Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 284
________________ पादपोपगमन] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पायच्छित्तं - १२६ आ । पादपुञ्छनं-पादकम्बलम् । उत्त० ४३४ । उद्यतकं यद्गृह्यते तत् । सूत्र० १८० । अपमित्यकपावपोपगमन-अभ्युद्यतमरणम् । विशे० १० । अनशन- उद्यतक-उच्छिन्नम् । प्रश्न० १५४ । प्रापित्य-साध्वर्थविशेषः । ठाणा० ५८ । अनशनभेदः । ठाणा० ३६४ । मुच्छिद्य दानलक्षणम् । दश० १७४ । अपमित्यकतत्र हि सव्याघाताव्याघातभेदतो द्विभेदेऽपि पादपवनिश्चे. साध्वर्थ मुद्धारगृहीतम् । ठाणा० ४६० । अपमित्यं-भूयोऽपि टतयव स्थीयते अविचारं अनशनभेदः । उत्त० ६०२ । तव दास्वामीत्येवमभिधाय साधुनिमित्तमुच्छिन्नं यद् गृह्यते पादबंधण-पात्रबन्धनं पात्रबन्धः । प्रश्न० १५६ । भक्तादि । नवम उद्गमदोषः । पिण्ड • ३४ । पावबन्धकतन्तुः-जलचरजन्तुविशेषः । पिण्ड० १०२ । | पामिच्चित्तं-उच्छिण्णं । नि० चू० तृ' ६३ अ । पादमूलिया-पिडिंगरा । नि० चू० द्वि० १४४ अ । पामिच्चेइ । भग० ४६६ । पादलिप्तसूरिः-मुरुण्डेनोपलक्षितसूरिः। पिण्ड ० १४१।। पामिच्चेति-उच्छिण्णं । नि० चू० द्वि० १०४ अ । पादलिप्ताचार्या:-पाटलिपुरे आचार्यविशेषः । नंदी० पामूलं-पादमूलम् । आव० ३६१ । पादमूलम् । भक० पामोक्ख-उत्तर-आक्षेपस्य परिहारः । ज्ञाता० १४६ । पादसमा-पादसमया उच्छ्वासा-यावद्भिः समयः पादो पायंक-पादाङ्क-मुद्राविशेषः । प्राव० ४३२ । वृत्तस्य नीयते तावत्सपया उच्छ्वासा गीते भवतीत्यर्थः। पायंचणिउ-पादकाचनिका पादधावनयोग्या काञ्चनमयी • ठाणा. ३९४. ३९६ । पात्री । ज• प्र० १०१ । पादा- मूलं । दश० चू. ५ आ । पाय-पाद:-आसन्नलघुपर्वतः । ज्ञाता० ३५। षडङ्गुलानि पादाद्याक्रमणम्-आगमनम् । उत्त० १५६ । पादः, पादस्य मध्यतलप्रदेशः, अथवा पादो-हस्तचतुर्थांशः। पादीणवाह-प्राचीनवाहः सरस्वत्त्याः पूर्वादिग्वाहः । ज० प्र. ६४ । प्रात:-प्रभातः । उत्त० ३७० । पाद:वृ० द्वि० १३६ अ । श्लोकपाद: । आव० ७६७ । पाद:-षडङ्गुलानि । अनु० पादुगालेव-पादुकालेप: । आव० ४१२ । १५७ । पाद: । ठाणा० २६९ । पाद:-चतुर्थाशः । पादुन्भूए-प्रादुर्भूतः । सूर्य० ३ । सूर्य०१३४ । पाक्यं-पाकप्रायोग्यम् । दश. २४७ (?)। पादोज्जल-पादोज्वलं-भूषणविधिविशेषः । जीवा०२६६॥ पात्र भाजनम् । आचा० ३३२ । पाद:-मूलपादः । ज० पादोनपौरुषो-पूर्वदिक संबद्ध चतुर्भागः । उत्त० ५३६ । प्र० २८५ । पादं-गाथादिचतुर्था रूपम् । अनु० २३३ । पादोसिय-प्रादोषिकम् । आव० ८६ । प्राषिकम् । पाप-अधोभागः । ज्ञाता. २८ । दश० १०३ । प्रादोषिक प्रदो० । ?) । पायओ-घोषणा । आव. ४१९ । पाधोवण-पुणो पुणो पापोवणं । नि० चू० प्र० ११६ | पायकंबल-पादकम्बल-पादपुञ्छनम् । उत. ४३४ । पायकेसरिया-पात्रकेसरिका-पात्रप्रत्युपेक्षणिका। बृ. द्वि० पानोयसामान्यं-पानकजातम् । आचा० ३४६ । । २३७ अ । पात्रकेसरिका-पात्रकमुखस्त्रिका । ओघ० पाप-ऐश्वर्यात् जोविताद्वा भ्रपनं पापम् । नि० चू० प्र० | ३०३ अ । धुनम् । दश. २.४ । पायकुक्कडसामवन्ना-पादकुक्कुट:-कुक्कुटविशेषः तद्वत् पामरकः । उत्त० ५५० ।। श्यामवर्णः । ज्ञाता० २३० । पामा-कुटुभेदो । नि० चू० द्वि० ६२ अ । नि० चू० पाय वज-पाकचाद्यं-बद्धास्थी। दश० २१८ । पाकखाद्यंप्र. १८८ आ । दशमं क्षुद्रकृष्टम आचा० २३५ । बदास्यो , आचा ३६१ । कच्छूः । भग. ३०८ । दशम क्षुद्रकुष्टम् । प्रश्न० १६१। पायगो-पादप.-लघुवृक्षः । आव० ६८९ । पामिच्च-उच्छिन्नम् । आचा० ३२५ । अपमित्यक-पायच्छिन-पाप छिनत्तीति पापच्छित, यथावस्थित प्रायसाध्वर्थ मुद्धारगृहीतम् । ठाणा० ४६७ । साध्वर्थमन्यत । श्चित्त शुद्ध मान्नति प्रयविनम् । दश० ३०पादच्छून ७०३ । २०८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334