________________
पिसुणग]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[पोठिका
४१ । पिशुन:-परदोषोद्धाटकः । उत्त० २४५ । पिशुन:- १७६ आ । जवगोहुमादीणं । दश० चू० ११२ अ। . सूचकः । उत्त० ५४६ । पीति सुण्णं करेतीति । दश पिहजण-पृथग्जनः-सामान्यलोकः । दश० २५६ । चू० १३८ । पोति सुण्णं करेति, प्रीति विच्छेदं करोति । पिहुण-बहः । आचा० ३४५ । पेहुणं-मयूरादिपिच्छम् । नि० चू० तृ. ८० आ ।
दश० १५४ । । पिसुणग-पिशुनकम् । आव० ३८५ ।
| पिहुणहत्थ-पेहुणहस्त:-मयूरादिपिच्छसमूहः । दश० १५४। पिसुया-त्रोन्द्रियजन्तुविशेष: । जोवा० ३२ । त्रीन्द्रिय- बहकलापः । आचा० ३४५ ।। विशेषः । प्रज्ञा० ४२ ।
पिहुभिन्न-पिहितोद्भिन्नम् । नि० चू० त० ५६ आ । पिहजण-पृथग्जन:-सामान्यजनः । ठाणा० १२२ । पिहुय-पृथुकं शाल्यादिलाजान् । आचा० ३४२ । पृथुकंपिहड-यत्र प्रभूतजनयोग्यं धान्यं पच्यते । जीवा० १०५। भुग्नशाल्याद्यपगततुषम् । आचा० ३५७ । पृथुकम् । पिहडय-पिठरकं-स्थाली: । उपा० ४० ।
. आचा० ३२३ । पिहण-पिघानं-स्थगनम् । आव० ८३८ ।
पिहुल-पृथुलं-विस्तीर्णम् । ठाणा० २५ । पिहाइ-स्पृहयति अभिलषति पिधत्ते वा, अथवा अक्षिणी हला-पृथुला दक्षिणोत्तरतः। जीवा० २७५ । पिधत्ते-निमोलयति । भग० १७५ ।
पिहेंति-पिधन्त:-स्थगयन्तः । ज्ञाता० १६६ । पिहिआसव-पिहिताश्रवः-स्थगितप्राणातिपाताद्याश्रवः । पिहेइ-पिदधाति--स्थगयति अपनयतीति । उत्तः ५८० । दश० १५७ ।
इ-प्रीति:-प्रोणनं-आप्पायनम् । भग० ३१७ । चित्तोपिहिउभिन्नं-आदी पिहितं पश्चादुद्भिन्नं पिहितोद्भिन्नम्। लासः । जं० प्र० ५२८ । जीवितम् । आव० ६९० । पिण्ड० १०५ ।
प्रीति:-प्रियत्वं न कार्यवशादित्यर्थः । ज्ञाता. ३५।।। पिहित-घट्टितम् । ओघ० १६६ ।
पीइगम प्रीतिगमः षष्ठदेवलोके विमानम् । औप० १२। पिहितकपाट-अर्गलितकपाटम् । ओघ० १६६ ।
पीडदाण-प्रीतिदानं-सन्तोषदानं प्राभूतरूपम् । ज. प्र. पिहितेन्द्रिय-निरुदहषीक: । प्रश्न० १६० ।
२०४ । मिहिमिहीभूत-पृथक्पृथग्भूतः । आव० २०८ । पोइमणे-प्रोतिमना:-प्रोतिः प्रीणनमाप्यायनं मनसि यस्य पिहिमोदणं- ।नि० चू० प्र० ३२८ आ। सः । भग० ११६ । प्रीतिर्मनसि यस्यासो प्रीतिमनाः । 1 पिहिय-पिहितः स्थगितः कम्बलाद्यावृतशरीरः । आचा० | जीवा० २४३ ।
३०९। पिहित:-स्थगितः। आचा० ३०३ । पिहितं-सचि. पीडवद्धण-प्रोतिवर्द्धनः-द्वादशममासनाम । ज०प्र०४६०॥ तेन स्थगितम् चतुर्थ एषणादोषः । पिण्ड० १४७॥पिहितं. पोई-प्रीति:-साम्मत्यलक्षणा। प्रज्ञा० ५९९ स्थगितम् । भग० २७४ । स्थगितः । ठाणा० १२४ । पोईसुण-पिशुनी-प्रीति शून्यां करोतीति पिशुनी, नरुक्तीपिहियच्च-पिहितार्च:-पिहिता-स्थगिताऽचर्चा-क्रोध- शब्दनिष्पतिः। ६० प्र० १२८ मा । ज्वाला येन स तथा, यदि वा पिहिता! गुप्ततनुः । पीटुं-पिष्टम् । आव० ८५५ । आचा० ३०४ ।
पीठ-पाषाणभेदः । प्रज्ञा० २७ । आचा० ३७६ । पिहिस्सामि-पिधास्यामि-स्थगयिष्यामि । आचा० ३०१। पीठमद्द-पीठमई:-अस्थाने आसनासन्नसेवकः, वयस्यः । पिहुंड-पिहुण्डं-नगरविशेषः । उत्त. ४८२ ।
औप० १४ । पिहुखज-पृथुकभक्ष्यं पृथुकभक्षणयोग्यम् । दश० २१६। पीठमहा-पीठमर्दा:-आस्थाने आसन्न प्रत्यासनसेवका वयमिहग-पृथुकीकृतः । आव० ८५५ ।
स्याः । राज. १२१ । पिहुगा-पृथुका-ये व्रीहयः परिपङ्काः सन्तो भ्राष्ट्रादौ | पोठरक-भाण्डम् । प्रभ० १२७ । भृज्यन्ते ततः स्फुटिता अपनीतत्वचः पृथुका । बृ० प्र० पीठिका-ग्रन्थभूमिका । आव० ३८२ । उपवेशनादिस्थान
(७१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org