________________
पास]
आचार्यश्रोमानवसागरसूरिसङ्कलितः
[पासवर्ण
-
पश्य: ! उत्त० २७० । पाश:-छूतोपकरणम्, उस्वस्ता- पासणिओ-जणवयववहारेसु णडणट्टादिसु वा जो पेक्षणं धादिबन्धनं वा । औप० ६६ । पश्यति सर्वभावानिति करेति सो पासणिो । नि० चू० द्वि० ६२ अ। पार्धाः, त्रयोंविंशतितमो जिनः, यस्मिन् गर्भगते माता | पासणिय-प्राभिकः-सभ्यः । व्य० द्वि० १६० अ। सप्तशिरसं नागं शयनीये निविजने दृष्टवतो तेन पार्श्वः। पासतो-
। ज्ञाता० १९० । आव० ५०६ । पाश:-स्यादिः । उत्त० २०६ । । पासत्थ-पाव-बहिनिादीनां देशतः सर्वतो वा तिष्ठतीति छिडिका । ७० द्वि० ६०। पार्व:-आसन्नः । ओघ. पावस्थः । ठाणा० ५१४ । पावस्थ:-शानाचारादि. १६२ । पार्श्व:-पाश्वनाथस्तीर्थकरः । भग. २४८ ।। बहिर्वर्ती साध्वाभासः । प्रभ० १७ । पाशस्थ:-पाशेषु पाश बन्धनम् । भग० ६३ । प्रयोविंशतितमतार्थकरः। ति ठतीति पाशस्थः । व्य० प्र० १६० । दर्शनादीनां ज्ञाता० २५३ । पाश:-कूट जालः एव बन्धनविशेषः।। पावें तिष्ठतीति पाश्वंस्थः मिध्यात्वादिपाशेषू वा उत० ४६० । पाश:-बन्धनम् । आचा० ४७ । तिष्ठतीति पाशस्थः । आव० ५१७ । प्रकर्षण आपार्था । ठाणा० २९९ । पाश:-शनिबन्धनविशेषः। समंतात् ज्ञानादिषु निरुद्यमतया स्वस्थ: । व्य० प्र० प्रभ० १५ । पासा-धतोपकरणानि उत्वस्ताश्वादिबन्ध- १६० अ । ज्ञानादीनां पावं तिष्ठतं ति पाश्वंस्थ:नानि वा । ज० प्र० २६४ । म्लेच्छविशेषः । प्रज्ञा. पाशस्थ: । व्य० प्र० १५७ मा। पार्वज्ञानादीनां
बहिस्तिष्ठतीति पार्श्वस्थ:-गाढग्लानत्वादिकारणं विना पासइ-पश्यति-अवग्रहापेक्षयाऽवबुध्यते । भग० ३५८ । शय्यातराम्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः । पश्यति-शिरूपलब्धिक्रिय इत्यत उपलभते-अवगच्छति । शाता. ११३णाणदंसणचरित्ताण पासे ट्रितो पासत्थो। बाचा. १९६।
नि• चू० प्र० २१७ अ । पासग-पक्ष्यतीति पश्यक:-पर्वशः। भावान२४ । पश्यक:- पासस्थविहारी-पावंस्थानां यो विहारो-बहूनि दिनानि सर्वनिराकरणात्पश्यति-उपलभत इति पश्यः स एव पश्यक: यावत्तथा वर्तनं स पार्श्वस्थविहार: सोऽस्यास्तीति पार्श्व. तीर्थकृत् । बाचा० १७१ । पश्यक:-परमार्थतः ।। स्थविहारी । शाता० १११ । आचा. १४८ । ज्ञात० १६.।
पासत्थि-ज्ञानादिवहिवंती । भग० ५०२। पासगबद्ध-पासिकबद्धः-कसाबद्धः। ३. द्वि० २५२ आ। पासपयट्रिय-पाशा इव पाशाः स्यादयस्तेषु प्रवृत्तः तेन पासजाइपहे-पाशा:-अत्यन्तपारवश्यहेतवः कलत्रादिसम्ब. प्रवत्तितः पाशप्रवृत्तः-पाशप्रबत्तितः । उत्त० २०६।
धास्त एव तीव्रमोहोदयादिहेतुतया जातीनां एकेन्द्रि- पासपरिवत्ती-पाश्वपरिवर्ती । आव० ४२१ । यादिजातीनां पन्थान:-तत्प्रापकत्वाग्मार्गाः पाशजातिपथाः पासपुट-पार्श्वस्पृष्टः-दुतमात्र: । ठाणा• ४७१ । । उत्त० २६४ ।
| पासमिओ-पाश्र्वमितः साकेतनगरस्योत्तरकुरूद्याने यक्षः । पासट्रोनं-अटुविहा उ कम्मपासा उडीणो । दश० चू० विपा० ६५ ३३ आ।
पासय-द्वादशमकला । शाता. ३८ ।। पासणया-पश्यत्ता-पश्यतो भाव: पश्यतोपयोग इत्यर्थः । पासनी-पार्वतः । पाव. ६४८ ।। विशे० ३०१ । पश्यतो-भावः पश्यत्ता-गोषपरिणाम- | पासवर्ण-प्रश्रवण-मूत्रम् । भाव० ६१६ । कायिकी। विशेषः । भग० ७१४ । पश्यत्ता-संदर्शनम् । मोघः आव० ७९८ । प्रश्रवणं-कायिकी। आव. ६३४ । ३६ । दर्शनता-प्रज्ञापनायास्त्रिंशसमं पदम् । प्रज्ञा०६। प्रश्रवणः-मूत्रः । मम० ११ प्रकर्षण बक्तोति-प्रभवण पश्यतो भाव:-पश्यत्ता । प्रज्ञा० ५२९ । पश्यत्ता-पंदर्श एकिका । आचा०४०६ । ज्ञाता०६१। प्रश्रवण-मूत्रम् । नम् । ओघ ३६।
| उत्त० ५१७ । माता० १०३ । प्रभवणं-मूत्रम् । जं.प्र. पासहिए। नि० चू० प्र० २९२ अ ।' १४८ । मनुष्यानां अशुचिभूतस्थानम् । प्रज्ञा० ५० ।
(१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org