Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 300
________________ पीठिका] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पोहति विशेषः । (?)। पीणित-प्रोणित:-उपचयं नीतो यो योगः । सूर्य० २३३ । पीठिकागीत-पीठिकामात्रम् । बृ० प्र० ५६ अ ।। पीणिय-प्रीणितः । दश० २१७ । पीठी-ऊर्ध्वम् । ओघ० १७८ ।। पीणियसरीर-पोन शरीर: । उत्त० २७२ । पीडय-पीडकः । ओघ० २०६ । पोतकणवीर-पीतकणवीरः । प्रज्ञा० ३६१ । पीडा-विणासो । दश० चू० ७५ । पीतबन्धुजीव-पोतबन्धुजीव: । प्रज्ञा० ३६१ । पीढं-पीठम् । प्रज्ञा. ६०६ । पीठं-आसनविशेषः ।। पोतासोग-पीताशोकः । प्रज्ञा० ३६१ । आव० ६५४ । पोठं-गोमयादिमयासनम् । पिण्ड० | पीतिदाणं-स्वप्नपाठके दानम् । ज्ञाता० २१ । १०६ । आचा० ३७८ । पोठं-आसनम् । भग० १३६। पीतिबद्धणे-प्रीतिवर्द्धनः-लोकोत्तरे चतुर्थमासनाम । सूर्य० पीठं-आसनविशेषः । ज० प्र० १६४ । पीठ:-वज्रसेन- १५३ । धारिण्योः पुत्रः । आव० ११७ । पीठ- पट्टादिकम् । पीयवाई-केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः ठाणा० ३१२ । पीठ-आसनम् । उत्त० ४३४ । आस- प्रीयावादी आचार्याभिप्रायानुवत्तितयैव वक्ता । उत्त.. नम् । ज्ञाता० १०७ । पीठकम् । आचा० ३४४ । । १४७ । पीढग-नृषिका वा काष्टमयं वा पीठकम् । बृ० वि० पोरिपोरिया-पीरिपोरिका-कोलिकपटावनद्धमुखवाद्यवि. २११ अ । नि० चू० प्र० २०८ । पलालपीढगादि । शेषरूपम् । राज० ४६ । दश० चू० ६६अ। पीठक-काष्ठमयं छगणमयं वासनम् । पीलग-पिलको रूढिगम्यः । ज० प्र० १७२ । बृ० द्वि० २५३ अ। पोलण-पीडन-इक्ष्वादेरिव । आव० २७३ । । पीढगा-पोठिका-चयिका । पिण्ड० १०७ । पीलिम-पोडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम् । दश० पीढमद्द-पोठमई:-आस्थाने आसनासीनसेवक: वयस्य ८६ । पोडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम् । दश०८७ इत्यर्थः । भग० ३१८ । पीलिय-पीडितः जलाईवस्त्रे निष्पीड्यमाने । ठाणा० पीढमद्दण-पीठमई:-आस्थाने आसनासन्नसेवक:-वयस्यः ।। ३३६ । पीलित:-अचित्तस्य तृतीयो भेद:-पोत्तचम्माई । वेश्याचार्यः । ज० प्र० १९. । • ओघ० १३३ । पीढय-पीठकं काष्ठपीठादि । दश० १७२ । पहाणपीढयं पीलियग-पीडितको यन्त्ररिक्षवद् । औप० ८७ । नाणपीढाइ । दश० चू० ८० आ । पोलु-वृक्षविशेषः । भग० ८०३ । क्षीरं-पयः । पिण्ड. पीढसप्पि-जन्तुर्गर्भदोषात पीठसप्पित्वम् । आचा० २३३ । .. ५० । पीलुः-वृक्षविशेषः । प्रज्ञा० ३१ । पीढाणित-पीठानीक-अश्वसैन्यम । ठाणा०३०३.४०७।। पील्ल-पीलू । आव० ६२२ । पीढि-पीढः । ओघ० १.६ ।। पीवर-पीवरः-महान् । प्रश्न० १५२ । स्थूलः । ज्ञाता. पीढियावाहग-पीठिकावाहकः । आव० २११ । १६ । पोवर:-स्थूरः । ज्ञाता० १६० । पीण-पीनः-स्थूलः । प्रश्न० १५२ । पीनं-पीवरम् । (१)। पीवरगन्भा-पीवरगर्भा-आसमप्रसवकाला । ओघ०७४। पीगाणिज-प्रोणनीयं-रसादिधातुसमताकारि । ठाणा पीवरपउट-पीवरप्रकोष्ठः-अकृशकलाचिकः । जीव० २७१॥ ३७५ । रसरुधिरादिधातुसमताकारी । औप०६५। पीसंतिय-पेषयन्तिका-गोधूमादीनां घरट्टादिना पेषणकापोणति-पोनयति-पीनमात्मानं करोति-स्थूलो भवति । - रिकाम् । ज्ञाता० ११७ । जीव० २४७ । पीसे-पेषयन्ती । ओघ• १६५ । पोणाइय-पीनाया-मड्डा तया निर्वृत्तं पनायिकम् । ज्ञाता० | पोहग-पीहक:-हारः । ७० प्र० ३७ अ। पोहगपा ।निरया० ३४ (१)। पोगिए-प्रीणित:-तपितः । उत्त० २७३ । पोहति स्पृहयति-अनावाप्तमवाप्तुमिच्छति । औप० २४ । ( ७१९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334