Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुग्गलपरियट्टा]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[पुढतो
% 3D
उष्णोदनादि । दश० १५४ । पुद्गल:-आत्मा । प्रधानः ।। पूज्यशास्त्रः । उत्त० ६६ । पूज्याः शास्ता गुरुरस्येति सूत्र० २३७ । पुद्गलं-मांसम् । दश० १७६ । पूज्यशास्त्रकः । उत्त० ६६ । पूज्यश्चासौ शस्तश्चेतिपुग्गलपरियट्टा पुद्गल:-पुद्गलद्रव्यैः सह परिवर्ता:- पूज्यशस्तः । उत्त० ६६ ।
परमाणूनां मिलनानि पुद्गलपरिवर्ताः । भग० ५६७ । पुञ्छणा-पुञ्छनि-निबिडतराच्छादन हेतुश्लक्षणतरतृणविशे. पुच्छ-वालघौ । उत्त० ५५१ । मेहनम् । औप० ८७। षस्थानीया । राज० ६२ । पुच्छण-प्रोच्छनं-दारूदण्डकम् । बृ० द्वि० १०८ प्रा। पृट-काष्ठादिगन्धद्रव्यम् । जीवा० १६२ । पुच्छणा-पृच्छना-इङ्खिणिकादिलक्षणा । आव० १२९ । पुटकः
। दश० ११८ । पृच्छना-विस्मृतसूत्रार्थ प्रश्नः । प्रश्न० १२६ । गृहीतवाच- | पुटग-पुटकः खल्लकम् । बृ० द्वि० १०१ अ । नेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति, पूर्वाधीतस्य सूत्रादेः पुटभेद:
। प्राचा० ५९ । शङ्कितादौ प्रश्नः, प्रच्छना । ठाणा० ३४६ । प्रच्छना- पृट्ट-उदरम् । बृ० प्र० २३५ ना। गुरु प्रति प्रभलक्षणा । अनु० १६ । पृच्छना-सूत्रस्य | पुट्टपत्थर-नि० चू० प्र० ३१८ आ । अर्थस्य वा प्रच्छना । दश० ३२ ।।
पुट्टिल-चतुर्थो वासुदेवः । ठाणा० ४५७ । पुच्छणाए। ज्ञाता. ६१ । पुट्टिला
। ज्ञाता० २०४ । पुच्छणो-पृच्छी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थ | पुटुं-स्पृष्ट-बद्धस्पृष्टनिकाचितम् । सूत्र० ७१ । पृष्टंतदभियुक्तप्रेरणरूपा । भग० ५००। पृच्छनी-अविज्ञातस्य उपरितलम् । सूत्र. १२६ । आत्मप्रदेशस्पर्शवति । भग. सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्व २१ । गाढतरबन्धेन पोषितम् । भग० ६० । स्पृष्टंचोदना, असत्यामृषाभाषाभेदः । प्रज्ञा० २५६ । प्रच्छनी, अग्निसम्पर्कानन्तरं सकृत धनकुट्टितः सूचीकलापयत् । असत्यामृषाभाषाभेदः । दश० २१० ।
प्रज्ञा० ४०२ । अतीव स्पर्शेन स्पृष्टम् । प्रज्ञा० ४५६ । पुच्छा-अपुणरुत्तं जाव बिओ कड्ढिउं पुच्छति सा पुच्छा स्पृष्टं-आत्मप्रदेशस्पर्शविषयम् । जीवा० २० । कथिततिहिं सिलोरोहिं एगा पुच्छा, जत्थ पगतं समप्पति थोवं त्त्वादिना अकिञ्चित्करः । व्य० द्वि० ३०६ अ । स्पृष्टंबहुं वा सा एगा पुच्छा बत्तियं मायरिएण तरइ, | स्पर्शमात्रोपेतम् । जीवा० १३ । स्पष्टः-इन्द्रियसम्बद्धः । उच्चारित घेत्तुं सा एगा पुच्छा । नि० चू० तृ० ६७ था। ठाणा० २५३ । स्पृष्टम् । भग० १३१ । पृष्ठं-चक्रपुवदितै पच्छा, नामेण वा गोत्तेण वा दिसाए वा
परिधिरूपम्. यल्लोके पूंठी इति प्रसिद्धम् । ज० प्र० पुच्छा । नि० चू० प्र० १६६ अ । बाहारणतद्देशे २११ । स्पृष्टः- अभिद्रुत: । उत्त० ८६ । स्पृष्टः-व्याप्तः, तृतीय भेदः । ठाणा. २५३ । पृच्छा । आव० ३८२ । पृष्ट इव पुष्टः । उत्त० ११६ । स्पृष्टः बाधितः । उत्त. पृच्छा- जिज्ञासोः प्रश्नः । व्याख्याने एकादशमद्वारम् । १४० । स्पृष्टं-प्राप्तम् । ज०प्र०६७ । स्पष्टः-विदाउत्त० ७३ । पृच्छा-प्रभः । दश० ४६ ।
रितः । प्रोप० ८८। स्पृष्टः-स्पृष्टवान् । जीवा० २६१ । पृच्छियटुं-मांशयकार्थप्रकरणात् । भग० १२५ : सं ये स्पृष:-व्याप्तः । प्रज्ञा० ६०११ स्पृष्टः-यथाऽबद्धः । आव० सति परस्परतः । भग० ५४२ । संशये सति पुच्छिय? । ३२१ । स्पृष्टं-तनी रेणुवत् । भग० ५६६ । पुष्टःज्ञाता० १०६ ।
उपचितः । ज्ञाता. ११ । पृष्ठ:-पुष्टः । उत्त० १२० । पुच्छीअ-पृष्टवान् । प्राव. १५८ ।
प्रोञ्छितं-सुधृष्टम् । वृ० प्र० २७१ अ । स्पृश्यत इति "पुच्छे
। भग० ११४ । स्पृष्टस्तं स्पृष्ट तनौ रेणुबदालिङ्गितमात्रमेवेत्यर्थम् । विशे० पुच्छेज-पृच्छेत-अर्थयेत् । भोष० १३५ ।
१९६ । फुडं-जीवप्रदेशः स्पर्शनात स्पृष्टम् । भग० १८४ ॥ पुज-पूज्य:-पूजाह:-कल्याणभाग् । दश० २५२। | आत्मप्रदेश विषयम् । प्रज्ञा० ५०२ । पुखसत्य-पूज्य-सकलजनश्लाघादिना पूजाहं शास्त्रमस्येति- 'पुटुतो-पृष्ठतः । ज्ञाता० १६० ।
( ७२२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334