Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पोहय ]
पीह-स्पृह्यं - पृथुकम् । आव० ६३ । बृ० प्र० २६ आ । पीहे स्थगयेत् । सूत्र० ६५ ।
पीहेज्ज - स्पृहयेद्-अभिलषेद् | ठाणा० १४५ ।
पीहेति
आचार्य श्री आनन्दसागरसू रिसङ्कलितः
। ज्ञाता० १६६ ।
२०१ । द्वादशसागरो
२२ ।
पुंख-पृङ्खः - पृष्ठभागः । ज० प्र० पमस्थितिकदेव विमानम् । सम० पुंछ - प्रोञ्छ- उन्मीलय | बृ० द्वि० पुंछडा - १ञ्चम् । बृ० द्वि० पुंछणं - रजोहरणम् । बृ० द्वि घर्षणम् । बृ० प्र० २७० आ ।
पुंछणी - पुज्छनी - निपीडतरच्छादन हेतु श्लक्ष्णतरतृणविशेष
स्थानीया । ज० प्र० २३ । जीवा० १५० । पुंछन-आसनम् । उत्त० ४२३ । पुंछे वस्त्रतृणादिभि: पुञ्छयेत् । दश० २२८ । पुंज-पुञ्ज:- राशि: ओघ० १६३ | पुञ्जः । विशे० ४२६ । निकरः । ज्ञाता० २२६ । पुञ्जः । बव० ४२२ ।
पुंड. पुण्ड्र:- जनपदविशेषः । अन्त० १६ । पुण्ड्र :- पुण्ड्र देश:, यत्र विशिष्टानि हरितानि शाड्वलानि भवन्ति । जीवा० ३५५ । द्वादश सागरोपमस्थितिकदेव विमानम् । सम० २२ । पोण्डं - पुष्पम् । उस० १४३ । वैताढ्यगिरिप्रदेशे जनपद: । ठाणा० ४५८ । पुण्ड्र : - वरुणस्य पत्रस्थानीयो देवः । भग० १६६ । पुंडपइया पुण्डानि धवलानि पदानि पादा येषां ते ते एव पुण्डपदिकाः । ज्ञाता० २३० । पुंडरंगिणी - पुण्डरीकिणी - पुष्करावतीविजये नगरम् । आव ०
तथा
Jain Education International
१६७ अ ।
११७ ।
पुंडरिगिणि- पुण्डरीकिणी - उत्तररूचक वास्तव्या दिक्कुमारो | आव० १२२ । पुण्डरी करायन गरी विशेषः । आव० २८८ । पुण्डरीकिणी- पुष्कलावती विजये नगरी । उत्त० ३२६ । जम्बूपूर्वविदेहे पुष्कलावतिविजये नगरी । ज्ञाता० २४२ ।
पुंडरीअ - अष्टादश सागरोपमस्थितिकदेव विमानम् । सम०
३५ ।
पुंडरीअनार्य - पुण्डरीक ज्ञातम् । उत्त० ३२१ ।
[ पुंडरीयगुम्मं
पुंडरीआ - पुण्डरीका - उत्तररूचकवास्तव्या तृतीया दिक्कुमारी महतरिका । ज० प्र० ३६१ । पुंडरीए - पुण्डरीकं षष्ठाङ्गे एकोनविंशतितमं ज्ञातम् ।
ज्ञाता० १०८ ।
१४६ अ ।
पुंडरीओ - स्तोककाले नोगामी । मर० ।
८६ अ । प्रोञ्छनं- पुंडरीक - ऋषभस्वामिनो ज्येष्ठगणवरः । व्य० द्वि० १०६ ।
उत्त० ६१४ ।
पुंडरीए पव्वए- आदिदेवगणधर निर्वाणत
उपलक्षितः
पर्वतः स तत्र प्रथमनिर्वृतस्वा स्पुण्डरीकपर्वतः - शत्रुञ्जयः ।
भ ।
पुंडरी किणी महाविदेहे नगरी । विपा० ६४ । पुंडरी गणी- पुण्डरीकिणी-पश्चिम दिग्भाव्यञ्जन पर्वतस्योत्तरस्यां पुष्करिणी । जीवा० ३६४ । पुण्डरी किणी - राजधानी नाम । ज० प्र० ३४७ ।
पुंडरीय - पुण्डरीकं - सितपद्मम् । जीवा० २७३ | पुण्डरीकसूत्रकृताङ्गे सप्तदशममध्ययनम् । ३२६ । पौण्डरीकःपुण्डरीक इव प्रधान:- तियंक्षु मनुष्येषु देवेषु च प्रधानानामुपमा । सूत्र० २६७ । पुण्ड योकः -क्षीरवनदीपे पूर्वार्द्धाधिपतिर्देवः । जोवा० ३५३ । पुण्डरीकं - सूत्रकृतागे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनम् । आव० ६५८ । पुण्डचरीकं - सूत्रकृताङ्गस्य सप्तदशममध्ययनम् । उत्त० ६१६ । पुण्डरीकं - सिताम्बुजम् । प्रज्ञा० ३६३ । पुण्डरीकंप्रधानम् । उत्त० ४८४ । महापद्मपद्मावत्योः पुत्रः । ज्ञाता० २४३ । पुण्डरीकः - महाराजपुत्रः सदनुष्ठानपरायणतयाऽस्य शोभनत्वे उपमा । सूत्र० २६८ । पुण्डशक:- अलोभोदाहरणे साकेतनगराधिपतिः । आव ० ७०१ । पुण्डरीकः - महापद्मराजस्य ज्येष्ठसुतः । उत्त० ३२६ । पुण्डरीक:- पुण्डरिकिण्यां राजा । आव० २८८ ॥ पुण्डरीकं-सितपथम् । ज्ञाता० ९६ । पुण्डरीकः - ज्ञाता
कोनविंशतितममध्ययनम् । आव० ६५३ । पुण्डरीकं - सितम् । भग० ५२० । पौण्डरीकः- शिखरीणः पर्वते हृदः । ठाणा० ७३ । सूत्रकृताङ्गस्य सप्तदशममध्ययनम् । सम० ४२ । पुण्डरीकं सहस्रपत्रम् । भग० ७ । पुंडरीय गुम्मं - अष्टादशसागरोपमस्थिकदेव विमानम् । सम०
३५ ।
( ७२० )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334