________________
पिडिमणीहारिमा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पिट्टण
पुद्गल समूहरूपः । औप० ८ । पिण्डिमः-बहलः । प्रश्न. पिउडं
। नि० चू० प्र० ६३ अ । . १६२ । घोषवजितः शक्कादिशब्दवत् । ठाणा० ४७१। पिउडाई-सिक्यादि । विशे० ९४५ । पिडिमणीहारिमा-पिण्डिमं निहारिमा पुद्गलसमूहरूपः | पिउत्था
।ज्ञाता. २२५ । : दूरदेशगामिनी च । औप० ८ ।
पिउदत्त-पितृदत्तः गाथापतिः । आव० २०५ । पिडिमा-पिण्डिता । राज. ७ ।।
पिउपज्जयागए-पितृप्रायक:-पितुः प्रपितामहः । ज्ञाता० पिडिय-पिण्डित:-मिलितः । ओघ० १०३ । पिण्डितं- । ४६ ।
स्वकर्मणा संयोजितम् । जवा० २७३ । पिण्डितः- पिउमंद- : । नि० चू० प्र० २२४ आ । : एकजातिमापन्नः । आव २८३ ।।
| पिउसिया-पितष्वसा-पितर्भगिनी । विपा० ५७ । पिडिया-पिण्डिका-पाषाणपिण्डिका । औप. १६ । पिउसेणकण्हा-पितृषेणकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य डिसिया-पिण्ड शिका, पिण्डो-भोजनम् । भग०४८२। नवममध्ययनम् । अन्त. २५ । निरयावल्या:प्रथमवर्गस्य पिडी-पिण्याकपिण्डिका वायसपिण्डिका । बृ० द्वि० १३३ नवममध्ययनम् । निरय० ३ । । . अ। पिण्डि:-भिन्नकम् । सूत्र० ३६६ ।
पिएण-प्रीत्या । आव० ३४७ । पिडीभूत-पिण्डीभूतः । आव० २७४
रिक्कमंसि-पक्वा-संस्कृता मांसीति - गन्धद्रव्यविशेष: पिडेसण-प्राचाराने दशममध्ययनम् । सम० ४४ । पिण्ड- पक्वमांसी । प्रश्न० १६२ ।
षणा- आचाराङ्गस्य दशममध्ययनम् । उत्त० ६१६ । । पिक्खुर-पिक्खुरानु, म्लेच्छविशेषान् । ज० प्र० २२० । पिडेसणा-पिण्डैषणा-आचारप्रकल्पे द्वितीयश्रुतस्कम्धस्य | पिचुगाला-निर्गलितम् । आव० ८५५ । प्रथममध्ययनम् । प्रश्न० १४५ । पिण्डषणा-सप्तपिण्डे
अरिष्ठो वृक्षविशेषः । प्रज्ञा० ३१ । षणा । आव० ७७८ । पिण्डषणा-आचारप्रकल्पस्य पिच्च-जनपदसत्यस्वे उदाहरणं, पयः, उदकम् । दश० दशमो भेदः । आव० ६६० ।
२०८। पिडोलग-पिडोलक:-परपिण्डप्रार्थकः । सूत्र० ८१। पिच्चिय-कुट्टितत्वकम् । ठाणा० ३३६ । पिंडोलय-पिंडावलगा:-यः स्वयमाहाराभावतः परदत्तो-विच्छ-पत्रम् । प्रश्न० ८ ।
पजीवो । उत्त० २५० । पिण्ड्यते-तत्तद्गृहेभ्य आदाय पिच्छज्झया-पिच्छध्वजा-पिच्छचिह्नोपेता ध्वजा ।जीवा. " सङ्घात्यत इति पिण्डः तमवलगति-सेवते पिण्डावलगः ।। २१५ । उत्त० २५० ।
पिच्छिका-वस्टा । प्रज्ञा० ५८ । पिअ-प्रियः- भूयोऽभिलषणीयः । प्रज्ञा० ४६३ । पिछिदिति-पिच्छइ । बृ० प्र० ४७ आ । पिअण-पानम् । आचा० ४१ ।
पिजियं-रूयपडलं पिंजियं । नि० चू० प्र० २२८ आ। पिअवयस्स-प्रियवयस्यः महाबलमित्रः। आव० ११६ । । पिज्ज-प्रेम-प्रियेषु प्रीतिहेतुः । उत्त० २६१ । पेयाः पिइयंग-पितृकाङ्ग, शुक्रविकारबहुलम् । भग० ८८ । यवागूः । पिण्ड. १६८ । प्रेम्णि निश्चितम. दशविधपिइय-गुल्मविशेषः । प्रज्ञा० ३२ ।
मृषाभाषायां पञ्चमी । ठाणा० ४८६ । पिउं-पिबामि । आव० १० ।
पेज्जे-पाययं स्तन्यम् । पिण्ड० १२२ । पिउ-पितुः । आव० ६६६ ।
पिञ्जनकः-रथावयवी । ज० प्र० २०० । पिउगा-वीहीपक्का भजिता तट्टे फुड्डिया तुसावण्णिया | पिञ्जनिक-धनस्वरभेदः । ठाणा० ६३ ।
पिउगा भण्णति । नि० चू० द्वि. १५७ आ । पिटक-भाजनविशेषः । पिण्ड० ७८ । पिउग्गाम-पुरुषमैथुनम् । नि० चू०प्र० २५३ था। पिट्टण-पिट्टनं-मुद्गरादिना हननम् । छोप० १०७ । पिउच्छा-पितृष्वसा । आव० १७३ ।
ताडनम् । बोध. १२३ । पिट्टन- कुट्टनम् । पिण्ड. ( ७१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org