________________
पासव्रणभूमि ]
पासवण भूमि - प्रश्रवणभूमि: द्वादशभेदभिन्ना भूमिः ।
आव० ७८४ ।
पाससूल - पार्श्वशूलम् । भग० १६७ । पासहत्य-पाश:- शकुनिबन्धनविशेषः स हस्ते यस्य सः पार्श्वहस्तः । प्रश्न० १३ ।
पासा - पाशा: - अत्यन्त पारवश्यहेतवः कलत्रादिसम्बन्धाः । उत्त० २६४ ।
पासाइय- प्रसादीयं - कृष्णावभासस्वादिना गुणेन मनःप्रसा दहेतुः । राज० ३ ।
पासाइया - प्रासादेषु भवा प्रसादीया - प्रासादबहुला । राज० ३।
पासाईय प्रासादीयः - मनः प्रसादकरः दर्शनीयस्तं चक्षुषा पानपि न श्रम गच्छति । ठाणा० २३२ । पासाईया - चित्तप्रसादजनिका । ज्ञाता० १३ । प्रासादीयं प्रसादाय मनः प्रसत्तये हितानि - मनःप्रसत्तिकारीणि । जीवा० १६१ ।
।
पासाण - पाषाण :- विजातीयरत्नम् । दश० १६३ । पासाणजलं - जल विसेसो । नि० चू० द्वि० ७६ अ । पासाणधातू - जत्य पासाणे जुत्तिणा जुत्ते वा धम्ममाणे • सुवण्णादि पति सो । नि० चू० द्वि० ८६ आ । पासादिय - प्रासादाः संजाता यस्मिस्तत् प्रासादितम् । सूत्र० ४०७ । प्रसादीयं - मनःप्रसत्तिकारि । प्रज्ञा० ८७ । मनः प्रसादहेतुः । सूर्य० २६४ ।
परसादीया - प्रासादीया - प्रासादबहुला । सूर्य० २ । प्रसा दाय - मनः प्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रल्हादकारिणीति भावः । जं० प्र० २१ । पासामो। ज्ञाता० १०१ । पासाय- प्रासादः - प्रासादा, आयामाद्विगुणोच्छ्रितवास्तुविशेषः । जं प्र० २६७ । प्रासादः । जं० प्र० ३९६ । प्रासाद: - एकस्तम्भं हर्म्यम् । दश० २१८ । प्रासाद:नरेन्द्राभयः । प्रश्न० ८ । प्रासादः । जीवा० २६६ । प्रासादः - राज्ञां देवतानां च भवनम् उत्सेधबहुलो वा । जीवा० २७ε| प्रासाद:-नरेन्द्राश्रयः । ज० प्र० १०६ । प्रासादः - देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा । ज० प्र० १२१ । प्रासादः - देवस्य राज्ञो वा भवनम् अथवा
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
Jain Education International
[ पाहणगं
भग० २३८ । प्रासादः मत
उत्सेध बहुल: प्रासादः । भूमादि । उत्त० ३०८ । प्रासादः - द्वितीयभूमिका । आचा० ३६२ । प्रासादः - आयामद्विगुणोच्छ्रायः ज० प्र० ८८ । प्रासाद:- सप्तभूमिकादि । भग० ४८३ । पासार्वाड सग - प्रासादावतंसको नाम प्रासादविशेषः । ज० प्र० ५३ । पासायवडसय-प्रासादावतंसकः प्रासादविशेषः । जीवा ० २०६ २१६ । प्रासादः अवतंस इव- शेखरक इव प्रधानत्वात् प्रासादावतंसकः । भग० १४५ । प्रासादावतंसकः - स्वस्वकूटवत्तक्रीडावासः । ज० प्र० ३८४ । पासाय व डेंसग - प्रासादावतंसकः - प्रासादविशेषः । ६६
राज ०
पासायसंठिय- प्रासादसंस्थितः । जीवा० २७६ पासायसंठिया - प्रासादस्येव संस्थानं यस्याः सा प्रानादसंस्थिता । सूर्य० ६६ ।
पासाया- राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादा: । अनु० १५६ ॥ पासायालोअण- प्रासादे प्रासादस्य वाऽऽलोकनं तस्मिन् - सर्वोपरिवर्तचतुरिकरूपो गवाक्षः प्रासादलोकनम् । उत०
४५१ ।
पासावञ्चिज्ज - पाश्र्वपित्यस्य पार्श्वस्वामिशिष्यस्यापत्यं - शिष्यः पार्श्वापत्ययः । सूत्र० ४०६ । पार्श्वापश्यीयंपार्श्वजिनशिष्यस्येयं पार्श्वापत्यीयः । भग० १०० । १३६, २४७ । पार्श्वापत्यः । आव० १९१, २०३ । पासावश्चिभा नि० चूं० प्र० २८३ आ । ० सिय-वनस्पतिविशेषः । अग० ८०३ । पासिल उव्व- पृष्ठतो वा, अर्द्धावनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा । आव० ४४३ । पासिल्लए- पार्श्वगतः । तन्दु० । पासू-पार्श्वे । ओघ० ११७ । पासुत्त - प्रसुप्तः । उत्त० १३६ । पासुतेल्लय प्रसुप्तः । आव ० ६३२ । प/सेल्लिय- पार्श्वग: । आव० ४२७ । पाहण गं - बहुधरातो वरगिहं । जमन्न गिहं निज्जति तं । नि० चू० द्वि० २२ अ ।
७११ )
For Private & Personal Use Only
www.jainelibrary.org