Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 299
________________ पिसुणग] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [पोठिका ४१ । पिशुन:-परदोषोद्धाटकः । उत्त० २४५ । पिशुन:- १७६ आ । जवगोहुमादीणं । दश० चू० ११२ अ। . सूचकः । उत्त० ५४६ । पीति सुण्णं करेतीति । दश पिहजण-पृथग्जनः-सामान्यलोकः । दश० २५६ । चू० १३८ । पोति सुण्णं करेति, प्रीति विच्छेदं करोति । पिहुण-बहः । आचा० ३४५ । पेहुणं-मयूरादिपिच्छम् । नि० चू० तृ. ८० आ । दश० १५४ । । पिसुणग-पिशुनकम् । आव० ३८५ । | पिहुणहत्थ-पेहुणहस्त:-मयूरादिपिच्छसमूहः । दश० १५४। पिसुया-त्रोन्द्रियजन्तुविशेष: । जोवा० ३२ । त्रीन्द्रिय- बहकलापः । आचा० ३४५ ।। विशेषः । प्रज्ञा० ४२ । पिहुभिन्न-पिहितोद्भिन्नम् । नि० चू० त० ५६ आ । पिहजण-पृथग्जन:-सामान्यजनः । ठाणा० १२२ । पिहुय-पृथुकं शाल्यादिलाजान् । आचा० ३४२ । पृथुकंपिहड-यत्र प्रभूतजनयोग्यं धान्यं पच्यते । जीवा० १०५। भुग्नशाल्याद्यपगततुषम् । आचा० ३५७ । पृथुकम् । पिहडय-पिठरकं-स्थाली: । उपा० ४० । . आचा० ३२३ । पिहण-पिघानं-स्थगनम् । आव० ८३८ । पिहुल-पृथुलं-विस्तीर्णम् । ठाणा० २५ । पिहाइ-स्पृहयति अभिलषति पिधत्ते वा, अथवा अक्षिणी हला-पृथुला दक्षिणोत्तरतः। जीवा० २७५ । पिधत्ते-निमोलयति । भग० १७५ । पिहेंति-पिधन्त:-स्थगयन्तः । ज्ञाता० १६६ । पिहिआसव-पिहिताश्रवः-स्थगितप्राणातिपाताद्याश्रवः । पिहेइ-पिदधाति--स्थगयति अपनयतीति । उत्तः ५८० । दश० १५७ । इ-प्रीति:-प्रोणनं-आप्पायनम् । भग० ३१७ । चित्तोपिहिउभिन्नं-आदी पिहितं पश्चादुद्भिन्नं पिहितोद्भिन्नम्। लासः । जं० प्र० ५२८ । जीवितम् । आव० ६९० । पिण्ड० १०५ । प्रीति:-प्रियत्वं न कार्यवशादित्यर्थः । ज्ञाता. ३५।।। पिहित-घट्टितम् । ओघ० १६६ । पीइगम प्रीतिगमः षष्ठदेवलोके विमानम् । औप० १२। पिहितकपाट-अर्गलितकपाटम् । ओघ० १६६ । पीडदाण-प्रीतिदानं-सन्तोषदानं प्राभूतरूपम् । ज. प्र. पिहितेन्द्रिय-निरुदहषीक: । प्रश्न० १६० । २०४ । मिहिमिहीभूत-पृथक्पृथग्भूतः । आव० २०८ । पोइमणे-प्रोतिमना:-प्रोतिः प्रीणनमाप्यायनं मनसि यस्य पिहिमोदणं- ।नि० चू० प्र० ३२८ आ। सः । भग० ११६ । प्रीतिर्मनसि यस्यासो प्रीतिमनाः । 1 पिहिय-पिहितः स्थगितः कम्बलाद्यावृतशरीरः । आचा० | जीवा० २४३ । ३०९। पिहित:-स्थगितः। आचा० ३०३ । पिहितं-सचि. पीडवद्धण-प्रोतिवर्द्धनः-द्वादशममासनाम । ज०प्र०४६०॥ तेन स्थगितम् चतुर्थ एषणादोषः । पिण्ड० १४७॥पिहितं. पोई-प्रीति:-साम्मत्यलक्षणा। प्रज्ञा० ५९९ स्थगितम् । भग० २७४ । स्थगितः । ठाणा० १२४ । पोईसुण-पिशुनी-प्रीति शून्यां करोतीति पिशुनी, नरुक्तीपिहियच्च-पिहितार्च:-पिहिता-स्थगिताऽचर्चा-क्रोध- शब्दनिष्पतिः। ६० प्र० १२८ मा । ज्वाला येन स तथा, यदि वा पिहिता! गुप्ततनुः । पीटुं-पिष्टम् । आव० ८५५ । आचा० ३०४ । पीठ-पाषाणभेदः । प्रज्ञा० २७ । आचा० ३७६ । पिहिस्सामि-पिधास्यामि-स्थगयिष्यामि । आचा० ३०१। पीठमद्द-पीठमई:-अस्थाने आसनासन्नसेवकः, वयस्यः । पिहुंड-पिहुण्डं-नगरविशेषः । उत्त. ४८२ । औप० १४ । पिहुखज-पृथुकभक्ष्यं पृथुकभक्षणयोग्यम् । दश० २१६। पीठमहा-पीठमर्दा:-आस्थाने आसन्न प्रत्यासनसेवका वयमिहग-पृथुकीकृतः । आव० ८५५ । स्याः । राज. १२१ । पिहुगा-पृथुका-ये व्रीहयः परिपङ्काः सन्तो भ्राष्ट्रादौ | पोठरक-भाण्डम् । प्रभ० १२७ । भृज्यन्ते ततः स्फुटिता अपनीतत्वचः पृथुका । बृ० प्र० पीठिका-ग्रन्थभूमिका । आव० ३८२ । उपवेशनादिस्थान (७१८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334