Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ पायवगमण ] पायवगमण - पादपस्येवोप- सामीप्येन गमनं वर्त्तनं पादपो पगमनम्। आचा० २६२ । पायवच्चं अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३ | नि० चू० प्र० २४७ मा पायविवखंभ - पादविष्कम्भ - पानीयम् । आव० ३८८ । पायवोढग - पादशीर्षकं - पादानामुपरितनोऽवयवविशेषः । जीवा० २१० । पायसंखा - पादसङ्ख्या- गाथादिचतुर्थांशरूपसङ्ख्या | अनु० २३३ । पायसंहरण-पाद प्राणिनि निपतन्तं धारयतीत्यर्थः । श्रोष० १२७ । पावस- परमान्नम् । जोवा० २६८ । पायसमास - पादसमासो-गाथापादसंक्षेपः । आचा० १८७ । पायसीसग - पादशीर्षकं - पादस्योपरितनाऽवयवविशेषः 1 ज० प्र० ५५ । पायहंसा - लोमपक्षीविशेषः । प्रज्ञा० ४६ । पायहर-विद्धपादः । मर० । पायाल - पातालं - समुद्रजलतलम् । प्रश्न० ६२ । पाताल:पातालकलशः वलयामुखप्रभृतिः । प्रज्ञा ७१ । महापातालकलश: वलयामुखादिः । भग० ४३६ । पाताल:समुद्रः । सूत्र० ८६ | पाताल:-पाताचकलशः । प्रभ० ६२ । | पायावन्च - प्राजापत्यः । जं० प्र० ४९३ । नि० चू० प्र० ११५ अ । नि० चू० प्र० ७८ आ । पायावरणा-पात्रावरणं- स्थगनपटलम् । ओघ० २१३ । पारंचिए - प्रायश्चित्तं दशमो भेदः । ठाना० २०० । सर्वोपरितमं प्रायश्चित्तम् । पारं प्रायश्चित्तान्तमश्वति गच्छतीति पारविकम् । पुरुषविशेषस्य स्वलिङ्गराजपत्म्याद्या सेवनायां यद् भवति । आव० ७६४ । पारंचिय-पाराविको बहिर्भूतः क्रियते तत् । ठाणा० ४८७ दशमप्रायश्चित्तभेदवन्तमप हतलिङ्गादिकमित्यर्थः । ठाणा० ३०० | पारं तीरं तपसा अपराधस्याश्वति गच्छति ततो दीक्ष्यते यः स पाराव स एव पाराचिकः तस्य यदनुष्ठानं तच्च पाराविकं दशमं प्रायश्चितं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः । ठाणा ० १६३ । पारंचियारिह-दशविधप्रायश्चित्ते दशमम् । भग० ६२० । ( अल्प० ८९ ) Jain Education International पारञ्चिकाई - तपोविशेषेण वा तिचारपारगमनम् । औप० ४२ । पारंपरम्प सिद्धी - पारम्पर्य प्रसिद्धि - स्वरूपसत्ता । आव ० ५३३ । पार-पार:- मोक्ष: संसाराटवितटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पारः । आचा० ११३ | तटः । आचा० १२४ | ज्ञानदर्शनचारित्रम् । आचा० ११४ । क्षय:- आयुष्कपुद्गलानां क्षय:- मरणम् । आचा० २६५ । निष्ठा । आव० २६६ । निर्वाणम् । बृ० प्र० २०१ अ । मोक्षम् । बृ० प्र० ५१ अ । पारए - पारग:- पारगामी । ज्ञाता० ११० । पारग:-पादगामी । भग० ११२ । पारग- पारग:- सर्वेषां संशयानां छेदकः । प्रश्न० १५७ । पारगः- सम्यग्वेत्ता | आचा० २६० । पारगए - संसारसागरस्य पारंगतः । भग० १११ । पारगय- पारगतं - इन्द्रियविषयात्परतोऽवस्थितम् । भग० २१७ | पारं - पर्यन्तं संसारस्य प्रयोजनवातस्य वा गत इति पारगतः । प्रज्ञा० ११२ । पारणय-यत्पार्थते - पर्यन्तः क्रियते गृहीत नियमख्यानेनेतिपारणं तदेव पावणकं भोजनम् । उत्त० ३६६ । पारणा - तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनम् । प्रश्न० १२६ । पारपाजग पारत-परत्र । तदु० । पारत गुण - परत्रगुणः - ग्लानादिप्रति जागरणादिकः । बोध● ३९ । पारसियं पारत्रिकम् । आव० ४०५ । पारद-सासनम् । प्रज्ञा० २७ । पारदारिय- पारदारिकः परेषां दारेषु रतः । दश० ४२ । ज्ञाता० २३६ । पारदोच्चा चोरभयम् । ब्र० द्वि० २२८ मा । पारद्ध-उपसगंधितुं प्रारब्ध: । आव० ४११ । प्रारब्ध:अभिभूतः अपराद्धो वा प्रभ० ६० । प्रारम्धः । आव ० ४११ । प्रारम्भः हन्तुमारब्धः । आव० ६७१ । प्रारब्धंआरब्धम् । ज्ञाता २२ । पारपाणग-पाणगविशेषः । ज्ञाता० २२६ । ( ७०५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334