Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 294
________________ पाहुणं ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [पिडिम पाहुण्णं-प्राधूयम् । आव० ३५५ । पोषः । आचा० ३२६ । पिण्ड:-प्राहारोपधिरूपः । पाहेज्जं-पाथेयं-कंट कमर्दनवेतनम् । बृ० प्र० २९७ आ।। ठाणा० ३११ । पिण्डनं पिण्ड:-संघातरूपः । भिक्षापाहेणग-प्रहेणक मोदकादि। पिण्ड० ६२ । शोधिः । औष. १२ । यदशनादिकं सम्पन्नं विशिष्टा. पिंकारे-अपिकारे । ठाणा० ४६३ । हारगुणयुक्तं षट्रसोपेतम् । बृ. दि१७८ अ । पिंगल-कपिलम् । ठाणा० ३९७ । पिङ्गलं-कपिलम् । पिण्ड्यो-सुम्न्यः । ज० प्र० २५ । ज्ञाता० १३३ । पिङ्गल:-कपिलः । ज्ञाता० १६ । पिडकरित-प्रत्येकं त्रिकं त्रिकमवसातव्यमेषः पिंडकल्पिक: चत्वारिंशत्तममहाग्रहः । ठाणा० ७६ । बृ० ८३ अ। पिंगलक्खग-पिङ्गलाक्ष:-पक्षिविशेषः । प्रभ० ८। पिडगुड-पिण्डगुड:-पिण्डीभूतो गुडविशेषः । आव० ८५४ । गिलगणिहि-सर्व आमरणविधि , य: पुरुषाणां यश्च | पिंडगुल-पिण्डगुड:-पिण्डीभूतो गुडः । आव० ८५७ । महिलानां तथाऽश्वानां हस्तिनां च स यथोचित्येन पिङ्ग- पिडग्गह-पिण्डग्राह्य-पिण्डरूपतया हस्ते ग्रहीतुं शक्यते लकनिधिः । ज० प्र० २५८ । पिण्डविकृतिर्वा । बृ० द्वि० १७८ आ। पिंगलते । ठाणा० ४२८ (?) पिडणिगर-दाइयभत्तं, पितिपिडपदाणं । नि. चू० प्र० पिंगलय-पिंगलक:-स्कन्दकचरित्रे श्रावसतीनगाँ वैशा- २६८ आ । लिकश्रावको भगवद्वचनामृतपाननिरतः श्रमणः । भग. पिडनियर-पिण्डनिकर:-पितृपिण्डः । आचा० ३२८ । ११२ । कृष्णपुद्गलः । सूर्य० २८७ । पिंगलक:-चत्त्वा-पिंडय-उण्डकः पादयोर्यः पिण्डरूपतया लगति स पिण्डकः । रिशत्तममहाग्रहः । जं० प्र० ५३५ । सूर्य० २६४।। मोघ० २६ । पिंगला-पिङ्गला-कपिला । अनु० १३३ । पिङ्गला- पिंडरस-पिण्डरसः खजूरादिमिश्रम् । ६० प्र० २६७ आ। पोतस्य लघुसुता ब्रह्मदत्तराज्ञी । उत्त. ३७६ । पिंडलग-पटलकं पुष्पभाजम् । ठाणा० ३८६ । पिंगलायणा-कुत्सगोत्रे भेदः । ठाणा० ३६० । पिडवाय-पिण्डपात: भिक्षालामः । आचा० ३२१ । पिंगा-पिङ्गा कपिला । सूत्र० ६८ । पिण्डपातं बाहारम् । आचा० ३३१ । पिण्डपातं-भक्षम्। पिंगायण-पिङ्गायनं मघागोत्रम् । जं० प्र० ५०० । आचा० ३३६ । पिण्डपातं-भिक्षाम् । आचा० ३५१ । पिंगायणसगोत्त-मधानक्षत्रगोत्रम् । सूर्य० १५० । पिण्ड्यते इति पिण्डो-भिक्षा तस्य पात:-पतनं प्रक्रमापापिंगुल-पिङगुलः पक्षिविशेषः । प्रभ० ८ । श्रेऽस्मिन्निति पिण्डपातं-भिक्षाटनम् । उत्त० ६६७ । पिजितं-पिंजनिकया तडितं स्तम् द्या । बृ० द्वि० ११६ पिण्डपात:-विशुद्धसमुदानम् । दश० १७६ । आ। | पिडपायपडियाए-पात्रे पिण्डस्य प्रवेशः तत्प्रतिज्ञा । बृ० पिंड-अद्रवः स्त्याद्यानः विकृत्यादिकम् ? । बृ• तृ. द्वि० ८६ अ । २०६ आ । ओदनादिक:। बृ० द्वि०८६ अ । भत्त, विडवायपडियाय-पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञा-अह. नि० चू० प्र. १४२ प्रा । पिण्ड:-समुदायः। विशे. मत्रभिक्षा लप्स्य इति । आचा० ३२१ । पिण्डस्य पातो ४२६ । पिण्ड:-पिण्डनीयं पिण्डनं वा, परिग्रहस्य नवमं भोजनस्य पात्र गृहस्थानिपतनं तत्र प्रतिज्ञा-जानं-बुद्धिः नाम । प्रश्न. ९२ । पिण्ड:-प्रोदनादिरन्नः । उत्त. पिण्डपातप्रतिशा । भग० ३७४ । २६६ । पिण्ड:-आहारः। उत्त० ६० । पिण्डं पिण्ड:- पिंडहलिद्दा-अनन्तकायभेदः । भग० ३०० । सवातरूपः । ओघ० १२ । पिण्ड:-गुडपिण्डादिरूपः । पिंडार-पिण्डारः-भिक्षु कजातिविशेषः । आव० ५६१ । पिण्ड० २ । पिण्डं -शाल्योदनादिकम् । आचा. ३३६ । नि० चू० द्वि०४१ आ। पिण्ड्य ने-सङ्घात्यते, कोऽर्थ: ? गृहिम्य उपलभ्य सम्मील्यत | पिडि-पिण्डो-लुम्बी । भग० ३७ । इति पिण्डस्तमायामकादि । उत्त० ४१६ । पिण्ड:- पिडिम-पुद्गलसमूहरूपः । ज० प्र० ३० । पिण्डिम:(अल्प०६०) ( ७१३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334