________________
पिटर ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ पियदसण
पिढर- पिढरं स्थाली । पिण्ड० ८ । पिठरः- यशोमती विधपरी- पिप्पली- वृक्षविशेषः । प्रज्ञा० ३२ । इच्छियामि. भर्त्ता । उत्त० ३२३ । हाणी । नि० चु० प्र० १६२ आ ।
पिणद्ध - पिनद्धं - आविद्धम् । जीवा० २०७ । पिनद्धं बद्धम् । पिप्पल - पिप्पल:-हस्वक्षुरः । विपो० ७१ । पिप्पलः जं० प्र० १८६ 1 स्वाद्ये वृक्षविशेषः । आव० ८२८ । पिलंक्खुः । नि० चू० प्र० १२४ अ । ठाणा० ३३६ । पिप्पलक :- किञ्चिद्वक्र: क्षुरविशेषः । पिण्ड० १७ । पिप्पलकः - क्षुरकः । मोघ०
पिण्डं - बाल्यम् । ज० प्र० ५३ ।
पिण्डहरिद्रा - वनस्पतिकायिकभेदः । जीवा० २७ । पिण्डोलक:- कृपणः । दश० १८४ | पिण्ड्यते प्रक्रियते । मोघ० १४७ ।
विष्णात - घयगुलमिस्सो, सत्तुओ । नि० ० तृ० ३६
१३३ ।
श्रा ।
पिप्पलग - पिष्पलकः क्षुरप्रः । बृ० द्वि० २५३ मा । नि० चू० द्वि० १८ आ । रिप्पलपोतग - पिष्पलपोतकः । आव० ५५५ । विप्पलि-वृक्षविशेषः । भग० ८०३ । पिपलिया - गुच्छाविशेषः । प्रज्ञा० ३२ । पिप्पली - वृक्षविशेषः । आचा० ३४८ । प्रज्ञा० ३६४ ।
पिणियं विनिकाध्यामकाख्यं गन्धद्रव्यम् । उत्त० १४२ । पितदरसण - नवग्रैवके पश्चमः प्रस्तरः । ठाणा० ४५३ | तिषम्म पालोचनाऍं दृष्टान्तः । ठाणा० ४८४ । वितियंगा - पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः । विध्यलोचुण्ण-पिप्पलीचूर्णम् । प्रज्ञा० ३६४ | पिप्पलीमूलं - पिप्पलीमूलम् । प्रज्ञा० ३६४ । आाचा०
८८ ।
ठाणा० १७० ।
पितु से कण्हा - पितृसेण कृष्णा-मुक्तावलीतपकारिका
1
अन्त० ३१ ।
पितृग्राम:-त्रिविधा पुरुषाः । नृ० प्र० १५४ मा । पितृपिण्ड - पिण्डनिकरः । आचा० ३२८ । पितृवन - श्मशानम् । दश० २६७ । पितृवनका - श्मशानकाष्ठः । आचा० २५३ । पित्तं - दोषः शेषः । प्रश्न० ८ । पित्तं-दोषविशेषः । ज्ञाता ० १४७ | मनुष्याणामशुचिस्थानम् । प्रज्ञा० ५० । पित्तज्जर- पित्तज्वरः । ज्ञाता० १११ । पित्तमुच्छा-पित्तन्छ- पित्तप्राबल्यात् मनाग् मूर्च्छा ।
आव० ७०६ 1
Jain Education International
पियंकर- प्रियङ्करः- प्रियं- अनुकूलं करोतीति । उत्त०
३४७ ।
पियंगाला - चतुरिन्द्रियविशेषः । प्रशा० ४२ । त्रियंगु - सुमतिनाथस्य चैत्यवृक्षः । सम० १५२ । प्रियङ्गुः - धनदेव सार्थवाहभार्या । विपा० ८८ । प्रियङ्गुः - संवेगो दाहरणेऽमात्यधर्मं घोषभार्या । आव० ७०९ पिय-प्रियं - अनुकूलम् । उत्त० ३४७ । प्रियः प्रियार्थः । जं० प्र० १४३ । प्रियः - प्रेमकर्त्तः । ज्ञाता० १६५ । प्रियं प्रेमकारी । सूर्य • २९२ । ज्ञाता० ३७ ॥ पियए- अभिनन्दनजिनचैत्यवृक्षः । सम० १५२ । पियकारिण- प्रियकारिणः समाधिविधित्सवः । बृ० प्र०
पितित-चतुषु वाधिषु द्वितीयः पीतोद्भवः । ठाणा० २६५ | पैलिकः । आव० ४०५ । पिना
। सूत्र० २७७ ।
पिनाग - पिण्याक:- खलः । सूत्र० ३६६ । पिपासा -विषयेच्छा | आद० ५६ । पिपीलिका पृथिव्याश्रितो जीवभेदः । आचा० ५५ । काष्ठनिभिता पिपीलिका । आचा० ५५ । समूच्छेनु विशेषः । दश० १४१ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । पिपोलिया - पनलिका:-कीटिकाः । उत्त० ६६५ ।
( ७१६
११. 1
पियकारिणी - त्रिशलायाः तृतीयं नाम । आचा० ४२२ । शिवगंध-गीतप्रियः । ज्ञाता० २१३ ।
चिदो- प्रियचन्द्र:- कनकपुरनगरनृपतिः । विपा० ६५ । पियण-पकायस्य परिभोगे दृष्टान्तः । ठाणा० ३३६ । पियदंसण- प्रियदर्शनः घातकीखण्डद्वीपे महद्धिको देवः । जीवा ३२८ । देवविशेषः । ठाणा ० ७६ ॥ श्र० भ० महावीरपुत्री । आचा० ४२२ ।
For Private & Personal Use Only
www.jainelibrary.org