Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 313
________________ पुलिद ] प्राचार्यश्रीआनन्दसामरसूरिसङ्कलितः [पुश्वतव संयमसारापेक्षया स प संयमवानपि मनाक् तमसारं अनु० २१३ । पूर्व-चतुरशीतिः पूर्वाङ्गशतसहस्राणि । कुर्वन पुलाक इत्युच्यते । भग० ८६१ । जीवा० ३४५। पूर्वश्रुतप्रत्याख्यानम् । आव० ४७६ । पुलिद-पुलिन्दः-शबर:-बनार्यविशेषः । भग० १७०। पूर्व-कारणम् । दश० ८२ । 'प पालनपुरणयो' रित्यस्य पुलिन्द्रः-चिलातदेशनिवासी म्लेच्छविशेषः । प्रभ० १४ ॥ धातोः पूर्यते प्राप्यते च येन कार्य तत्पूर्व औणादिकोम्लेच्छविशेषः । प्रज्ञा०५५ । पुलिन्द्रः-भिल्ल जातिविशेषः । वक्प्रत्ययः, कारणमित्यर्थः । नंदी० १४१ । पूर्वाङ्गमेव आव० ८२६ । पुलिन्द्रः । ओघ० २२३ । पुलिन्द्र:- चतुरशीतिलक्षगुणितं पूर्वम् । ठाणा० ८६ । उस्सगो। देशविशेषः । ज्ञाता० ४१ । नि. चू० १० १४६ अ । चतुरशीतिः पूर्वाङ्गशतसहपुलिदकोटुं- ।नि० चू० वि० १२८ अ । स्राणि यानीति गम्यते तदेकं पूर्वम् । ज० प्र० ६१ । पुलिवदृष्टान्तः १ (?)। चतुरशीत्या लक्ष्यः पूर्वाङ्गः पूर्वम् । अनु० १०० । पूर्वःप्रलिदि-पुलिन्द्री: धात्रीविशेषः । ज्ञाता० ४१।। अतीतः । प्रज्ञ. ५०६ । पूर्व:-कालमानविशेषः । भग. पुलिदी-म्लेच्छविशेषः । भग. ४६० । २७५ । पूर्वः । भग० ८८८ । पत्र-पौर्णमासिरमावापुलिस-पुलितं-गतिविशेषः । जं० प्र० २६५ । सिश्च । भग० ५७७ । पूर्व-अतिक्रान्तम् । आचा० १६७ । पुलिन्द्र-म्लेच्छविशेषः । आचा० ३७७ । पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन । आचा० १६२ । पुलिन्द्रदेशजः-पुलिन्द्यः । ज० प्र० १६१ । पुश्वकालियवयण-पूर्वकालिकवचनं-वक्तुकामस्य वचनाद् पुलिय-पुलितं-गतिविशेषः। भग० ४८० । औप०७०। यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकाज० प्र. ५२९ । लिकं वचनम् । प्रभ० ३० । पुलिस-पुरीषम् । उत्त० १३७ । पुठ्वकीलिय-स्त्र्यादिभिरेव पूर्वकालभावि दुरोदरादिरमपुलोन्द्र-वनचरः । प्रश्न. ३८ । णात्मकं पूर्वक्रीडितम् । उत्त० ४२६ । पूर्वकोडितं-गृहपुलुय-पुलक:-ग्राहविशेषः । प्रभ०७ । स्थावस्थायां धूतादिरमणलक्षणम् । ठाणा० ४४५ । पुव्वंग-पूर्वाङ्ग-चतुरशीतिवर्षशतसहस्राणि । जीवा० पूर्वक्रीडितं-गृहस्थावस्थाभयं द्यूतादिक्रीडनम् । प्रश्न ३४५ । पूर्वानं-चतुरशीतिवर्षलक्षप्रमाणम् । ज० प्र० १४० । ४८५ । चतुरशीतिवर्षलक्षप्रमाणं पूर्वाङ्गम् । ठाणा०८६। पुत्वग-श्रामण्यपूर्वकम् । प्रोघ. २०३ । पूर्वाङ्ग-चतुरशीतिवर्षलक्षानाम् । भग० २११, ८८८। पुठवगत-सर्वश्रुतात्पूर्व क्रियन्त इति पूर्वाणि उत्पादपूर्वादी पूर्वाङ्गः-प्रथमदिवसनाम । ज. प्र. ४६० । पूर्वाङ्गः। चतुर्दशः तेषु गतः-अभ्यन्तरीभूतस्तस्य भावः पूर्वगतः । सूर्य० १४७ । चतुरशीतिः वर्षशतसहस्राणि यानीति ठाणा० ४६१ । पूर्वगतं-दृष्टिवादाङ्गभागभूतानि तेषु मतं गम्यते तदेकं पूर्वाङ्गम् । ज. प्र. ६१ । पूर्वाङ्ग- प्रविष्टं तदम्यन्तरीभूतं तत्स्वरूपं यच्छतं तत्पूर्वगतम् । चतुरशीतिलक्षवषैः । अनु. १००। ठाणा० ११७ । पुवंति-प्लवन्ते-गच्छन्ति । भग० ६७० । पुरवगय-तेषु गतं-प्रविष्टं यत् श्रुतं तत्पूर्वगतं-पूर्वाण्येव । पुत्वंमागा-पूर्वभागानि चन्द्रस्याग्रयोगीनि । ठाणा०३६८ । ठाणा• २०० । तीर्थकरः तीर्थप्रवर्तनाकाले गणधराणां सूर्य. १०४ । सर्वसूत्राधारस्वेन पूर्व-पूर्वगतम् । सम० १२८ । पुठव-पुरा-परिचिता मातृपित्रादयः पूर्वः । उत्त० २६०। पुबढ़िया-पूर्वस्थिता:-क्षेत्रप्रत्युपेक्षकाः । ओष० ९४ । पूर्वः-परिमाणं वर्षाणां सप्ततिकोटिलक्षाः षट्पञ्चाशय पुव्वण्हिकाइकाला-पूर्वाह्लादिकालः । उत्त० २२६ । कोटिसहस्राः । आचा० २४६ । 'पू पालनपूरणयो' रित्यस्य | पुव्वण्डिय-पौर्वाह्निकम् । आव० ३६६ । धातोः पूर्यते प्राप्यते पाल्यते च येन कार्य तत्पूर्वम् । पुठवतराय-पूर्वमेव । पाव० ७२ । नंदी० १४१ । विशिष्टं पूर्वोपसग्मं चिह्न पूर्वम् । 'पुवतव-पूर्वतपः-सराणावस्थाभाषि तपस्या । भग• ( ७३२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334