Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पिट्टणा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पिडिगा
पिद्वि-पेषणम् । नि० चू० तृ. ६ अ । पृष्ठः-स्कंधः । पिटणा-पिट्टना नापि पिट्टयति काष्ठपिट्टनेन स्त्रीवत् । ठाणा० ११६ । ओघ० १३३ ।
पिटिमसं-पृष्ठिमांस-परोक्षदोषकीर्तनरूपम् । दश०२३५ । पिट्टति-पिट्टयति । आव० ३४३ ।
पिट्टिमंसभक्खयं-जं परमुहस्स अववोलिजइ तं तस्स ।
नि०० त०७१। दश० ० १२५ आ । पिट्टापिट्टि-
। नि० चू० प्र० २६५ आ। पिट्टिमंसिय-पृष्ठिमांसाशिक:-पराङ्गमुखस्य परस्यावर्णपिदापिटी-केशाकेशी । प्राव० १०३ ।
वादकारी, दशममसमाधिस्थानम् । सम० ३७ । पृष्ठपिटावण ता-पिट्रणप्रापणा । भग० १८४ ।
मांसाद:-यः पराङ्मुखस्यावणं भणति, दशममसमाधिपिट्टिणिका-दई रोपरि विभागविशेषः, दर्दू रोपरि माल- स्थानम् । आव० ६५३ ।
प्रवेशमार्गछादनम्, यन्त्ररूपकपाटम् । पिण्ड० १०६ । पिढिमाइया-अनुत्तरोपपातिकदशानां तृतीयवर्गस्य सप्तमपिट्रेति-पियति । याव० ७०३ ।
मध्ययनम् । अनुत्त० २।। पिदेत-पियितुम् । आव. ८१९ । पिटुंत-अपानद्वारम् । नि० चू० प्र० २५२ आ। पिट्ठीचंप-पृष्ठिचम्पानगरी-भगवन्महावीरविहार क्षेत्रम् ।। पिट-पिष्टं-अच्छटिततन्दुलचूर्णः । आचा. ३४२ । पिट:शालिलोटः । ज्ञाता० ६१ । पृष्ठ-फलकम् । प्रश्न | पिट्ठीचंपा-पृष्ठिचम्पा-शाल राजधानी । उत्त० ३२१, ८३ । पृष्ठ-पाश्चात्यभागः । ज० प्र० ६७ । पिष्टः- ३२३, ३२४ । आमतण्डुलक्षोदः । दश० १७० । पृष्ठः-मार्गः । दश पिटुडि-पिष्टं-विसारितम् । बृ० तृ. ९० मा । २३५ । चूर्णम् । नि० चू० तृ० ६ अ । पिष्टं-मुद्गादि पिष्टस्य -शालिलोटस्य डण्डी-पिण्डो पिषोण्डी । ज्ञाता चूर्णम् । बृ० प्र० २६७ आ। पिष्टं-सूक्ष्मतंदुलादिचूर्ण- ६१ । निष्पन्नम् । बृ० प्र० १४२ अ ।
पिठर-पिठरं-स्थाल्यादि । पिण्ड०.१५५ । पिठर:-पृष्ठिपिओ किच्चा-पृष्ठतः कृत्वा-धर्मबन्धनहेतुरियमितिमत्या, चम्पायां यशोमतीमत् । आव० २८६ ।। तिरस्कृत्य । उत्त० ६६ । पृष्ठतः-पश्चाद्भागः । ज्ञाता पिठरक-भाजनम् । आचा० ३४४ । पात्रकम् । भग०
६६१ । भाजनम् । आचा० ३२७ । पिट्रकड- । नि० चू० प्र० १९६ । पिठरी-स्थाली । सूर्य० २६३ ।
। पिट्टकरडग-पृष्ठकरण्डकं, पृष्ठवंशवर्युग्नताः अस्थिखण्डाः पिडग-पिटकमिव पिटक-आश्रयः । भग० ७११ । पिटकं पंशुलिका । ज०प्र० ११७ ।
वणिज इव सर्वस्वस्थानम् । ठाणा० ५०२। पिटकंपिटुकरंडय-पृष्ठकरंडक:-पृष्ठवंशः । जीवा० १५४ । । सर्वस्वभाजनं गणिपिटकम् । सम. १०७ । पिटक-सर्व. पृष्ठकरण्डकः । तन्दु० ।
स्वाऽऽधारः । उत्त० ५१३ । पिटकं-सर्वस्वं समूहश्च । पिटुग-पिष्टम् । आव० ६२२ ।
नंदी. १९३ । पिटक-सर्वस्वमाधारी वा। सूत्र० २५३ । पिट्ठपयणगं-पिष्टपचनक-यत् सुरासन्धानाय पिष्टं पच्यते पिटक-चन्द्रद्विकसूर्यद्विकरूपम् । जीवा० ३३६ । पिटक-दो तत् । जोवा० १०५ ।
चन्द्रौ द्वौ सूर्यों च । सूर्य ० २७५ । पिटकं-सर्वस्याऽऽधारः। पिट्ठपयणगसंठितो-पिष्टपचनकसंस्थितः-आवलिकाबाह्य- | उत्त० ५१३ । स्य द्वितीयं संस्थानम् । जीवा. १०४ ।
पिडगर-पिडगृह-चिक्खिल्लपिडेनिष्पादितम् । व्य० द्वि० पिट्ठपोवलिया-पृष्ठपोलिका । आव० ८५५ ।
१०६ अ। पिट्ठा-पिष्ठा । भग० ७६६ ।
पिडिगा-पिटिका । दश० ४४ । ( ७१५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334