Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पास]
आचार्यश्रोमानवसागरसूरिसङ्कलितः
[पासवर्ण
-
पश्य: ! उत्त० २७० । पाश:-छूतोपकरणम्, उस्वस्ता- पासणिओ-जणवयववहारेसु णडणट्टादिसु वा जो पेक्षणं धादिबन्धनं वा । औप० ६६ । पश्यति सर्वभावानिति करेति सो पासणिो । नि० चू० द्वि० ६२ अ। पार्धाः, त्रयोंविंशतितमो जिनः, यस्मिन् गर्भगते माता | पासणिय-प्राभिकः-सभ्यः । व्य० द्वि० १६० अ। सप्तशिरसं नागं शयनीये निविजने दृष्टवतो तेन पार्श्वः। पासतो-
। ज्ञाता० १९० । आव० ५०६ । पाश:-स्यादिः । उत्त० २०६ । । पासत्थ-पाव-बहिनिादीनां देशतः सर्वतो वा तिष्ठतीति छिडिका । ७० द्वि० ६०। पार्व:-आसन्नः । ओघ. पावस्थः । ठाणा० ५१४ । पावस्थ:-शानाचारादि. १६२ । पार्श्व:-पाश्वनाथस्तीर्थकरः । भग. २४८ ।। बहिर्वर्ती साध्वाभासः । प्रभ० १७ । पाशस्थ:-पाशेषु पाश बन्धनम् । भग० ६३ । प्रयोविंशतितमतार्थकरः। ति ठतीति पाशस्थः । व्य० प्र० १६० । दर्शनादीनां ज्ञाता० २५३ । पाश:-कूट जालः एव बन्धनविशेषः।। पावें तिष्ठतीति पाश्वंस्थः मिध्यात्वादिपाशेषू वा उत० ४६० । पाश:-बन्धनम् । आचा० ४७ । तिष्ठतीति पाशस्थः । आव० ५१७ । प्रकर्षण आपार्था । ठाणा० २९९ । पाश:-शनिबन्धनविशेषः। समंतात् ज्ञानादिषु निरुद्यमतया स्वस्थ: । व्य० प्र० प्रभ० १५ । पासा-धतोपकरणानि उत्वस्ताश्वादिबन्ध- १६० अ । ज्ञानादीनां पावं तिष्ठतं ति पाश्वंस्थ:नानि वा । ज० प्र० २६४ । म्लेच्छविशेषः । प्रज्ञा. पाशस्थ: । व्य० प्र० १५७ मा। पार्वज्ञानादीनां
बहिस्तिष्ठतीति पार्श्वस्थ:-गाढग्लानत्वादिकारणं विना पासइ-पश्यति-अवग्रहापेक्षयाऽवबुध्यते । भग० ३५८ । शय्यातराम्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः । पश्यति-शिरूपलब्धिक्रिय इत्यत उपलभते-अवगच्छति । शाता. ११३णाणदंसणचरित्ताण पासे ट्रितो पासत्थो। बाचा. १९६।
नि• चू० प्र० २१७ अ । पासग-पक्ष्यतीति पश्यक:-पर्वशः। भावान२४ । पश्यक:- पासस्थविहारी-पावंस्थानां यो विहारो-बहूनि दिनानि सर्वनिराकरणात्पश्यति-उपलभत इति पश्यः स एव पश्यक: यावत्तथा वर्तनं स पार्श्वस्थविहार: सोऽस्यास्तीति पार्श्व. तीर्थकृत् । बाचा० १७१ । पश्यक:-परमार्थतः ।। स्थविहारी । शाता० १११ । आचा. १४८ । ज्ञात० १६.।
पासत्थि-ज्ञानादिवहिवंती । भग० ५०२। पासगबद्ध-पासिकबद्धः-कसाबद्धः। ३. द्वि० २५२ आ। पासपयट्रिय-पाशा इव पाशाः स्यादयस्तेषु प्रवृत्तः तेन पासजाइपहे-पाशा:-अत्यन्तपारवश्यहेतवः कलत्रादिसम्ब. प्रवत्तितः पाशप्रवृत्तः-पाशप्रबत्तितः । उत्त० २०६।
धास्त एव तीव्रमोहोदयादिहेतुतया जातीनां एकेन्द्रि- पासपरिवत्ती-पाश्वपरिवर्ती । आव० ४२१ । यादिजातीनां पन्थान:-तत्प्रापकत्वाग्मार्गाः पाशजातिपथाः पासपुट-पार्श्वस्पृष्टः-दुतमात्र: । ठाणा• ४७१ । । उत्त० २६४ ।
| पासमिओ-पाश्र्वमितः साकेतनगरस्योत्तरकुरूद्याने यक्षः । पासट्रोनं-अटुविहा उ कम्मपासा उडीणो । दश० चू० विपा० ६५ ३३ आ।
पासय-द्वादशमकला । शाता. ३८ ।। पासणया-पश्यत्ता-पश्यतो भाव: पश्यतोपयोग इत्यर्थः । पासनी-पार्वतः । पाव. ६४८ ।। विशे० ३०१ । पश्यतो-भावः पश्यत्ता-गोषपरिणाम- | पासवर्ण-प्रश्रवण-मूत्रम् । भाव० ६१६ । कायिकी। विशेषः । भग० ७१४ । पश्यत्ता-संदर्शनम् । मोघः आव० ७९८ । प्रश्रवणं-कायिकी। आव. ६३४ । ३६ । दर्शनता-प्रज्ञापनायास्त्रिंशसमं पदम् । प्रज्ञा०६। प्रश्रवणः-मूत्रः । मम० ११ प्रकर्षण बक्तोति-प्रभवण पश्यतो भाव:-पश्यत्ता । प्रज्ञा० ५२९ । पश्यत्ता-पंदर्श एकिका । आचा०४०६ । ज्ञाता०६१। प्रश्रवण-मूत्रम् । नम् । ओघ ३६।
| उत्त० ५१७ । माता० १०३ । प्रभवणं-मूत्रम् । जं.प्र. पासहिए। नि० चू० प्र० २९२ अ ।' १४८ । मनुष्यानां अशुचिभूतस्थानम् । प्रज्ञा० ५० ।
(१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334