Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 298
________________ पियदसणा] अल्पपरिचितसैद्धान्तिकवादकोषः, मा० ३ [पिसुण - पियईसणा-प्रियदर्शना, चन्द्रावतंसकराजपत्नी । आव०पिलक्खुमंथु-पिपरीमथुः । आचा० ३४८ । ३३६ । प्रियदर्शना, अपरनामाऽनवद्याङ्गी। उत्त० १५३ । पिलवखुरुक्ख-वृक्षविशेषः । भग० ८०३ । ग्यिधम्म-प्रियो धर्मों यस्य तत्र प्रीतिभावेन सुखेन च रिलक्ख-पिप्पलभेदो । नि० चू० प्र. १९२ । प्रतिपत्तेः स प्रियधर्मा । ठाणा. २४२ । प्रियधर्मा- | ।नि० चू० प्र० १८६अ। धर्मप्रियः । प्रभ० ११६ । प्रिय:-इष्टो धर्मोऽस्येति पिलुंख-खाद्यवृक्षविशेषः । आव० ८२८ । प्रियधर्मा । ओघ० २०२ । पिलुक्ख-प्लक्ष:-वृक्षविशेषः । प्रशा० ३२ । ' पियधम्मा-प्रियधर्मा हतधर्मा । भग. १२७ । रिल्लओ-प्रेरकः । ६० प्र० ३१० आ। दियपुच्छय-प्रियपुच्छकः । आव० २२१, २२६ । पिलक-निणंकः । ध्य० प्र० १८० अ । रियमित्त-षष्ठवासुदेवस्य पूर्वभवनाम । सम० १५३ । पिलग-अपत्यम् । उत्त• १३५ । प्रियमित्र:-पुरुषपुण्डरीकवासुदेवपूर्वभवः । आव. १६३ पिलण-प्रेरण, आरूढस्य पुंसोऽभिमुखदर्शनधावनादिना टी० । प्रियमित्र:-चक्रवर्ती। आव. १७७ । प्रिय- | संज्ञाकरणपूर्वकं प्रवर्तनम् । ज. प्र. २३७ । मित्र:-चक्रवत्तिविशेषः। आव० १६७ । पितृमित्रम् । | पिल्लति-प्रेरयति निष्काशयति । उत्त० १३६ । बाव० २१९ । पिल्लियय-प्रेरितः । आव० २२४ । पियसेण-प्रियसेनः-नपुंसको गणिकापुत्रः। विपा० ५४ । पिल्लुक्किय-पीतः, पूटकृतः । आव० ६६३ । पिया-पिता "जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । पिवास-पिपासा । आव० २३७ । अन्नदाता भयत्राता, पर्वते पितर स्मृताः ।" ज्ञाता० पिवासा-पिपासा-प्राप्तेऽप्य तृप्तिः । भग० ८६ ॥ २४० । सुदंसणगाथापतेः पत्नी। निरय० ३७ । ज्ञाता० पिपासा। आव० ७११। पिपासा-वध्यं प्रतिस्नेहरूपा। ८८ पाति-रक्षत्यपत्यमिति पिता । उत्त.१८।। प्रश्र. ५ । पिपासा-अप्राप्तामामाकाक्षा । बोप० पियादए-आत्मवत् सुखप्रियत्वेन प्रियादया-रक्षणं येषां । ४७ । पिपासा-द्वितीयः परीषहः । आव० ६५६ । तानु प्रियदयान, प्रिय मारमा येषां तान् प्रियात्मकान् । पिवीलिया-पिपीलिका-कीटिका,सामायिकलाभे दृष्टान्तः । उत्त० २६५ । आव- ७५ । पियापुत्ताणि-पितापुत्र्यो । उत्त० १२६ । पिवरिया-विपर्ययकरणम् । नि० चू० प्र०८ अ। पियायया-आयत:-आश्माऽनाद्यनन्तस्वात् स प्रियो येषां पिसल्लग-पिसलक:-पिशाचकः। प्रश्न. १६२। पिसल्लय:ते तथा । आचा० १२२ । पिशाचः । प्रश्न २५ । पियाल-वृक्षविशेषः । भग० ८.३ । प्रियालं-प्रियाल- 1 पिसाचा-व्यन्तरभेदविशेषः । प्रज्ञा०६६। फलम् । दश० १८६ । प्रियाल:-वृक्षविशेषः । प्रज्ञा० | पिसाची-पिशाची-ग्रथिला । ६० तृ० २३३ अ । पिसाय-पिशाच:-ग्रथिलः । ६० प्र०५६ म। पिशाचः। पिरलो-नृणरूपवाद्यविशेषः । जीवा० २६६ । जं० प्र० आव० ४२१ । पिसिय-विसितं-मांसम् । आव०८५४ । पिरिपिरिता-तस्स मुहत्याणे खरमुहाकारं कटुमयं मुहं | पशुक:-चञ्चट: । जे० प्र १४ । कजति । नि० चू• तृ. ६२ अ । 15 पशुक:-चञ्चटादिः । जीवा० २८२ । पिरिपिरिया-कोलियकपुटावना वंशादिनलिका । आचा० पिसुण-पिशुनं-परदोषाविष्करणरूपम् । प्रभ० ३६ । ४१२ । पिशुनं-परोक्ष्यस्य परस्य दूषणाविष्करणरूपम् । प्रश्न पिलंखु-पिप्परी । आचा० ३४८ । ११६ । पिशुन:-पृष्टिमांसवाद: । दश० २५१ । पिशुन:लिंक्खुरुक्खे-शीतलजिनचंत्यवृक्षः । सम० १५२ । छे भेदकर्ता । दश० २५४ । पिशुन:-खलः । प्रभा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334