Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 285
________________ पायच्छितकरणं ] आचार्य भी आनन्दसागरसूरिसङ्कलितः - [ पायबंद | परार्थं पादेन पादे वा छुप्तम् । भग० १३७ | | पायनिज्जोग - पात्र नियोगः- पात्र परिकरः । ओष० २०८ | पापच्छेदक प्रायश्चित्तविशोधकं वा । ठाणा० १३७ | पायनियोग-पात्रनिर्योगः । बृ० द्वि० ८६ अ । पापस्छेदकस्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते प्राय पायपडिलेहणीआ पात्रकप्रत्युपेक्षणिका पात्रक मुखवनिका च्छितमिति शुद्धिः उच्यते तद्विषयः शोधनीयातिचारोऽपि ओघ २१२ । प्रायश्चित्तम् । ठाणा० १६० । प्रायश्चित्तं - अभ्यन्तरतपे प्रथमम् । भग ε२२ । प्रायश्चित्तं - अतिचारविशुद्धिः । औप० ४१ । प्रायश्चितम् । आव० ५२ पापं छिनत्ति प्रायश्चित्तं वा विशेषयतीति नेरुक्तविधिना प्रायश्चितम् । उत्त० ५८३ । पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशंल्या पायच्छित्त । संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं जीवं शोधयति कर्म मलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तम् । प्रायो वा बाहूल्येन वित्तं स्वेन स्वरूपेण अस्मिन् सतोति प्रायश्चितम् । आव० ७८२ । प्रायश्चित्तं - अपराधशुद्धिः । भग० ६२४ । पायच्छित करणं प्रायच्छितकरणम् । आव० ७७९ । प्रायश्चित करणं योगसंप्रहे एकत्रिंशत्तमो योगः । आव ० ६६४ । पाय पोपगमण-अनशनिनः पादपस्येवोपगमनं - सामीप्येन वर्तनं पादपोपगमनम् । दश० २६ । पायच्छिरा-पादशिरा । आव० ३७१ । पायपोस - अपानदारं । नि० चू० प्र० पायठवणं - पात्रस्थापनकं - कम्बलमयं पात्रस्थापनम् । बृ० पाय बद्धं पवृत्तादिचतुर्भागमात्रे पादे द्वि० २३७ अ । पायड - प्रकटम् । आव० ५२० । प्रकटः तथाविधविशिष्ट वचनरचनाविशेषतः सुखप्रतिपाद्यो योऽक्षरेष्वव्याख्यातेष्वपि पाय: स्वयमेव परिस्फुरनिव लक्ष्यते स प्रकटः । पिण्ड० २५ । पायपरियावन्न पात्रपर्यापता पात्रस्थिता । आचा०३५७ । पायपीढ- पादपीठ:- पदासनम् । ज० प्र० १५७ । पायपुंछण-पादपुच्छनकं - रजोहरणम् । ओोघ० १७५ । पादप्रोञ्छनं - रजोहरणम् । ठाणा० ३०५ । पात्रपुञ्छ नम् । अनु० २५३ । पादपूञ्छन कंरजोहरणम् । आचा २४० । पापप्रोञ्छनं रजोहरणम् । ज्ञाता० २०६ । पादप्रो छनक - रजोहरणम् । राज० १२३ । पादप्रोञ्छनंरजोहरणम् । प्रश्न० १२० । पादपुग्छनं- आसन विशेषः । उत्त० ५५ । पादप्रोज्छनं रजोहरणम् । भग० १३६ । पादपुञ्छनं रजोहरणम् । दश० १६९ । पादप्रोग्खनम् । आव० ७६३ । पादपुछनम् । आचा० ४०६ । पादप्रोक्षणम् । औप० १०० । Jain Education International भग० पायत्त पदातीनां पतीनां समूहः पादातम् । ठाणा० ३०३। पादातं पत्तिसमूहः । भग० ४७६ । पादातीनां समूहः पादातम् । उत्त० ४३८ । पादात्तं तेयविशेषः । जं० ० ४२३ ( ? ) । पायरासु पत्ताणीयं - पाइककबलदरिसणा पायताणीयं । नि० ० पायलित्तायरियं - आयरियविसेस | द्वि० ७१ अ । पायदद्दर - पाददर्द :- पापप्रहारः । प० ६० । पायदद्दरग - पादददं रक- भूमेः पादेनास्फोटनम् । १७५ । पायद्दश्य - पाददर्द रकम् । जीवा० २४७ । प्रथमतः समारभ्यमाणम् । ज० प्र० ३६ । पायभूमीए। नि० चू० द्वि० ११० ब पायमूल- पादमूल - मूलभूमी । ज० प्र० २७७ । पायय- पात्रकं - समाधिस्थानम् । आचा० ४११ । प्राकृतः । ज्ञाता० ५० । प्राकृतः । मर० । पायरास - प्रातराशं - प्राभातिकं भोजनकालम् । ज्ञाता० १५० । प्रातराशः- प्रातरशनम् । आव ० १३६ । प्रातरशनं - प्रातराशः । आचा० १३० । १५० आ । बद्धं - उत्क्षिप्तकं, ( ७०४ ) ३०२ अ । पायलेहणिया-पादलेखन का - वटोंदुबरप्लक्षालिकाकाष्टमय वर्षासु पादक मापनयनी । बृ० द्वि० २५३ अ । पायल्लग - हथियार विशेष: । नि० चू० प्र० १०५ अ । पायबंदते । ज्ञाता० २६ For Private & Personal Use Only । आचा० ४२२ । नि० चू० द्वि० www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334