Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पारिवय]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पालग
पारिवय-पारापतः । व्य. द्वि । २०४ अ । पाणि-गृह्णाति पार्श्वतो ग्रामेषु यथास्वेच्छ विहरति । पारिषद्या:-वयस्यस्थानीयाः । तत्त्वा० ४-४ । वृ० प्र० ५१८ मा । पारिसाउणिया-परिशाट:-उज्झनलक्षणः प्रतीत एव पाणिः - गुल्फयोरधोरमागः । नंदो० १६१ । तस्मिन् भवा पारिशाटनिका । आव० ५७६ । पाणित्र-चर्मकोशः । आचा० ३७० । पारिसाडि-पारिशाटिः । आव० ७११ ।
पालंक-शाकविशेषः (महाराष्ट्रीयः) बृ. ३० ३१४ आ। इच्छि । ओघ ४ ।
पालब-प्रालम्ब-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र पारिहत्यिय-प्रकृत्येव दक्षः सर्वप्रयोजनानामकालहीनतया आत्मप्रमाण आभरणविशेषः । ज० प्र० २७५ । प्रालम्ब कति । ठाणा० ४५२ ।
भूषणविधिविशेषः । जीवा० २६६ । प्रालम्बं-दीर्घम् । पारिहारिकाणि-स्थापनाकुलानि कुत्सितानि कुलानि | भग० ३१९ । प्रालम्ब:-आप्रदीपन आमरणविशेषः । जुगुप्सितानि । बृ० द्वि० ७१ अ ।
आचा० ३६३ । प्रालम्ब:-तपनीयमयो विचित्रमणिरल. पारिहारिय-पारिहारिक:-परिहरणं परिहारस्तेन चरति भक्तिचित्र आत्मनः प्रमाणेन स्वप्रमाण आमरणविशेषः । पारिहारिक:-पिण्डदोषपरिहरणायुक्तविहारो साधु इत्यर्थः। जीव, २५३ । प्रलम्बते इति प्रलम्स:-पदकः। राजा आग० ३२४ ।
१६ । प्रालम्ब अम्बनकम् । ज० प्र० १०६ । पारिहिदिक्षीर-पड्डुच्छिक्षोरम् । ओष. ४८ । पालंबसुत्त-भूषणविशेषः । आचा० ४२३ । पारिहेरग-पारिहार्य-बलयविशेषः । ज० प्र० १०६ । । पाल-हस्तिपाल: । वृ० तृ. २३१ आ। पारी-पारी-स्नेहभाण्डम् । ज० प्र. १०१। भाजनविधि- पालइत्ता-पालयित्वा अतिपाररक्षणेन, परावर्तनादिना विशेषः । जीवा० २६६ ।
अभिरक्ष्य । उत्त० ५७२ । पारुषख-यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनो ज्ञानमुप- पालए-खंदगगच्छमारगो । नि० चू० प्र० ३०३ अ । जायते तत्परोक्षम् । पृष्ठोदरादित्वात्परशब्दात्परः सकारा- पालओ-पालक: । बाया. १२४ । गमः, परैर्द्रव्येन्द्रियमनोरुक्षा-सम्बन्धो यस्मिन् तत्परोक्षम्। पालक-पालक:-विमानविशेषः । औप० ५२ । स्कन्दका६० पृ० ८ ब। परोक्षं-पुनरक्षस्य वर्तमानं ज्ञानं चार्यस्य विरूपं कर्ता । सूत्र. २३६ । द्रव्यसङ्कोचो न भवति । ५० प्र०८अ ।
भवसकोच इत्येकः, यथा पालकस्य । आव० ३७६ । पारुदरुद्ध-परुवरुदः-बतिष्टः । सम. ११७ ।
जन्माभिषेकागमनविमानकारक: देवविशेषः । ज्ञाता. पारेवत-विभसागती फलविशेषः । प्रज्ञा. ३२८ । । १२७ । द्रव्यसखोचो न मावसङ्कोचः, यथा पालकः । पारेवय-पाशपतः पक्षिविशेषः । उत्त० ६५३ । लोम- विशे. ११२६ । द्रव्यसङ्कोचो न भावसङ्कोचे दृष्टान्तः पक्षिविशेषः । जीवा..पारापत:-फलविशेषः ।। ज. प्र. १०। यानविमानम् । प्रभ० ६५ । प्रज्ञा० ३६५ ।
पालकी-हरितभेदः । आचा. ५७ । पारेवयग-पारापतक:-पक्षिविशेषः । प्रभ. . पालक्का-हरितविशेषः । प्रज्ञा० ३३ । पारेवयगोवा-पारापतग्रोवा, नीललेल्यावर्णः । प्रज्ञापालग-पालक:-स्कंधकादिपञ्चशतमनिघातको मन्त्री ।
उत्त० ११४ । वासुदेववृत्तो भत्तिबहुमाणच उभंगे पढमममगे पारेवया-लोमपक्षिविशेषः । प्रजा. ४६ । .
दिटुंतो । नि० चू. प्र. ८ अ । पालकविमानकारकः । पारोकसी-परोक्षेषु विषयेषु भवं पारोक्ष-परोक्षविषयं भग० ७० । पालको नाम महक: पुरोहितः । व्य. झानं तदस्यास्तोति पारोक्षी । ज्य० (?) ।
द्वि० ४३२ अ । पालक-ग्रामविशेषः । आव० २२५ । पार्यते-पर्यन्तः क्रियते । उत्त० ३६६ ।
पालक:-अज्ञातोदाहरणे प्रद्योतजेष्ठपुत्रः । आव० ६६६ । पार्वम्
। आचा० ३८ ।' पालक:-कालिकपुत्रः । आव० ६८१। .
(७०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334