ११७ । ६७४ । पर्यन्तं-बहिःप्रदेशः । जीवा० १९२ । पर्यन्तः। पेट्ठग । नि० चू० प्र० २७२ अ । जीवा० २०४ । पेठीवंस-पृष्टवंश:-उपरितनस्तिर्यक्यातो । ६० प्र०६२। पेरंतचक्कपालं-पर्यन्तचक्रवालं बाह्यपरिधिः । प्रश्न०६१॥ पेडा-पेटा-यस्यां तु साधुः क्षेत्रं पेटावच्चतुरस्र विभज्य | पेरुउ-पव्वदेससहितं । नि० पू० तृ० २३ अ।। मध्यवर्तीनि गृहाणि मुक्ता चतसुष्वपि दिक्षु समश्रेण्या पेलव-मृदुः । भग०४७७ । पेलव:-प्रतनुः । व्य. द्वि० भिक्षामति सा पेटा । बृ० प्र० २५७ अ । पेटा- ४०८ आ। पेलवत्वं मृदुत्वलघुत्वलक्षणः । ज्ञाता० २७ । वंशदलमयं वस्त्रादिस्थानम् । ठाणा० ३६६ । पेडिका अदृढम् । बृद्वि० २२४ अ । पेलवं-कोमलम् । ज० इव चउकोणा । उत्त. ६०५ । प्र० २७५ । पेडिया-पेटिका मञ्जूषा । आव० ५६१। पेलवगहणं-इमे अदिण्णदाणा जो आगच्छति तमो पेढ-पीठम् । आव० ५१३ । । भासंति । नि० चू० प्र० १८४ अ । पेढाल-पेढालं-उद्यानविशेषः । आव० २१६ । नि० चू० | पेलवसत्त-पेलवसत्त्वा-तुच्छधृतिबलः। बृ० द्वि०६०। द्वि० ४६ । पेला-अभिग्रहविशेषः । नि० चू० तृ० १२ अ । ओघ० पेढालग-पेढालक:विद्यासिद्धः परिव्राजकः । आव०६८५ १६७ । . . पेढालक:-विद्यासिद्धः परिव्राजकः । आव० ६५ (?)। पेलु-रुतपूणिका । आव० ४५६ । रुतपूणिका । पिण्ड. पेढालपुत्त-जम्बुद्वीपे आगमिन्यामवसपिण्यामष्टमतीर्थकृत् ।। ६२ । पेलुः-पूणिका । विशे० १२५६ । वलितं । सम० १५३ । पेढालपुत्र:-अनगारः, अनुत्तरोपपातिक- नि० चू० प्र० २२८ आ। दशानां तृतीयवर्गस्याऽष्टममध्ययनम् । अनुत्त. २ ।। पेलुगा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । पेढालपुत्रः-प्रधानः दर्शनवतोऽपि चारित्रेण विनाऽधर | पेलेज्जा । औप० ६८। गति नरकति प्राप्तिः । आव० ५३२ । पेल-दरिद्रः । नि० चू० द्वि० ४५ अ । डिम्भः । विपा० पेढालपुत्र-प्रद्वेषे दृष्टान्तः । आचा० १४६ । पेणि-प्रेणी-हरिणीविशेषः । प्रश्न. ७० । पेल्लए-अनुत्तरोपपातिकदशानां तृतीयवर्गस्य चतुर्थमध्यय. पेम्माणुराग-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता नम् । अनुत्त० २ । इव रक्ता । ज्ञाता० १०६ । | पेलओ-प्रेरक:-प्रमाणभूतः । बृ० द्वि० १२८ । पेयकाइय-प्रेतकायिक:-व्यन्तरविशेषः । भग० १९८। | पेल्लण-प्रेरणं-विक्षेपणं आधातः । ओघ० १६२ । अक्क. पेयदेवतकाइय-प्रेतदेवकायिक:-प्रेतसत्कदेवतानां सम्बन्धी। मणं । नि० चू० द्वि० ४८ आ। भग० १६८ । पेल्लणा-बलामोटिका । बृ० त० ५८ । । पेया-महती काहला । राज० ४६ । ओघ० ६७ ।। पेलणया-प्रेरणा । बृ० ३० ३०६ आ । यवागूः । वृ० प्र० २३४ आ । | पल्लवा-अणालोइयपुन्वावरक्कारिणो पेल्लवा । नि० चू० पेयापेया द्वि० १२२ म। ( ५३९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334