Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पासव्रणभूमि ]
पासवण भूमि - प्रश्रवणभूमि: द्वादशभेदभिन्ना भूमिः ।
आव० ७८४ ।
पाससूल - पार्श्वशूलम् । भग० १६७ । पासहत्य-पाश:- शकुनिबन्धनविशेषः स हस्ते यस्य सः पार्श्वहस्तः । प्रश्न० १३ ।
पासा - पाशा: - अत्यन्त पारवश्यहेतवः कलत्रादिसम्बन्धाः । उत्त० २६४ ।
पासाइय- प्रसादीयं - कृष्णावभासस्वादिना गुणेन मनःप्रसा दहेतुः । राज० ३ ।
पासाइया - प्रासादेषु भवा प्रसादीया - प्रासादबहुला । राज० ३।
पासाईय प्रासादीयः - मनः प्रसादकरः दर्शनीयस्तं चक्षुषा पानपि न श्रम गच्छति । ठाणा० २३२ । पासाईया - चित्तप्रसादजनिका । ज्ञाता० १३ । प्रासादीयं प्रसादाय मनः प्रसत्तये हितानि - मनःप्रसत्तिकारीणि । जीवा० १६१ ।
।
पासाण - पाषाण :- विजातीयरत्नम् । दश० १६३ । पासाणजलं - जल विसेसो । नि० चू० द्वि० ७६ अ । पासाणधातू - जत्य पासाणे जुत्तिणा जुत्ते वा धम्ममाणे • सुवण्णादि पति सो । नि० चू० द्वि० ८६ आ । पासादिय - प्रासादाः संजाता यस्मिस्तत् प्रासादितम् । सूत्र० ४०७ । प्रसादीयं - मनःप्रसत्तिकारि । प्रज्ञा० ८७ । मनः प्रसादहेतुः । सूर्य० २६४ ।
परसादीया - प्रासादीया - प्रासादबहुला । सूर्य० २ । प्रसा दाय - मनः प्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रल्हादकारिणीति भावः । जं० प्र० २१ । पासामो। ज्ञाता० १०१ । पासाय- प्रासादः - प्रासादा, आयामाद्विगुणोच्छ्रितवास्तुविशेषः । जं प्र० २६७ । प्रासादः । जं० प्र० ३९६ । प्रासाद: - एकस्तम्भं हर्म्यम् । दश० २१८ । प्रासाद:नरेन्द्राभयः । प्रश्न० ८ । प्रासादः । जीवा० २६६ । प्रासादः - राज्ञां देवतानां च भवनम् उत्सेधबहुलो वा । जीवा० २७ε| प्रासाद:-नरेन्द्राश्रयः । ज० प्र० १०६ । प्रासादः - देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा । ज० प्र० १२१ । प्रासादः - देवस्य राज्ञो वा भवनम् अथवा
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
Jain Education International
[ पाहणगं
भग० २३८ । प्रासादः मत
उत्सेध बहुल: प्रासादः । भूमादि । उत्त० ३०८ । प्रासादः - द्वितीयभूमिका । आचा० ३६२ । प्रासादः - आयामद्विगुणोच्छ्रायः ज० प्र० ८८ । प्रासाद:- सप्तभूमिकादि । भग० ४८३ । पासार्वाड सग - प्रासादावतंसको नाम प्रासादविशेषः । ज० प्र० ५३ । पासायवडसय-प्रासादावतंसकः प्रासादविशेषः । जीवा ० २०६ २१६ । प्रासादः अवतंस इव- शेखरक इव प्रधानत्वात् प्रासादावतंसकः । भग० १४५ । प्रासादावतंसकः - स्वस्वकूटवत्तक्रीडावासः । ज० प्र० ३८४ । पासाय व डेंसग - प्रासादावतंसकः - प्रासादविशेषः । ६६
राज ०
पासायसंठिय- प्रासादसंस्थितः । जीवा० २७६ पासायसंठिया - प्रासादस्येव संस्थानं यस्याः सा प्रानादसंस्थिता । सूर्य० ६६ ।
पासाया- राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादा: । अनु० १५६ ॥ पासायालोअण- प्रासादे प्रासादस्य वाऽऽलोकनं तस्मिन् - सर्वोपरिवर्तचतुरिकरूपो गवाक्षः प्रासादलोकनम् । उत०
४५१ ।
पासावञ्चिज्ज - पाश्र्वपित्यस्य पार्श्वस्वामिशिष्यस्यापत्यं - शिष्यः पार्श्वापत्ययः । सूत्र० ४०६ । पार्श्वापश्यीयंपार्श्वजिनशिष्यस्येयं पार्श्वापत्यीयः । भग० १०० । १३६, २४७ । पार्श्वापत्यः । आव० १९१, २०३ । पासावश्चिभा नि० चूं० प्र० २८३ आ । ० सिय-वनस्पतिविशेषः । अग० ८०३ । पासिल उव्व- पृष्ठतो वा, अर्द्धावनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा । आव० ४४३ । पासिल्लए- पार्श्वगतः । तन्दु० । पासू-पार्श्वे । ओघ० ११७ । पासुत्त - प्रसुप्तः । उत्त० १३६ । पासुतेल्लय प्रसुप्तः । आव ० ६३२ । प/सेल्लिय- पार्श्वग: । आव० ४२७ । पाहण गं - बहुधरातो वरगिहं । जमन्न गिहं निज्जति तं । नि० चू० द्वि० २२ अ ।
७११ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334