________________
पियदसणा]
अल्पपरिचितसैद्धान्तिकवादकोषः, मा० ३
[पिसुण
-
पियईसणा-प्रियदर्शना, चन्द्रावतंसकराजपत्नी । आव०पिलक्खुमंथु-पिपरीमथुः । आचा० ३४८ ।
३३६ । प्रियदर्शना, अपरनामाऽनवद्याङ्गी। उत्त० १५३ । पिलवखुरुक्ख-वृक्षविशेषः । भग० ८०३ । ग्यिधम्म-प्रियो धर्मों यस्य तत्र प्रीतिभावेन सुखेन च रिलक्ख-पिप्पलभेदो । नि० चू० प्र. १९२ । प्रतिपत्तेः स प्रियधर्मा । ठाणा. २४२ । प्रियधर्मा- |
।नि० चू० प्र० १८६अ। धर्मप्रियः । प्रभ० ११६ । प्रिय:-इष्टो धर्मोऽस्येति पिलुंख-खाद्यवृक्षविशेषः । आव० ८२८ । प्रियधर्मा । ओघ० २०२ ।
पिलुक्ख-प्लक्ष:-वृक्षविशेषः । प्रशा० ३२ । ' पियधम्मा-प्रियधर्मा हतधर्मा । भग. १२७ । रिल्लओ-प्रेरकः । ६० प्र० ३१० आ। दियपुच्छय-प्रियपुच्छकः । आव० २२१, २२६ । पिलक-निणंकः । ध्य० प्र० १८० अ । रियमित्त-षष्ठवासुदेवस्य पूर्वभवनाम । सम० १५३ । पिलग-अपत्यम् । उत्त• १३५ । प्रियमित्र:-पुरुषपुण्डरीकवासुदेवपूर्वभवः । आव. १६३ पिलण-प्रेरण, आरूढस्य पुंसोऽभिमुखदर्शनधावनादिना टी० । प्रियमित्र:-चक्रवर्ती। आव. १७७ । प्रिय- | संज्ञाकरणपूर्वकं प्रवर्तनम् । ज. प्र. २३७ । मित्र:-चक्रवत्तिविशेषः। आव० १६७ । पितृमित्रम् । | पिल्लति-प्रेरयति निष्काशयति । उत्त० १३६ । बाव० २१९ ।
पिल्लियय-प्रेरितः । आव० २२४ । पियसेण-प्रियसेनः-नपुंसको गणिकापुत्रः। विपा० ५४ । पिल्लुक्किय-पीतः, पूटकृतः । आव० ६६३ । पिया-पिता "जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । पिवास-पिपासा । आव० २३७ । अन्नदाता भयत्राता, पर्वते पितर स्मृताः ।" ज्ञाता० पिवासा-पिपासा-प्राप्तेऽप्य तृप्तिः । भग० ८६ ॥ २४० । सुदंसणगाथापतेः पत्नी। निरय० ३७ । ज्ञाता० पिपासा। आव० ७११। पिपासा-वध्यं प्रतिस्नेहरूपा। ८८ पाति-रक्षत्यपत्यमिति पिता । उत्त.१८।। प्रश्र. ५ । पिपासा-अप्राप्तामामाकाक्षा । बोप० पियादए-आत्मवत् सुखप्रियत्वेन प्रियादया-रक्षणं येषां । ४७ । पिपासा-द्वितीयः परीषहः । आव० ६५६ । तानु प्रियदयान, प्रिय मारमा येषां तान् प्रियात्मकान् । पिवीलिया-पिपीलिका-कीटिका,सामायिकलाभे दृष्टान्तः । उत्त० २६५ ।
आव- ७५ । पियापुत्ताणि-पितापुत्र्यो । उत्त० १२६ ।
पिवरिया-विपर्ययकरणम् । नि० चू० प्र०८ अ। पियायया-आयत:-आश्माऽनाद्यनन्तस्वात् स प्रियो येषां पिसल्लग-पिसलक:-पिशाचकः। प्रश्न. १६२। पिसल्लय:ते तथा । आचा० १२२ ।
पिशाचः । प्रश्न २५ । पियाल-वृक्षविशेषः । भग० ८.३ । प्रियालं-प्रियाल- 1 पिसाचा-व्यन्तरभेदविशेषः । प्रज्ञा०६६। फलम् । दश० १८६ । प्रियाल:-वृक्षविशेषः । प्रज्ञा० | पिसाची-पिशाची-ग्रथिला । ६० तृ० २३३ अ ।
पिसाय-पिशाच:-ग्रथिलः । ६० प्र०५६ म। पिशाचः। पिरलो-नृणरूपवाद्यविशेषः । जीवा० २६६ । जं० प्र० आव० ४२१ ।
पिसिय-विसितं-मांसम् । आव०८५४ । पिरिपिरिता-तस्स मुहत्याणे खरमुहाकारं कटुमयं मुहं | पशुक:-चञ्चट: । जे० प्र १४ । कजति । नि० चू• तृ. ६२ अ ।
15 पशुक:-चञ्चटादिः । जीवा० २८२ । पिरिपिरिया-कोलियकपुटावना वंशादिनलिका । आचा० पिसुण-पिशुनं-परदोषाविष्करणरूपम् । प्रभ० ३६ । ४१२ ।
पिशुनं-परोक्ष्यस्य परस्य दूषणाविष्करणरूपम् । प्रश्न पिलंखु-पिप्परी । आचा० ३४८ ।
११६ । पिशुन:-पृष्टिमांसवाद: । दश० २५१ । पिशुन:लिंक्खुरुक्खे-शीतलजिनचंत्यवृक्षः । सम० १५२ । छे भेदकर्ता । दश० २५४ । पिशुन:-खलः । प्रभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org