Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 289
________________ आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [पावम - पालत-पालक-पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धियानम् । पालेइ-असकृदुपयोगेन पालयति प्रतिजागरणात् । भग० ठाणा० २५० । १२४ । सततोपयोगप्रतिजागरणेन रक्षति । उपा० १५॥ पालय-पालक-यानविमान-सौधर्मेन्द्रसम्बन्ध्याभियोगिक-पालेति-पालयति-असकृदुपयोगेन प्रतिजागरणात् । माता. पालकाभिधानदेवकृतं क्रियम् । सम० २ । पालक:- ७२ । अभियोगिको देवः । ६० प्र० ३९६ । पालक:-कृतिकर्मपाव-पापं-पांशयतीति पापं, पिबति वा हितम्, कर्मवा। दृष्टान्ते मुख्यो वासुदेवपुत्रो द्रव्यवन्दकः । आव० ५१५।। आव०-४०७ । पापं-कर्म । आव० ७८२ । पापंपालक:-कृतिकर्मणि पञ्चमो दृष्टान्तः, द्वारिकायां वासुदेव- पांशुलकराकीर्णत्वादिभिरशोमनम् । उत्स० ११० । वल्लीपत्रो द्रव्यवन्दक: । आव० ५१५। । विशेषः । प्रज्ञा० ३२ । पापं-पापानुष्ठानम् । आचा. पालयामि । ज्ञाता. १६३ । २६८ । पातयति, पासयतीति पापम् । आचा० ११५ । पालयित्थ-पालितवन्तः । ठाणा ७६ । पापम् । आव० ७८२ । पापं-क्लिष्टं-ज्ञानावरणादि । पालयित्वा-तद्विहितानुष्ठानस्यातिचाररक्षणेन । उत्त० दश० १५६ । पापं-घातिकर्म । ठाणा० ५२६ । ५७२ । पातयति नरकादाविति पापम् । आव०८३० । पाप:पाल विहि-सप्तदशमकला । ज्ञाता० ३८ । कर्मः। उत्त० ५६२। पाप:-अपुण्यरूप: । ज्ञाता० २०५ । पालाआ-पालका-महत्तरिका । व्य० द्वि० ३५.आ। पावए-पापक:-अमनोज्ञः । ज्ञाता० २३३ । पालासय-संनिवेसविशेषः । भग० १०२ । पावकम्म-पापकर्म-ज्ञानावरणादि । औप.८५। पापकर्म पालि-पालि:-सेतुः । राज० ११३ । पालि:-जीवित- प्राणातिपाताति । भग ३६ । पापकर्म-शानावरणायनलधारणाद्भवस्थितिः सा चोत्तरत्र महानन्दोपानादिह शुभं कर्म । भग०३६ । पापकर्म-घातिकर्म सर्वमेव वा पल्योपमप्रमाणा । (?।। ज्ञानावरणादि । ठाणा० १०१। पापकर्म-ज्ञानावरणादि। पालित-पादलिस:-विद्यामन्त्रद्वारदिवरणे सरिः । पिण्ड. ज्ञाता०२२१ । पापकर्म-ज्ञानावरणीयादि। दश०.१५२ । १४२। पावकम्मकरण-पापकर्मकरणम.अधर्मद्वारस्य द्वादशं नाम। पालित्तय-पादलिप्ताचार्यः । बृ० तृ. ६६ अ । प्रश्र. ४३ । पालित्तयकए-पादलिप्तसूरिकृतः । नि०चू०४०११८ आ। पावकम्मनेम्म-पापकर्मणां-ज्ञानावरणादीनां मूलम् । प्रभा पालित्ता-पादलिप्ता: वैयिस्यां ग्रन्थिविषये आचार्यः । आव. १२४ । पापकम्मोवएस-पापकर्मोपदेशः-पापप्रधानकर्मण उपदेशः । पालिय-पालित:-पुनःपुनरुपयोगप्रति जागरणेन रक्षितः । आव० ८३० । आव० ८५१ । पुनःपुनरुपयोगप्रति जागरणेन रक्षितः पावकारी-पापकारी-पातकनिमित्तानुष्ठानसेवी । उत्त० ठाणा० ३८८ । पालित-सततं सम्यगुपयोगेन प्रतिचरि- २०७ । .. तम् । प्रभ० ११३ । पालित:-चम्पायां श्रावकः । उत्तपावकोव पाप-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः सः पापकोपः, 'पापंचासौ कोपकार्यस्वात पाली-सयममहातडागस्यानतिक्रमणलक्षणः सेतुः । वसति । कोपश्चेति वा, प्राणवधस्यकोनविंशतितमः पर्याय: । बृदि० २०५ अ । पालि:- सेतु । जीवा० २६० । प्रश्न ५ । प्रज्ञा० ८५ । पावग-पावक-शुभमनुष्ठानम् । उत्त० ४८ । पावकंपालंगानहरय-'माहरयत्ति अनम्लरसानि शालनकानि अत्यन्तमहितम् । दश० १५७ । पावकः-अग्निः । उत्त: 'पालङ्गत्ति वलिफलविशेषश्च । उपा० ४ । १३५ । पावकं-पापमेद पापकम् । उत्त० ४८ । पालु-अपानं । नि० चू० प्र० १८६ आ । पापक-अशुभम् । ज्ञाता००५ । (७०८) लगा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334