________________
पिट्टणा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पिडिगा
पिद्वि-पेषणम् । नि० चू० तृ. ६ अ । पृष्ठः-स्कंधः । पिटणा-पिट्टना नापि पिट्टयति काष्ठपिट्टनेन स्त्रीवत् । ठाणा० ११६ । ओघ० १३३ ।
पिटिमसं-पृष्ठिमांस-परोक्षदोषकीर्तनरूपम् । दश०२३५ । पिट्टति-पिट्टयति । आव० ३४३ ।
पिट्टिमंसभक्खयं-जं परमुहस्स अववोलिजइ तं तस्स ।
नि०० त०७१। दश० ० १२५ आ । पिट्टापिट्टि-
। नि० चू० प्र० २६५ आ। पिट्टिमंसिय-पृष्ठिमांसाशिक:-पराङ्गमुखस्य परस्यावर्णपिदापिटी-केशाकेशी । प्राव० १०३ ।
वादकारी, दशममसमाधिस्थानम् । सम० ३७ । पृष्ठपिटावण ता-पिट्रणप्रापणा । भग० १८४ ।
मांसाद:-यः पराङ्मुखस्यावणं भणति, दशममसमाधिपिट्टिणिका-दई रोपरि विभागविशेषः, दर्दू रोपरि माल- स्थानम् । आव० ६५३ ।
प्रवेशमार्गछादनम्, यन्त्ररूपकपाटम् । पिण्ड० १०६ । पिढिमाइया-अनुत्तरोपपातिकदशानां तृतीयवर्गस्य सप्तमपिट्रेति-पियति । याव० ७०३ ।
मध्ययनम् । अनुत्त० २।। पिदेत-पियितुम् । आव. ८१९ । पिटुंत-अपानद्वारम् । नि० चू० प्र० २५२ आ। पिट्ठीचंप-पृष्ठिचम्पानगरी-भगवन्महावीरविहार क्षेत्रम् ।। पिट-पिष्टं-अच्छटिततन्दुलचूर्णः । आचा. ३४२ । पिट:शालिलोटः । ज्ञाता० ६१ । पृष्ठ-फलकम् । प्रश्न | पिट्ठीचंपा-पृष्ठिचम्पा-शाल राजधानी । उत्त० ३२१, ८३ । पृष्ठ-पाश्चात्यभागः । ज० प्र० ६७ । पिष्टः- ३२३, ३२४ । आमतण्डुलक्षोदः । दश० १७० । पृष्ठः-मार्गः । दश पिटुडि-पिष्टं-विसारितम् । बृ० तृ. ९० मा । २३५ । चूर्णम् । नि० चू० तृ० ६ अ । पिष्टं-मुद्गादि पिष्टस्य -शालिलोटस्य डण्डी-पिण्डो पिषोण्डी । ज्ञाता चूर्णम् । बृ० प्र० २६७ आ। पिष्टं-सूक्ष्मतंदुलादिचूर्ण- ६१ । निष्पन्नम् । बृ० प्र० १४२ अ ।
पिठर-पिठरं-स्थाल्यादि । पिण्ड०.१५५ । पिठर:-पृष्ठिपिओ किच्चा-पृष्ठतः कृत्वा-धर्मबन्धनहेतुरियमितिमत्या, चम्पायां यशोमतीमत् । आव० २८६ ।। तिरस्कृत्य । उत्त० ६६ । पृष्ठतः-पश्चाद्भागः । ज्ञाता पिठरक-भाजनम् । आचा० ३४४ । पात्रकम् । भग०
६६१ । भाजनम् । आचा० ३२७ । पिट्रकड- । नि० चू० प्र० १९६ । पिठरी-स्थाली । सूर्य० २६३ ।
। पिट्टकरडग-पृष्ठकरण्डकं, पृष्ठवंशवर्युग्नताः अस्थिखण्डाः पिडग-पिटकमिव पिटक-आश्रयः । भग० ७११ । पिटकं पंशुलिका । ज०प्र० ११७ ।
वणिज इव सर्वस्वस्थानम् । ठाणा० ५०२। पिटकंपिटुकरंडय-पृष्ठकरंडक:-पृष्ठवंशः । जीवा० १५४ । । सर्वस्वभाजनं गणिपिटकम् । सम. १०७ । पिटक-सर्व. पृष्ठकरण्डकः । तन्दु० ।
स्वाऽऽधारः । उत्त० ५१३ । पिटकं-सर्वस्वं समूहश्च । पिटुग-पिष्टम् । आव० ६२२ ।
नंदी. १९३ । पिटक-सर्वस्वमाधारी वा। सूत्र० २५३ । पिट्ठपयणगं-पिष्टपचनक-यत् सुरासन्धानाय पिष्टं पच्यते पिटक-चन्द्रद्विकसूर्यद्विकरूपम् । जीवा० ३३६ । पिटक-दो तत् । जोवा० १०५ ।
चन्द्रौ द्वौ सूर्यों च । सूर्य ० २७५ । पिटकं-सर्वस्याऽऽधारः। पिट्ठपयणगसंठितो-पिष्टपचनकसंस्थितः-आवलिकाबाह्य- | उत्त० ५१३ । स्य द्वितीयं संस्थानम् । जीवा. १०४ ।
पिडगर-पिडगृह-चिक्खिल्लपिडेनिष्पादितम् । व्य० द्वि० पिट्ठपोवलिया-पृष्ठपोलिका । आव० ८५५ ।
१०६ अ। पिट्ठा-पिष्ठा । भग० ७६६ ।
पिडिगा-पिटिका । दश० ४४ । ( ७१५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org