________________
पाहुणं )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पिडिम
पाहुण्णं-प्राधूयम् । आव० ३५५ ।
पोषः । आचा० ३२६ । पिण्ड:-प्राहारोपधिरूपः । पाहेज्जं-पाथेयं-कंट कमर्दनवेतनम् । बृ० प्र० २९७ आ।। ठाणा० ३११ । पिण्डनं पिण्ड:-संघातरूपः । भिक्षापाहेणग-प्रहेणक मोदकादि। पिण्ड० ६२ ।
शोधिः । औष. १२ । यदशनादिकं सम्पन्नं विशिष्टा. पिंकारे-अपिकारे । ठाणा० ४६३ ।
हारगुणयुक्तं षट्रसोपेतम् । बृ. दि१७८ अ । पिंगल-कपिलम् । ठाणा० ३९७ । पिङ्गलं-कपिलम् । पिण्ड्यो-सुम्न्यः । ज० प्र० २५ । ज्ञाता० १३३ । पिङ्गल:-कपिलः । ज्ञाता० १६ । पिडकरित-प्रत्येकं त्रिकं त्रिकमवसातव्यमेषः पिंडकल्पिक: चत्वारिंशत्तममहाग्रहः । ठाणा० ७६ ।
बृ० ८३ अ। पिंगलक्खग-पिङ्गलाक्ष:-पक्षिविशेषः । प्रभ० ८। पिडगुड-पिण्डगुड:-पिण्डीभूतो गुडविशेषः । आव० ८५४ । गिलगणिहि-सर्व आमरणविधि , य: पुरुषाणां यश्च | पिंडगुल-पिण्डगुड:-पिण्डीभूतो गुडः । आव० ८५७ । महिलानां तथाऽश्वानां हस्तिनां च स यथोचित्येन पिङ्ग- पिडग्गह-पिण्डग्राह्य-पिण्डरूपतया हस्ते ग्रहीतुं शक्यते लकनिधिः । ज० प्र० २५८ ।
पिण्डविकृतिर्वा । बृ० द्वि० १७८ आ। पिंगलते
। ठाणा० ४२८ (?) पिडणिगर-दाइयभत्तं, पितिपिडपदाणं । नि. चू० प्र० पिंगलय-पिंगलक:-स्कन्दकचरित्रे श्रावसतीनगाँ वैशा- २६८ आ । लिकश्रावको भगवद्वचनामृतपाननिरतः श्रमणः । भग. पिडनियर-पिण्डनिकर:-पितृपिण्डः । आचा० ३२८ । ११२ । कृष्णपुद्गलः । सूर्य० २८७ । पिंगलक:-चत्त्वा-पिंडय-उण्डकः पादयोर्यः पिण्डरूपतया लगति स पिण्डकः । रिशत्तममहाग्रहः । जं० प्र० ५३५ । सूर्य० २६४।। मोघ० २६ । पिंगला-पिङ्गला-कपिला । अनु० १३३ । पिङ्गला- पिंडरस-पिण्डरसः खजूरादिमिश्रम् । ६० प्र० २६७ आ।
पोतस्य लघुसुता ब्रह्मदत्तराज्ञी । उत्त. ३७६ । पिंडलग-पटलकं पुष्पभाजम् । ठाणा० ३८६ । पिंगलायणा-कुत्सगोत्रे भेदः । ठाणा० ३६० । पिडवाय-पिण्डपात: भिक्षालामः । आचा० ३२१ । पिंगा-पिङ्गा कपिला । सूत्र० ६८ ।
पिण्डपातं बाहारम् । आचा० ३३१ । पिण्डपातं-भक्षम्। पिंगायण-पिङ्गायनं मघागोत्रम् । जं० प्र० ५०० । आचा० ३३६ । पिण्डपातं-भिक्षाम् । आचा० ३५१ । पिंगायणसगोत्त-मधानक्षत्रगोत्रम् । सूर्य० १५० । पिण्ड्यते इति पिण्डो-भिक्षा तस्य पात:-पतनं प्रक्रमापापिंगुल-पिङगुलः पक्षिविशेषः । प्रभ० ८ ।
श्रेऽस्मिन्निति पिण्डपातं-भिक्षाटनम् । उत्त० ६६७ । पिजितं-पिंजनिकया तडितं स्तम् द्या । बृ० द्वि० ११६ पिण्डपात:-विशुद्धसमुदानम् । दश० १७६ । आ।
| पिडपायपडियाए-पात्रे पिण्डस्य प्रवेशः तत्प्रतिज्ञा । बृ० पिंड-अद्रवः स्त्याद्यानः विकृत्यादिकम् ? । बृ• तृ. द्वि० ८६ अ ।
२०६ आ । ओदनादिक:। बृ० द्वि०८६ अ । भत्त, विडवायपडियाय-पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञा-अह. नि० चू० प्र. १४२ प्रा । पिण्ड:-समुदायः। विशे. मत्रभिक्षा लप्स्य इति । आचा० ३२१ । पिण्डस्य पातो ४२६ । पिण्ड:-पिण्डनीयं पिण्डनं वा, परिग्रहस्य नवमं भोजनस्य पात्र गृहस्थानिपतनं तत्र प्रतिज्ञा-जानं-बुद्धिः नाम । प्रश्न. ९२ । पिण्ड:-प्रोदनादिरन्नः । उत्त. पिण्डपातप्रतिशा । भग० ३७४ । २६६ । पिण्ड:-आहारः। उत्त० ६० । पिण्डं पिण्ड:- पिंडहलिद्दा-अनन्तकायभेदः । भग० ३०० । सवातरूपः । ओघ० १२ । पिण्ड:-गुडपिण्डादिरूपः । पिंडार-पिण्डारः-भिक्षु कजातिविशेषः । आव० ५६१ । पिण्ड० २ । पिण्डं -शाल्योदनादिकम् । आचा. ३३६ । नि० चू० द्वि०४१ आ। पिण्ड्य ने-सङ्घात्यते, कोऽर्थ: ? गृहिम्य उपलभ्य सम्मील्यत | पिडि-पिण्डो-लुम्बी । भग० ३७ । इति पिण्डस्तमायामकादि । उत्त० ४१६ । पिण्ड:- पिडिम-पुद्गलसमूहरूपः । ज० प्र० ३० । पिण्डिम:(अल्प०६०)
( ७१३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org